SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ આત્મબોધરસાયનમ [ १४७ ] भमृतमपि विहाय जीवितेच्छुः, पिबति विषं विनिपातद्विपाकम् ॥२२॥ स्तेयमत्र निजशर्मणे जनो . दूरतोऽनिशमभीप्सति त्वरम् । बन्धनं निधनमाप्नुते परं दूरतस्त्यज सदा तदाश्वदः ॥२३॥ बलिनो गुणिन: स्थिराशया, _ वररूपाः परमे पयि स्थिताः। : प्रभवन्ति जनाः सदादराद् विमलब्रह्मगुणाश्रयाद् भुवि ॥२४॥ सुचक्रगमनाऽस्थिराद्विषमचारदुर्दर्शनाद्, ग्रहान्ननु परिप्रहानवमराशिनित्यस्थितेः । सदा सुहितमानसो हतलसन्महालालसो बिभेति न कदाचनश्रुत जिनागमः सत्तमः ॥२५॥ इदं पायं पायं सरसममृते पुण्यमयनें, सदात्मानं बोधं नयतु नयशोधं विनयतः । जन: श्रेयस्कामः प्रशमशमसद्धर्मदधुर धरस्वाद्वादार्थ स्वहितचरितार्थ विदधतात् ॥२६॥ ॥ इति श्री आत्मबोधरसायनम् ।।
SR No.022202
Book TitleAatmbodh Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Pradyumnavijay
PublisherJain Sahityavardhak Sabha
Publication Year1968
Total Pages162
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy