Book Title: Aagam Manjusha Mool Kapp Suyam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ मडियाधवलदंतं कंचणकोसीपविट्ठदंत आणामियचावरुइलसंविलियम्गसोंडं अल्लीणपमाणजुत्तपुच्छ सेयं चउदंतं हत्थिरयणं सुमिणे पासित्ताणं पडिबुद्धा २, एकं च णं महं पंडुरं | धवलं सेयं संखउलविमलसण्णिकासं वट्टपडिपुण्णकंठं वेल्लियकक्कडच्छं विसमुन्नयवसहोदं चलचवलपीणककुहं अष्ठीणपमाणजुत्तपुच्छं सेयं धवलं वसहं सुमिणे पासित्ताणं पडिबुद्धा ३, एकं च णं महं सिरियाभिसेयं सुमिणे पासित्ताणं पडिबुद्धा ४,एकं च णं मल्छदामं बिबिहकुसुमोबसोहियं सुमिणे पासित्ताणं पडिबुद्धा ५, एकं च णं चंदिममरियगणं उभओ पासे उम्गयं सुमिणे पासित्ताणं पडिचुद्धा ६-७, एकं च णं महं महिंदज्झयं अणेगकुडभीसहस्सपरिमंडियाभिरामं सुमिणे पासित्ताणं पडिषुदा ८, एकं च णं महं महिंदकुंभं वरकमलपत्रहार्ण सुरहिवरवारिपुण्णं पउमुप्पलपिहाणं आविद्धकंठेगुर्ण जाब पडिबुद्धा ९, एक च णं महं पउमसरं बहुउप्पलकुमुयणलिणसयपत्तसहस्सपत्तकेसरफुल्डोवाचियं सुमिणे पासित्ताणं पडिबुद्धा १०, एकं च णं सागरं वीचीतरलतरंगउम्मीपउरं सुविणे पासित्तार्ण पडिबुद्धा ११, एक चणं महं विमाणं दिवं तुडियसहसंपनदियं सुमिणे पासित्ताणं पडिबुद्धा १२, एकं च णं महं स्यणुच्चयं सवरयणामयं सुमिणे पासित्तार्ण पडिबुद्धा १३, एकं च णं महं जलणसिहि निधूम सुमिणे पासित्ताणं पडिबुद्धा १४।१६। तए णं सा तिसला खत्तियाणी इमे एयारूचे उराले चउद्दस महासुविणे पासित्ताणं पडिबुद्धा समाणी हद्वतुजावहियया धाराहयकयंचपुष्फगंपिव समुस्ससिअरोमकूवा सुविणुग्गहं करेइ त्ता सयणिज्जाओ अब्भुट्टेइ त्ता पाय इत्ता अतुरिअमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिजे जेणेच सिद्धत्थे तेणेव उवागच्छड ता सिदत्यं खत्तिअंताहिं उद्याहिं कंताहिं पियाहिं मणुनाहिं मणोरमाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी२पडिबोहेइ ।१७।तएणं सा तिसला खत्तिआणी सिद्धत्येणं रण्णा अम्भणुण्णाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्वं खत्तिअंताहिं इट्टाहिं जाव संलवमाणी २एवं वयासी-एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिजंसि वण्णओ जाव पडिबुद्धा तं०-गयउसभ० गाहा, तं एएसि सामी ! उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?।१८। तए णं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एयमढे सुच्चा निसम्म हट्टतुट्टचित्ते आणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हेइत्ताईहं अणुपविसह त्ता अप्पणो साहाविएणं मइपुत्रएणं बुदिविण्णाणेणं तेसिं सुमिणाणं अत्युग्गहं करेइ त्ता तिसलं खत्तिआणिं ताहिं जाच मंगलाहिं मियमहुरसस्सिरीयाहिं वम्गूहि संलवमाणे २एवं वयासी-उराला णं तुमे देवाणुप्पिए ! सुमिणा दिवा, एवं सिवा धन्ना मंगला सस्सिरीया आरुग्गतुहिदीहाउकल्लाणमंगलकारमा णं तुमे देवाणप्पिए! सुमिणा दिट्टा, अत्यलाभो देवाणप्पिए! भोगलाभो पुत्तलाभोसुक्खलाभो रजलाभो,एवं खल तुमे । देवाणुप्पिए !नवण्हं मासाणं पहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विइकंताणं अम्हं कुलकेउं अम्हं कलदीवं कलपवयं कलवडिंसयं कुलतिलयं कुलकित्तिकर कुलदिणयरं कुलाधार कुलविवरणकरं सुकुमालपाणिपायं अहीणसंपुण्णपंचिंदियसरीर लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुण्णसुजायसवंगसुंदरंग ससिसोमाकारं कंतं पियं सुदंसणं सुदारयं पयाहिसि, सेऽविअ णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुवणगमणुपत्ते सूरे वीरे विकते विच्छिन्नविउलबलवाहणे रज्जवई राया भविस्सइ, तं उराला णं तुमे जाव दुचंपि तचंपि अणुव्हह।१९। तए णं सा तिसला खत्तियाणी सिद्धत्यस्स रणो अंतिए एयमटुं सुचा कटु एवं वयासी-एवमेयं सामी ! अवितहमेयं सामी! असंदिद्धमेयं सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छियपडिच्छियमेयं सामी! सच्चे णं एस अढे से जहेयं तुभे वयहत्तिकटु ते सुमिणे सम्म पडिच्छइत्ता सिद्धत्थेण रण्णा अभणुण्णाया समाणी नाणामणिस्यणभत्तिचित्ताओ भदासणाओ अब्भुटेइ त्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिजे तेणेव उवागच्छइ त्ता मा मेते उत्तमा पहाणा मंगडा सुमिणा अन्नेहिं पावसुमिणेहि पडिहम्मिस्सतित्तिकटु देवयगुरुजणसंबाहि पसत्याहिं मंगलाहिं धम्मियाहि लहाहि कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ ।२०। तए णं सिद्धत्थे खत्तिए पचूसकालसमयसि कोडुंबियपुरिसे सहावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तं संमजिओचलित्तं सुगंधवरपंचवण्णपुष्फोवयारकलियं कालागुरुपवरकुंचुरुकतुरुकडझंतधूवमघमघंतगंधुदुयाभिरामं सुगंधवरगंधियं गंधवहिभूयं करेह कारखेह ता य सीहासणं स्यावेह त्ता ममेयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुबियपुरिसा सिद्धत्येण रण्णा एवं बुत्ता समाणा हट्ठा जाव हियया करयल जाव कटु एवं सामित्ति आणाए विणएणं वयणं पडिसुणति त्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति त्ता जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवागच्छंति ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं जाव सीहासणं रयाविति त्ता जेणेव सिद्धत्ये खत्तिए तेणेव उवागच्छंति त्ता करयलपरिम्गहियं ९९५ कल्पसूत्रं-बारसा - मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22