Page #1
--------------------------------------------------------------------------
________________
Scanned by CamScanner
श्रीसत्यविजयजैन ग्रन्थमाळा नं. १२
आम् । पूज्यपाद परमगुरु-आचार्य श्री विजयनीतिसूरीश्वरपादपत्रेभ्यो नमः ।
पण्डित श्री पार्श्वनागगणिविरचितम्॥आत्मानुशासनम् ॥
सकलत्रिभुवनतिलक, प्रथमं देवं प्रणम्य सर्वज्ञम् । यात्मानुशासनमहं, स्वपरहिताय प्रवक्ष्यामि ॥१॥
समविषमभित्तियोगे, विविधोपद्रवयुतेऽतिबीभत्से । अहिवृश्चिकगोधेरक-कृकलासगृहोलिकाकोणे।।२॥ || कारावेश्मनिवासे, भूशयनं जनविमईसङ्कोचः । साधिक्षेपालापाः, शीतातपवातसन्तापाः ॥३॥
सूत्रपुरीषनिरोधः,चतुटपीडाविनिद्रताभीतिः । अर्थक्षतिरन्यदपि च, चित्तवपुः क्लेशकृत्प्रचुरम् ॥४॥ अनुभूतं सकलमिदं, पूर्वार्जितकर्मपरिणतिवशेन । संसारे संसरता, प्रत्यक्ष जीव ! भवतेह ॥५॥ मनसापि न वैराग्यं,ब्रजसि मनागफि तथापि.मदारमन ! यरुकर्मप्राग्भारा-वेष्टित!निर्नेष्टसच्चेष्ट!॥६॥
Page #2
--------------------------------------------------------------------------
________________
आत्मानु ॥ १ ॥
| उद्विजसे दुःखेभ्यः, समीहसे सर्वदैव सौख्यानि । अथ च न करोषि तत्त्वं येन भवत्यभिमतं सकलम् ॥७ यज्जीव ! कृतं भवता, पूर्व तदुपागतं तवेदानीम् । किं कुरुषे परितापं, सह मनसः परिणति कृत्वाः॥८॥ यदि भोः पूर्वाचरितैरशुभैः, संढौकितं तवाशर्म । तत्कि परे प्रकुप्यसि, सम्यग्भावेन सह सर्वम् ॥९॥ | मा व्रज खेदं मागच्छ, दीनतां मा कुरु क्वचित्कोपम् । तत्परिणमत्यवश्यं, यदात्मनोपार्जितं पूर्वम् ॥१०॥ सुखदुःखानां कर्त्ता, हर्त्ताऽपि न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय सबुद्धधा, पुराकृतं भुज्यते कर्म ॥ तत्प्रार्थितमपि यत्नान् न भवेदिह यन्न पूर्वविहितं स्यात् । मनसि न कार्यः शोको, यद्भाव्यं तद्बलाद्भवति । क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सु । इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः ॥१३॥ पूर्वकृत सुकृतदुष्कृतवशेन, यदिह हंत सम्पदो विपदः । आयान्ति तदन्यस्मिन् कृतेन किं रोषदोषेण ॥ १४ यदिपूर्वकर्मवशवर्त्तिनो जनाः प्राप्नुवन्ति सुखदुःखम् । तद्भो निमित्तमात्रं, परो भवत्यत्र का भ्रान्तिः १५ मित्रं भवत्यमित्रं, स्वजनोऽपि परो न बन्धुरपि बन्धुः । कर्मकरोऽप्यविधेयः पुंसां विपराङ्मुखे दैवे ॥ १६ ॥ न स्वामिनो न मित्रान्न, बान्धवात्पक्षपातिनो न परात् । किं बहुना कस्मादपि, न सरति कार्यं विधौ विमुखे ॥ | यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते । तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् ॥१८॥ | श्रायान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् । तद्भो स्वल्पतरायुषि नरजन्मनि को विषादस्ते १९
॥ १ ॥
शासनम्।
Scanned by CamScanner
Page #3
--------------------------------------------------------------------------
________________
Scanned by CamScanner
B| कस्य स्यान्न स्खलितं पूर्णाः,सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा॥२०॥ | स्वच्छाशयाः प्रकृत्या,परहितकरणोयता रता धर्मे । सम्पदि नहि सोत्सेका, विपदि न मुन्ति सत्पुरुषा न सबाष्पं बहुरुदितैर्न, पूस्कृतेनैव चित्तसन्तापैः । न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिः ॥२२॥ बहुविविधापन्मध्ये.क्षणमपि यजीव्यते तदाश्चर्यम | न चिरं क्षधितमखस्थं, सरसफलमचर्वितं तिष्ठेत॥२३ नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति । एकस्य विभवलाभः, छेदः प्रत्यक्षमपरस्य ॥२४॥ विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणं । क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ॥२५॥
यद्यपि पुरुषाकारो. निरर्थको भवति पुण्यरहितानाम् । त्यक्तव्यो नैवात्मा, यथोचितं तदपि करणीयम्। | तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे । न चतुर्गतिकेऽपि सुखं, संसारे तत्वतः किञ्चित् ।।२७॥16
अस्मिन्निष्टवियोगा, जन्मजरामरणपरिभवा रोगाः । त्यक्तो यतिभिरसङ्गै-स्तत एव ह्येष संसारः ॥२८॥ यस्य कृते त्वं मोहा-द्विदधास्यविवेकपातकं सततम् । न भविष्यति तत शरणं, कुटम्बकं घोरन न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् । आयाति याति लक्ष्मी-यतोऽतिचपल श्री खतरङ्गतरला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटचपलं च बलं, तडिल्लतोद्योतसममायुः ॥३१॥ ये चान्येऽपि पदार्था, दृश्यन्ते केऽपि जगति रमणीयाः । तेषामपि चारुत्वं, न विद्यते क्षणविनाशित्वात्३२
Page #4
--------------------------------------------------------------------------
________________
Scanned by CamScanner
न गर्न हयैर्न रथे-र्न भटैन धनैर्न साधनेर्बहुभिः । न च बन्धुभिषग्देवै-भृत्योः परिरक्ष्यते प्राणी॥३३॥ आत्मानु विषयव्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः । पीडयसे प्राणगणं, तदपि न तव शास्वतं मन्ये३४ शासनम्। ॥२॥ | तारुण्ये नलिनीदल,-संस्थितजलबिन्दुगत्वरे दृष्टे । वाताहतदीपशिखा--तरलतरे जीवितव्ये च ॥३५॥ विभवे च मत्तकरिवर-कर्णचले चञ्चले शरीरेऽपि । पापमशर्मकरं ते, क्षणमपि नो युज्यते कर्तुम् ॥३६॥ जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा । दूरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम्॥३७॥ यत्परलोकविरुद्धं, यल्लज्जाकरमिहेव जनमध्ये । अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् ॥३८॥ संप्राप्ते नरजन्मनि, सदुर्लभे निजहितं परित्यज्य । किं कल्मषाणि कुरुषे दृढानि निजबन्धनानीह ॥३९॥ भवकोटीष्वपि दुर्लभ-मिदमुपलभ्येह मानुषं जन्म । येन न कृतमात्महितं, निरर्थक हारितं तेन ॥४०॥ मा चिन्तय परिहारान्, परविभवं माभिवाञ्छ मनसापि । मा ब्रूहि परुषवचनं परस्य पीडाकरंकटुकम्४१०। पैशन्यं मात्सर्य, निघृणतां कुटिलतामसन्तोषम् । कपट साहंकारं, ममत्वभावं च विजहीहि ॥४२॥
ये विदधन्युपतापं, परस्य लुब्धा धने कृतान्यायाः। जीवितयौवनविभवा-स्तेषामपि शास्वता नेव॥४ IRI इष्टं सर्वस्य सुखं, दुःखमनिष्टं विभाव्य मनसीदम् । मा चिन्तय परपापं, क्वचिदप्यात्मनि यथा तद्वत् ॥४४॥
कायेन मानसेन च, वचनेन च तहदेव कर्त्तव्यम् । येन भवे वैराग्यं. प्रशान्तता तापशमनं च ॥४५॥
Page #5
--------------------------------------------------------------------------
________________
Scanned by CamScanner
व्याधिर्धनस्य हानिः, प्रियविरहा दुर्भगत्वमुढेगः । सर्वत्राशाभङ्गः, स्फुटं भवस्यकृतपुण्यस्य ॥४॥
न गृहे न वहिर्न जने,न कानने नान्तिकेन वा दूरे । न दिने च क्षणदायां,पापानां भवति रतिभावBene ३ दिवसं गतं न रजनी, रजनी याता न याति दिवस च । दुष्कृतिनां पुरुषाणा-मनन्तदुःखौघतानाम् ecile
इह जीवतां परिभवो, घोरे नरके गतिम्रतानान्तु । किं बहुना जीवानां, पापात्सर्वाणि दुःखानि ॥१९॥ ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं तु नास्ति तेषां, नूनं सुखमुभयलोकेऽपि॥५०॥ सत्यं जीवेषु दया, दानं खज्जा जितेन्द्रियत्वं च । गुरुभक्तिः श्रुतममलं, विनयो नृणामलङ्कारः ॥५१॥ पद्भक्तिः सर्वज्ञे, यद्यनस्तत्प्रणीतसिद्धान्ते । यत्पूजन गुणानां, फलमेतज्जीवितव्यस्य ॥५२॥ चिन्तयितामशुचित्वं,हितवचनं शृण्वतां शमं दधताम् । सन्मानयता मुनिजन-महो नयन्तीह पुण्यवतामा परिहतपरिनिन्दानां, सर्वस्योपकृतिकरणनिरतानाम् । धन्यानां जन्मेद, धर्मपराणां सदा व्रजति ॥५४॥ मानुषतामायुष्क, बोधि च सुदुर्लभां सदाचारम् । नीरोगतां च सुकुले, जन्म पटुत्वं च करणानामा॥५५॥ आसाद्येवं सकलं, प्रमादतो मा कृथा वृथा हन्त । स्त्रहितमनुतिष्ठ तूर्णं, येन पुनर्भवसि नो दुःखी ॥५६|| सामग्री परिपूर्णा-मवाप्य विदुषा तदेव कर्त्तव्यम् । संमृतिगहने भीमे, भूयोऽपि न भूयते येन ॥५७॥ । यावच्छरीरपटुता यावन्न जरा म चेन्द्रियग्लानिः । तावन्नरेण तूर्ण स्वहित प्रत्युद्यमः कार्यः ॥५६॥ . IN
fawRam
ammelan
Page #6
--------------------------------------------------------------------------
________________
आत्मानु 113 11
त्यज हिंसां कुरु करुण, सम्यक् सर्वज्ञशासनेऽभिहिताम् । विजहीहि मानमाया -लोभानृतरागविद्वषान् ॥५१ धर्मणां पुंसां जीवितमरणे सदैव कल्याणम् । इह जीवतां बहुतपः, सद्गतिगमनं मृतानां च ॥६०॥ | यहदुडूनां शशभृत्, शैलानां मेरूपर्वतो यद्वत् । तद्वद्धर्माणामिह, धर्मप्रवरो दयासारः ॥६१॥
अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्म्मः ॥६२॥ लाङ्गलसहस्त्रभिन्नेऽपि नास्ति धान्यं यथोखरे क्षेत्रे । तद्वज्जन्तूनामिह धर्मेण विना कुतः सौख्यम् ६३ ॥ यन्न तृपः शान्तिर्जलं विना क्षुधो विना च नान्नेन । जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् ॥६४॥ सत्स्वामी सन्मित्रं, सबन्धुः सत्सुतः सत्कलत्रं च । स त्वजनः सभृत्यो. धर्मादन्यदपि सत्सर्वम् ॥६५॥ अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवर । कीर्त्तिर्विद्या लक्ष्मी धर्मेण विजृम्भते लोके ॥६६॥ आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छिता वाप्तिः ॥६७॥ सरभससुरगणसहितः, सुरयोषिज्जनितहर्षसङ्गीतः । सुरलोके सुरनाथो, भवति हि पुण्यानुभावेन ॥६८॥ न करिष्यसि चेद्धम्मै पुनराप्स्यसि दुर्गतौ विशेषेण दहनच्छेदनभेदन --ताडनरूपाणि दुःखानि ॥ ६९ ॥ गच्छद्भिरपि प्राणैर्बुद्धिमतां तन्न युज्यते कर्त्तुम् । उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् ॥७०॥ aaafnai aari, पुनरिह जननं पुनर्भवे मरणम् । कुर्वन्ति पण्डितास्तद् भूयोरपि न भूयते येन७१ ॥ १ मी वेगाति- विश्वः ।
=
शासनम् ।
३ ॥
Scanned by CamScanner
Page #7
--------------------------------------------------------------------------
________________ Scanned by CamScanner | कुरु भक्तिं गुण(जग)दीशे, तदागमे गुरुषु विदिततत्त्वेषु / अपवगोपरि राग; संसारोपरि विरागं च॥७२॥ तत्किमपि कुरु विदित्वा, सद्गुरुतो ज्ञानमुत्तमं ध्यानम् / येनेह पूज्यसे त्वं, परत्र मुक्तिं समाप्नोषि॥७३॥ यत्र न जरा न मरणं,न भवं न च परिभवो न च क्लेशः / योगक्रियया ज्ञानात्, ध्यानादासाद्यते मुक्तिः मत्वैवं कलिसारं, संसारमनित्यतां च जगतोऽस्य / ज्ञानयुतं ध्यान कुरु, लभसे येनाक्षयं मोक्षम् // 75 // 18 इति पार्श्वनागविरचित-मनुशासनमात्मनो विभावयताम् / सम्यग्भावेन नृणां, न भवति दुःखं कश्चिदपिण झ्यर्पलचत्वारिंशत्, समधिकवत्सरसहस्त्रसवथायाम् / भाद्रपदपूर्णिमास्यां बुधोत्तरा भाद्रपदिकायाम् // 770 // इति श्री वात्मानुशासनं समाप्तम् / / --0(5):-- jAVE // अथ शुद्धिपत्रकम् // 8 बिलि' Rame अशुद्ध शुख पत्र पृ. पं. | अशुद्ध गृहीतुं ग्रहीतुं रत्नमाल रत्नमाला गृहीता. ग्रहीता भौजयते भाजयते साऽपि सोऽपि ऽताम् / ऽहता षष्ठीय षटीय . .....1. 12. सव कुशलपदा ... कुशलप्रवाः / वार 43 -56 सर्व . . 'वीर