Book Title: Aatmbodh Rasayanam
Author(s): Dharmdhurandharsuri, Pradyumnavijay
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ १४४ ]
यन्माहात्म्यादुद्धतत्वं विदूरे नीभावः सविनीतत्त्रमिम्
विद्याप्राप्तिः क्लेशसंक्लेशनाशो
मानत्यागं तं कुरुध्वं कुरुध्वम्
लोभश्चेद् हृदयेऽस्तोभो, दूषणैरितरैरलम्
अनेककोटीकनकीयदानं
सुरेन्द्रशंसात्म बिलासिशीलम् । तपः सुतप्तं च फलाय नालं निराकृता चेन्निकृतिर्न चित्तात् ॥६॥
આત્મખાધરસાયનમ્
नो चेल्लोभस्य सक्षोभो भूषणैरितरैरलम् । ७ ।
आर्द्रकुमारमुखाः समभूत्रन् ;
संयमतो विमुखास्त्वचि सक्ताः । बन्धनमावृणुते च करीन्द्रः स्पर्शवत्त्रमितीह नचेष्टम्
क्षणं बुध्यतां जिह्वया यत् कृत तत्,
तया दुष्ट्या दुर्गतो मङ्गुसूरि ।
तथा शैलकाचार्यवर्योऽथ मीन
॥५॥
स्ततो रक्षणीया स्वजिहवा वशेऽसौ
॥८॥
11811
अतिसुरभिपदार्थैर्नासिकां प्रीणयन्तः मधुकर भवमाप्य श्रान्तिमासादयन्ति । असुरभिरभिभ्यां ये विकार न यन्ति श्वसनकरण दोषादुझितास्ते जयन्ति ||१०||

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162