Book Title: Aagam Manjusha Mool Kapp Suyam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ वत्तियरस कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिद्धसगुत्ताए कुच्छिसि गन्भत्ताए साहराहि, जेऽविअ णं से तिसलाए खत्तियाणीए गम्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहाहि ता ममेयमाणत्तिअं खिप्पामेव पञ्चष्पिणाहि । ११ । तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सकेणं देविंदेणं देवरना एवं बुत्ते समाणे हट्टे जाव हयहियए करयल जान तिकट्टु एवं जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिसुणेइ त्ता सकस्स देविंदस्स देवरण्णो अंतियाओ पडिणिक्खमइ त्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ त्ता वेडविअसमुग्धाएणं समोहणइ त्ता संखिजाई जोअणाई दंडं निसिरह, तं० रयणाणं वइराणं वेरुलिआणं लोहिअक्खाणं मसारगहाणं हंसगभाणं पुलयाणं सोगंधियाणं जोईसराणं अंजणाणं अंजणपुलयाणं, रयणाणं जायरूवाणं, सुभगाणं अंकाणं फलिहाणं रिद्वाणं १६ अहात्रायरे पुग्गले परिसाडेइ ता अहामुदुमे पुग्गले परिआदियइ त्ता, दुच्चपि उशिअसमुग्धाएणं समोहणइ ता उत्तरखेडवियरूवं बिउवइ त्ता ताए उकिट्ठाए तुरियाए चक्लाए चंडाए जयणाए उदुआए सिद्धाए दिखाए देवगईए वीईवयमाणे २ तिरिअमसंखिजाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव जंबुदीवे जेणेव भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उपागच्छइ ना आलोए समणस्स भगवओ महावीरस्स पणामं करेइ ता देवाणंदाए माहणीए सपरिजणाए ओसोवणि दलइ त्ता असुभे पुग्गले अबहइ ता सुभे पुग्गले पक्खिवइ त्ता अणुजाण मे भयवंतिकटु समणं भगवं महावीरं अश्वाचाहं अश्वाचाहेणं करयलसंपुढेणं गिव्हइ त्ता जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्स गिहे जेणेव तिसला खत्तियाणी तेणेव उवागच्छत्ता तिसलाए खत्तिआणीए सपरिजणाए ओसोवणि दलइ त्ता असुभे पुग्गले अवहरह त्ता सुभे पुग्गले पक्खिवइ त्ता समणं भगवं महावीरं अशाबाहं अशावाहे तिसलाए खत्तिआणीए कुच्छिसि गन्मत्ताए साहरइ, जेऽविअ णं से तिसलाए खत्तिआणीए गन्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्मत्ताए साहरह ता जामेव दिसिं पाउ भूए तामेव दिसिं पडिगए, उक्किट्ठाए तुरिआए चलाए जयणाए उदुआए सिग्याए दिशाए देवगईए तिरिअमसंखिजाणं दीवसमुद्दाणं मज्झमज्येणं जोअणसाहस्सिएहिं विग्गहेहिं उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मदडिसए विमाणे सकंसि सीहासणंसि सके देविंदे देवराया तेणामेव उवागच्छइ त्ता सकस्स देविंदस्स देवरो एयमाणत्तियं खिप्पामेव पञ्चप्पिणइ | १२| तेणं कालेणं० समणे भगवं महावीरे तिब्राणोवगए आवि हुत्था, साहरिजिस्सामित्ति जाणइ, साहरिनमाणे जाणइ, साहरिएमित्ति जाणइ | १३ | ते काले० समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले तस्स णं आसो अबदुलस्स तेरसीपक्खेणं वासीइराइदिएहिं विइकंतेहिं तेसीइमस्स राइदियरस अंतरा वट्टमाणे हिआणुकंपणं देवेणं हरिणेगमेसिणा सकवयणसंदिद्वेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवानंदाए माहणीए जालंध रसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिजस्त कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए बासिट्टसगुत्ताए पुत्ररत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं अधाबाई अवाबाहेणं कुच्छिसि गम्भत्ताए साहरिए । १४। जं स्यणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए कुच्छिसि गन्मत्ताए साहरिए तं स्यणि च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी २ इमेयारूवे उराले कहाणे सिवे धने मंगले सस्सिरिए चउद्दस महासुमिणे तिसलाए खत्तियाणीए हढेति पासित्ताणं पडिबुद्धा, तं०-गय० गाहा १५ जं स्यणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिद्धसगुत्ताए कुच्छिसि गन्भत्ताए साहरिए तं स्यणि चणं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अग्भितरओ सचित्तकम्मे वाहिरओ दूमि अघट्टमडे विचित्तउलोअतले मणिरयणपणासिअंधयारे बहुसमसुविभत्तभूमिभागे पंचवचसरससुरभिमुकपुण्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुतुरुकडज्तधूवमघमघितगंधुद्ध्याभिरामे सुगंधवरगंधिए गंधवट्टिए तंसि तारिसगंसि सयणिजंसि सालिंगणचट्टिए उभओ बिन्त्रोअणे उभजो उन्नए मज्झेणयगंभीरे गंगापुलिनवालुआउद्दालसालिसए ओजवि अखोमि अदुगु पट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरुयचूरनवणी अतूलतुलफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए पुश्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ इमेजरूवे उराले जाव चउद्दस महासुमिणे पासिताणं पडिबुद्धा, तं०-गय जाव सिहिं च। १६ । तए णं सा तिसला खत्तिजाणी तप्पढमयाए एकं चणं महं पंडुरं धवलं सेयं संखद (कु)लविमलदहियणगोखीरफेणरयणिकरपयासं थिरलडपड पीवरसु सिलिडविसितिक्खदाढाविडंचियमुहं रत्तुप्पलपतम अणिहालियग्गजीहं वट्टपडिपुण्णपसत्थणिद्धमदुगुलियपिंगलक्खं पडिपुण्णविउलमुजायखंधं निम्मलवरकेसरधरं सोसियसुणिम्मियसुजाय अप्फोडियलंगूलं सोमं सोमागारं लीलायंतं जंभायंतं गगणयलाओ ओक्यमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ताणं पडिबुद्धा १, एकं च णं महं पंडुरं धवलं सेयं संखउलविमलसण्णिगासं वट्टपडिपुण्णकण्णं पसत्थणिद्धमदुगुलियपिंगलक्खं अम्भुग्गय९९४ कल्पसूत्रं वारसा मुनि दीपरत्नसागर य


Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22