Book Title: Aatmanushasanam Author(s): Parshvanaggani Publisher: Satyavijay Jain Granthmala View full book textPage 7
________________ Scanned by CamScanner | कुरु भक्तिं गुण(जग)दीशे, तदागमे गुरुषु विदिततत्त्वेषु / अपवगोपरि राग; संसारोपरि विरागं च॥७२॥ तत्किमपि कुरु विदित्वा, सद्गुरुतो ज्ञानमुत्तमं ध्यानम् / येनेह पूज्यसे त्वं, परत्र मुक्तिं समाप्नोषि॥७३॥ यत्र न जरा न मरणं,न भवं न च परिभवो न च क्लेशः / योगक्रियया ज्ञानात्, ध्यानादासाद्यते मुक्तिः मत्वैवं कलिसारं, संसारमनित्यतां च जगतोऽस्य / ज्ञानयुतं ध्यान कुरु, लभसे येनाक्षयं मोक्षम् // 75 // 18 इति पार्श्वनागविरचित-मनुशासनमात्मनो विभावयताम् / सम्यग्भावेन नृणां, न भवति दुःखं कश्चिदपिण झ्यर्पलचत्वारिंशत्, समधिकवत्सरसहस्त्रसवथायाम् / भाद्रपदपूर्णिमास्यां बुधोत्तरा भाद्रपदिकायाम् // 770 // इति श्री वात्मानुशासनं समाप्तम् / / --0(5):-- jAVE // अथ शुद्धिपत्रकम् // 8 बिलि' Rame अशुद्ध शुख पत्र पृ. पं. | अशुद्ध गृहीतुं ग्रहीतुं रत्नमाल रत्नमाला गृहीता. ग्रहीता भौजयते भाजयते साऽपि सोऽपि ऽताम् / ऽहता षष्ठीय षटीय . .....1. 12. सव कुशलपदा ... कुशलप्रवाः / वार 43 -56 सर्व . . 'वीरPage Navigation
1 ... 5 6 7