________________
આત્મબેયરસાયનમ
[१४] रम्यं रूपं नयननलिन स्मेस्यत् सूर्यरूप, .
तस्मिन् जीवः पतति पतगः प्राणहारिप्रदीपे । यस्तद् दृष्ट्वा नियमयति हि स्वेन्द्रियं स्वात्मरूपे
संसाराब्धेर्भवति स परं पारगो निर्विकारः ॥११॥ स्वरमधुरवं श्रावं श्राई मनोभवमोहितो, हरिणमरणं प्राप्नोत्या मा विकारनिराकृतः । श्रवणमवनं सच्छालाणां करोति हितं च यः,
स शिवमशिवं छित्वा सद्यो वृणोति सनातनम् ॥१२॥ भवभृतां हृदयोदयकारणं,
वरविरोधकमूलनिवारणम् । वितरणं तरण भववारिधेजयति धर्मचतुष्कपुरष्कृतम्
॥१३॥ अहीनोऽहीनाङ्गः खजति सदनत्याशु विपिन विष पीयूषत्वा ! मृगति च मृगाणामधिपतिः । अलज्ज्वालो ज्वालो जलति जलधिपदति तं
विशुद्ध' यः शीलं वहति सुहितं देवमहितम् ॥१४॥ घत: पर नास्ति विशुद्धमङ्गल
दुरभ्तविघ्नानलमाशने जलम् । जिनेश्वरैरात्महिताय देशित ..तपो विधत्ता तदहो योदयम्
॥१५॥ मैत्र्यादिसद्भावनया विशोधितः,
संस्कारितो भावनपञ्चपञ्चकी।