Book Title: Aatmbodh Rasayanam
Author(s): Dharmdhurandharsuri, Pradyumnavijay
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
ॐ ह्रीं अई नमः श्री आत्मबोधरसायनम्
مد
( मूलमात्रम् )
श्रेयः श्रीवर विभ्रमाद्भुतरसं धीरं गभीरं परं, देवेन्द्रार्चित पादपद्ममलं हृत्कोमलं निर्मलम् । बाच्छापूरणकल्पकल्पमकलं; विघ्नानलाम्भोधरं, श्रीशङ्खेश्वरपार्श्वनाथ मनिशं संस्तौमि सन्मङ्गलम्
•
अवाप्य मानुष्यमिदं नु भूयो, दृष्टान्तदिग्दुर्लभमेव यूयम् । धृत्वा धृतिं स्वात्महितं प्रकामं, रसायनं ही पिबताविरामम् ||२||
क्रोधादीनां समन्ताद् विषयविषभृतां चेन्द्रियाणां निरोधो, दानं शीलं तपस्या सुविहितचरिता भावना श्रीजिनाच । सत्सङ्ग: साधुसेवा विरतिरतितरां पचकं सद्यमानां; स्वान्ते कान्ते मुमुक्षा यदिह तव तदैतद् विधेयं विधेयम् ॥ ३॥
दुर्वार दुर्गत्यन लाम लाग्यं,
॥१॥
निर्बाधसंवर्धितमोहराज्यम् ।
सर्वेष्ट सम्बन्ध सुगन्धपूर्ति
क्रोधं विरोधं त्यजतादभूतिम् ||४||

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162