Book Title: Aatmbodh Rasayanam
Author(s): Dharmdhurandharsuri, Pradyumnavijay
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 155
________________ [ १४६ ] मात्ममाघरसायन भावः क्षणं चेत् क्षणदो भवेत्तदा नन्तं भवं नाशयते न संशयम् ॥१६।। लक्ष्मी: स्वयंवरति ते सुभगं समुत्का, बुद्धिः परा स्फुरति तस्य समस्तकायें। कीर्तिः प्रसर्पति तरां शरदभ्र (उज) शुभा, नित्यं जिनार्चनमनन्तफलं व ईष्टे ॥१७॥ किमपहरति मालिन्यं !, कुरुते किं सुजनजनगुणाधिक्यम् । रक्षति पथि किं सततं?, सकलेहितकृत् सतां सङ्गः ॥१८॥ समस्तशास्त्रदर्शनादिदं सुनिश्चितं मया, सदा सदामता मता, हिता हि साधुसेवना ॥१९॥ जिनेश्वरैर्गणीश्वरैर्मुनीश्वरैरपाकृता, रतीशरूपतुल्यरूपधारकैरिय रतिः । विरक्ततामुपास्य कर्ममर्म सन्निहत्य सा ध्वनन्तमन्तकान्तकृत् समन्ततोऽमृतं वृतम् ॥२८॥ श्यया सह यस्य परत्वमहो, । परितः प्रणयो! दुरितेन समम् । पाहतस्य यतश्च हितं भवति त्यज तं सततं किल जीववधम् ॥२१॥ गदितुमनृतमिच्छतीह काम। कुशलमवाप्तुमहो महाविमूढः ।

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162