Book Title: Aatmanushasanam
Author(s): Parshvanaggani
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 3
________________ Scanned by CamScanner B| कस्य स्यान्न स्खलितं पूर्णाः,सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा॥२०॥ | स्वच्छाशयाः प्रकृत्या,परहितकरणोयता रता धर्मे । सम्पदि नहि सोत्सेका, विपदि न मुन्ति सत्पुरुषा न सबाष्पं बहुरुदितैर्न, पूस्कृतेनैव चित्तसन्तापैः । न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिः ॥२२॥ बहुविविधापन्मध्ये.क्षणमपि यजीव्यते तदाश्चर्यम | न चिरं क्षधितमखस्थं, सरसफलमचर्वितं तिष्ठेत॥२३ नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति । एकस्य विभवलाभः, छेदः प्रत्यक्षमपरस्य ॥२४॥ विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणं । क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ॥२५॥ यद्यपि पुरुषाकारो. निरर्थको भवति पुण्यरहितानाम् । त्यक्तव्यो नैवात्मा, यथोचितं तदपि करणीयम्। | तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे । न चतुर्गतिकेऽपि सुखं, संसारे तत्वतः किञ्चित् ।।२७॥16 अस्मिन्निष्टवियोगा, जन्मजरामरणपरिभवा रोगाः । त्यक्तो यतिभिरसङ्गै-स्तत एव ह्येष संसारः ॥२८॥ यस्य कृते त्वं मोहा-द्विदधास्यविवेकपातकं सततम् । न भविष्यति तत शरणं, कुटम्बकं घोरन न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् । आयाति याति लक्ष्मी-यतोऽतिचपल श्री खतरङ्गतरला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटचपलं च बलं, तडिल्लतोद्योतसममायुः ॥३१॥ ये चान्येऽपि पदार्था, दृश्यन्ते केऽपि जगति रमणीयाः । तेषामपि चारुत्वं, न विद्यते क्षणविनाशित्वात्३२

Loading...

Page Navigation
1 2 3 4 5 6 7