Book Title: Aatmanushasanam Author(s): Parshvanaggani Publisher: Satyavijay Jain Granthmala View full book textPage 2
________________ आत्मानु ॥ १ ॥ | उद्विजसे दुःखेभ्यः, समीहसे सर्वदैव सौख्यानि । अथ च न करोषि तत्त्वं येन भवत्यभिमतं सकलम् ॥७ यज्जीव ! कृतं भवता, पूर्व तदुपागतं तवेदानीम् । किं कुरुषे परितापं, सह मनसः परिणति कृत्वाः॥८॥ यदि भोः पूर्वाचरितैरशुभैः, संढौकितं तवाशर्म । तत्कि परे प्रकुप्यसि, सम्यग्भावेन सह सर्वम् ॥९॥ | मा व्रज खेदं मागच्छ, दीनतां मा कुरु क्वचित्कोपम् । तत्परिणमत्यवश्यं, यदात्मनोपार्जितं पूर्वम् ॥१०॥ सुखदुःखानां कर्त्ता, हर्त्ताऽपि न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय सबुद्धधा, पुराकृतं भुज्यते कर्म ॥ तत्प्रार्थितमपि यत्नान् न भवेदिह यन्न पूर्वविहितं स्यात् । मनसि न कार्यः शोको, यद्भाव्यं तद्बलाद्भवति । क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सु । इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः ॥१३॥ पूर्वकृत सुकृतदुष्कृतवशेन, यदिह हंत सम्पदो विपदः । आयान्ति तदन्यस्मिन् कृतेन किं रोषदोषेण ॥ १४ यदिपूर्वकर्मवशवर्त्तिनो जनाः प्राप्नुवन्ति सुखदुःखम् । तद्भो निमित्तमात्रं, परो भवत्यत्र का भ्रान्तिः १५ मित्रं भवत्यमित्रं, स्वजनोऽपि परो न बन्धुरपि बन्धुः । कर्मकरोऽप्यविधेयः पुंसां विपराङ्मुखे दैवे ॥ १६ ॥ न स्वामिनो न मित्रान्न, बान्धवात्पक्षपातिनो न परात् । किं बहुना कस्मादपि, न सरति कार्यं विधौ विमुखे ॥ | यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते । तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् ॥१८॥ | श्रायान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् । तद्भो स्वल्पतरायुषि नरजन्मनि को विषादस्ते १९ ॥ १ ॥ शासनम्। Scanned by CamScannerPage Navigation
1 2 3 4 5 6 7