Book Title: Aatmbodh Rasayanam
Author(s): Dharmdhurandharsuri, Pradyumnavijay
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 153
________________ [ १४४ ] यन्माहात्म्यादुद्धतत्वं विदूरे नीभावः सविनीतत्त्रमिम् विद्याप्राप्तिः क्लेशसंक्लेशनाशो मानत्यागं तं कुरुध्वं कुरुध्वम् लोभश्चेद् हृदयेऽस्तोभो, दूषणैरितरैरलम् अनेककोटीकनकीयदानं सुरेन्द्रशंसात्म बिलासिशीलम् । तपः सुतप्तं च फलाय नालं निराकृता चेन्निकृतिर्न चित्तात् ॥६॥ આત્મખાધરસાયનમ્ नो चेल्लोभस्य सक्षोभो भूषणैरितरैरलम् । ७ । आर्द्रकुमारमुखाः समभूत्रन् ; संयमतो विमुखास्त्वचि सक्ताः । बन्धनमावृणुते च करीन्द्रः स्पर्शवत्त्रमितीह नचेष्टम् क्षणं बुध्यतां जिह्वया यत् कृत तत्, तया दुष्ट्या दुर्गतो मङ्गुसूरि । तथा शैलकाचार्यवर्योऽथ मीन ॥५॥ स्ततो रक्षणीया स्वजिहवा वशेऽसौ ॥८॥ 11811 अतिसुरभिपदार्थैर्नासिकां प्रीणयन्तः मधुकर भवमाप्य श्रान्तिमासादयन्ति । असुरभिरभिभ्यां ये विकार न यन्ति श्वसनकरण दोषादुझितास्ते जयन्ति ||१०||

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162