SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं अई नमः श्री आत्मबोधरसायनम् مد ( मूलमात्रम् ) श्रेयः श्रीवर विभ्रमाद्भुतरसं धीरं गभीरं परं, देवेन्द्रार्चित पादपद्ममलं हृत्कोमलं निर्मलम् । बाच्छापूरणकल्पकल्पमकलं; विघ्नानलाम्भोधरं, श्रीशङ्खेश्वरपार्श्वनाथ मनिशं संस्तौमि सन्मङ्गलम् • अवाप्य मानुष्यमिदं नु भूयो, दृष्टान्तदिग्दुर्लभमेव यूयम् । धृत्वा धृतिं स्वात्महितं प्रकामं, रसायनं ही पिबताविरामम् ||२|| क्रोधादीनां समन्ताद् विषयविषभृतां चेन्द्रियाणां निरोधो, दानं शीलं तपस्या सुविहितचरिता भावना श्रीजिनाच । सत्सङ्ग: साधुसेवा विरतिरतितरां पचकं सद्यमानां; स्वान्ते कान्ते मुमुक्षा यदिह तव तदैतद् विधेयं विधेयम् ॥ ३॥ दुर्वार दुर्गत्यन लाम लाग्यं, ॥१॥ निर्बाधसंवर्धितमोहराज्यम् । सर्वेष्ट सम्बन्ध सुगन्धपूर्ति क्रोधं विरोधं त्यजतादभूतिम् ||४||
SR No.022202
Book TitleAatmbodh Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Pradyumnavijay
PublisherJain Sahityavardhak Sabha
Publication Year1968
Total Pages162
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy