Book Title: Aatmanushasanam
Author(s): Parshvanaggani
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 5
________________ Scanned by CamScanner व्याधिर्धनस्य हानिः, प्रियविरहा दुर्भगत्वमुढेगः । सर्वत्राशाभङ्गः, स्फुटं भवस्यकृतपुण्यस्य ॥४॥ न गृहे न वहिर्न जने,न कानने नान्तिकेन वा दूरे । न दिने च क्षणदायां,पापानां भवति रतिभावBene ३ दिवसं गतं न रजनी, रजनी याता न याति दिवस च । दुष्कृतिनां पुरुषाणा-मनन्तदुःखौघतानाम् ecile इह जीवतां परिभवो, घोरे नरके गतिम्रतानान्तु । किं बहुना जीवानां, पापात्सर्वाणि दुःखानि ॥१९॥ ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं तु नास्ति तेषां, नूनं सुखमुभयलोकेऽपि॥५०॥ सत्यं जीवेषु दया, दानं खज्जा जितेन्द्रियत्वं च । गुरुभक्तिः श्रुतममलं, विनयो नृणामलङ्कारः ॥५१॥ पद्भक्तिः सर्वज्ञे, यद्यनस्तत्प्रणीतसिद्धान्ते । यत्पूजन गुणानां, फलमेतज्जीवितव्यस्य ॥५२॥ चिन्तयितामशुचित्वं,हितवचनं शृण्वतां शमं दधताम् । सन्मानयता मुनिजन-महो नयन्तीह पुण्यवतामा परिहतपरिनिन्दानां, सर्वस्योपकृतिकरणनिरतानाम् । धन्यानां जन्मेद, धर्मपराणां सदा व्रजति ॥५४॥ मानुषतामायुष्क, बोधि च सुदुर्लभां सदाचारम् । नीरोगतां च सुकुले, जन्म पटुत्वं च करणानामा॥५५॥ आसाद्येवं सकलं, प्रमादतो मा कृथा वृथा हन्त । स्त्रहितमनुतिष्ठ तूर्णं, येन पुनर्भवसि नो दुःखी ॥५६|| सामग्री परिपूर्णा-मवाप्य विदुषा तदेव कर्त्तव्यम् । संमृतिगहने भीमे, भूयोऽपि न भूयते येन ॥५७॥ । यावच्छरीरपटुता यावन्न जरा म चेन्द्रियग्लानिः । तावन्नरेण तूर्ण स्वहित प्रत्युद्यमः कार्यः ॥५६॥ . IN fawRam ammelan

Loading...

Page Navigation
1 ... 3 4 5 6 7