Book Title: Aagam Manjusha Mool Kapp Suyam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003948/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ नमो नमो निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On Line -आगममंजूषा कप्पसूर्य * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com. M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् || ये आगम-मंजूषा का संपादन आजसे ७० वर्ष पूर्व अर्थात् वीर संवत २४६८, विक्रम संवत-१९९८, ई.स.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था| आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाएँ ढूंढते आगे बढ़ रहे हैं। हम ७० साल के बाद आज ई.स.-2012,विक्रम संवत-२०६८,वीर संवत-२५३८ में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम “ OnLine-आगममंजूषा ” नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [१]आवश्यक सूत्र-(आगम-४०) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [२]जीतकल्प सूत्र-(आगम-३८) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [३]जीतकल्प सूत्र-(आगम-३८) का वैकल्पिक सूत्र जो “पंचकल्प” है, उनके भाष्य को यहाँ सामिल किया गया tic [४] “ओघनियुक्ति”-(आगम-४१) के वैकल्पिक आगम “पिंडनियुक्ति” को यहाँ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [५] “कल्प(बारसा)सूत्र” को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीकल्पसूत्रं नमो अरिहंताणं नमो सिद्धार्ण नमो आयरियाणं नमो उवज्झायाणं नमो न्योए सवसाहूर्ण एसो पंचनमुकारो, सापाचप्पणासणी । • मंगलाणं च सबेसि. पढम हवद मंगलं ॥१॥१॥ तेणं कालेणं नेणं समएणं समण भगवं महावीर पंचहत्थना दुखा, तं० हत्थुत्तराहिं चुए चाइना गम्भं वर्कते. हत्थुत्तराहिं गम्भाओ गम्भं साहरिए. हत्थुतराहिं जाए. हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअ पाइए. हत्थुनराहि अणंने अणुनरे निवाघाए निरावरणे कसिणे पडिपुग्ने केवलवरनाणदसणे समुप्पन्ने, साइणा परिनिवुए भयवं ।२। तेणं कालेणं समणे भगवं महावीरे जे से गिम्हाणं च उन्थे मासे अट्ठमे पक्खे आसाढसुद्धे नम्स ९९१कम्पमूत्रं-बारसा - मुनि दीपरनसागर Page #4 -------------------------------------------------------------------------- ________________ णं आसाढसुद्धस्स छट्ठीदिवसेणं महाविजयपुप्फुत्तरपवरपुंडरीयाओ महाविमाणाश्चो वीसंसागरोवमट्टियाओ अणंतरं चयं चहत्ता इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्दभरहे इमीसे 11 ओसप्पिणीए सुसममुसमाए समाए विइकताए मुसमाए समाए बिइकंताए सुसमदूसमाए समाए विडताए दूसमसुसमाए समाए बहुविकताए पंचहत्तरीए बासेहिं अद्धनवमेहि य मासेहिं सेसेहिं इकबीसाए तित्थयरेहिं इक्खागकुलसमुष्पन्नेहिं कासवगुत्तेहिं दोहि य हरिवंसकुलसमुप्पनेहिं गोअमसगुत्तेहिं तेवीसाए तित्थयरेहि विइक्कतेहिं समणे भगवं महावीरे चरमः तित्थयरे पुवतित्थयरनिहिढे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स मारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए पुश्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खनेणं जोगमुवागएणं आहारवकंतीए भववकंतीए सरीखकंतीए कुच्छिसि गम्भत्ताए वकते।३। समणे भगवं महावीरे तिचाणोवगए आवि हुत्था-चइस्सामित्ति जाणइ, चयमाणे न याणइ, चुएमित्ति जाणइ।४। रयणि चणं समणे भगवं महावीरे देवार्णदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए वकते तं स्यणिं च णं सा देवाणंदा माहगी सय. णिजंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले कल्लाणे सिवे घने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुदा,तं०-गय वसह सीह अभिसेअ दाम ससि दिणयरं झयं कुभं। पउमसर सागर विमाणभवण रयणुचय सिहिं च ॥२॥५॥ तए णं सा देवाणंदा माहणी ते सुमिणे पासति त्ता पडिबुद्धा समाणी हद्वतुट्ठचित्तमाणंदिआ पीअमणा परमसोमण प्पमाणहियया धाराहयकलंबुगंपिव समुस्ससिअरोमकृवा सुमिणुम्गहं करेइ त्तासयणिज्जाओ अभट्टेड त्ता अतुरिअमचवलमसंभंताए रायहंसगईए जेणेव उसमदने माहणे तेणेव उवागच्छद ता उसभदत्तं माहणं जएणं विजएणं वदावेइ ता भद्दासणवरगया आसत्था वीसत्या करयलपरिग्गहियं सिरसावत्तं दसनहं मत्यए अंजलिं कटु एवं क्यासी-एवं खलु अहं देवाणुप्पिा ! अज्ज सयणिजंसि मुत्तजागरा ओहीरमाणी २ इमेआरूचे उराले जाव सस्सिरीए चउदस महासुमिणे पासित्ताणं पडिबुद्धा, तं०-गय जाव सिहि च, एएसि णं देवाणुप्पिया! उरालाणं जाव चउद्दसण्हं महासुमिणार्ण के मन्ने कलाणे फलवित्तिविसेसे भविस्सइ ? ।६तए णं उसभदत्ते माहणे देवाणंदाए माहणीए अंतिएएम. महूँ सुच्चा निसम्म हद्वतुट्ठजावहयहिअए धाराहयकलंबुअंपिव समुस्ससियरोमकूवे सुमिणुग्गहं करेत्ता अप्पणो साभाविएणं मइपुत्रएणं बुद्धिविनाणेणं तेसिं सुमिणाणं अत्युमगह करेइ ता देवाणंद माहणिं एवं वयासी-ओराला णं तुम देवाणुप्पिए ! सुमिणा दिट्ठा, काडाणा सिवा धन्ना मंगला सस्सिरिआ आरोग्गतुहिदीहाउकल्लाणमंगलकारगा गं तुमे देवाणुप्पिए! मुमिणा दिहा, तं०-अत्थलामो देवाणुप्पिए! सुक्खलामो देवाणुप्पिए! भोगलामो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए !, एवं खलु तुम देवाणुप्पिए! नवहं मासाणं बहुपडि. पुन्नाणं अट्ठमाणं राइदिआणं विइकंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुनसुजायसवंगसुंदरंग ससिसोमाकारं कंतं पियदसणं सुरुवं दारय पयाहिसि, सेऽविय णं दारए उम्मुक्कचालभावे विनायपरिणयमित्ते जुबणगमणुपत्ते रिउज्वेअजउबेअसामवेअअथव्वणवेअ इतिहासपंचमाणं निग्धंटुछट्ठाणं संगोबंगाणं सरहस्साणं चउपहं वेयाणं सारए पारए धारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु य बहुसु भण्णएसु नएसु सुपरिनिहिए आवि भविस्सइ तं उराला गं तुमे देवाणुप्पिए! सुमिणा दिट्ठा जाव आरुगतुहिदीहाउयमंगलकलाणकारगा गं तुमे देवाणुप्पिए ! सुमिणा दिवा । । तए णं सा देवाणंदा माहणी उसमदत्तस्स माणस्स अंतिए एयमह सुच्चा निसम्म हडतुट्टा जाब यिया करयलपरिग्गहियं सिरसावत्नं दसनहं मत्थए अंजलिं कटु उसभदत्तं माहणं एवं वयासीएवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया! अचितहमेयं देवाणुप्पिया ! असंदिरमेयं देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया ! पहिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया, सचे णं एसमढे से जहेयं तुम्भे वयहत्तिकटु ने सुमिणे सम्म पडिच्छइ ता उसमदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहर। ८। नेणं कालेणं० सके देविंद देवराया वजपाणी पुरंदरे सयकऊ सहस्सक्खे मघवं पागसासणे दाहिणड्ढलोगाहिबई बत्तीसविमाणसयसहस्साहिबई एरावणवाहणे सुरिद अरयंवरखत्यधरे आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगंडे भासुरचुदी पलंबवणमाले सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सुहम्माए सभाए सक्कसि सीहासणंसि, से ण तन्य बत्नीसाए बिमाणवाससयसाहस्सीणं चउरासीए सामाणिअसाहसीर्ण तायत्तीसाए वायत्तीसगाणं चउहं लोगपालाणं अट्टण्हं अगमहिसीणं सपरिवाराणं तिण्हं परिसाणं सनण्हं अणीआणं सत्तण्हं अणीआहिबईणं चउण्डं च उरासीणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहूर्ण सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य आहेवचं पोरेवनं सामिनं भहितं । महत्तरगनं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाहयनगीयवाइअनंतीतलनानुडियघणमुइंगपडपडहवाइयरवेणं दिवाई भोगभोगाई भुंजमाणे विहरत, इमं च णं केवलकप्पं जंबुही दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ।९। तत्य णं समणं भगवं महावीरं जंचुहीवे भारहे वासे दाहिणड्ढभरहे माहणकुंडगामे नयरे उसमदनस्स माहणम्स कोडालसगुत्तस्स भारियाए देवाणदाए माणीए जालंधरसगुनाए कुच्छिसि गम्भत्ताए वर्कत पासइ ना हतुद्दचित्तमाणदिए गदिए पीश्रमणे परमसोमणस्सिए हरिसवसवि- (२४८) ९९२कल्पमुत्रं-बारसा - मुनि दीपरत्नसागर 550 Page #5 -------------------------------------------------------------------------- ________________ सप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयऊससियरोमकूवे विकसियवरकमलनयणवयणे पलंपियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंघपलंघमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं सुरिंदे सीहासणाओ अन्भुढेइ ता पायपीढाओ पञ्चोरहइ त्ता वेरुलियवरिहरिढुंजणनिउणोविअमिसिमिसितमणिरयणमंडिआओ पाउयाओ मुअइ ना ए. गसाडियं उत्तरासंगं करेहता अंजलिमउलिअग्गहत्थे तित्थायराभिमुहे सत्तट्ठ पयाई अणुगच्छड त्ता वार्म जाणं अंडता दाहिणं जाणं धरणिअले साहरख तिक्खत्तो मडाणं धरणि. यसि निवेसेइ त्ता ईसिं पचुण्णमित्ता कडगतुडिअर्थभिआओ भुआओ साहरेइत्ता करयलपरिग्गहिअं सिरसावत्तं दसणहं मत्थए अंजलिं कटु एवं क्यासी-नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुदाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणे लोगपईवाणं लोगपज्जोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयार्ण वोहिदयाणं, धम्मदयार्ण धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्ठीणं, दीवो ताणं सरणं गई पइट्टा, अप्पडिहयवरनाणदंसणधराणं विअट्टच्छउमाणं, जिणाणं जावयाणं तित्राणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सनण्णूणं समदरिसीणं सिवमयलमरुअमर्णतमक्खयमवाबाहमपुणराबत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं (९संपदः) नमुत्यु णं समणस्स भगवओ महावीरस्स आइगरस्स चरमतित्थयरस्स पुवतित्थयरनिदिहस्स जाव संपाविउकामम्स, बंदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भगवं तत्थगए इहगयंतिकटु समर्ण भगवं महावीरं वंदइ नमसइ ना सीहासणवरंसि पुरत्याभिमुहे सन्निसके । १० तए णं तस्स सकस्स देविंदस्स देवरनो अयमेआरूवे अम्भत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पजित्था-न एवं भूअंन एवं भयं न एयं भविस्सं जं णं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिदकुलेसु वा किवणकुलेसुवा भिक्खायरकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्सति वा, एवं खलु अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा इक्खागनायकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेमु वा तहप्पगारेमु विसुद्धजाइकुलवंसेसु आयाइंसु वा०, अस्थि पुण एसेवि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहि विइकताहिं (अं०१००)समुप्पज्जइ नामगुत्तस्स कम्मस्स अक्खीणस्स अवेइअस्स अणिजिण्णस्स उदएणं जंणं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसुपंततुच्छदरिदभिक्खागकिवणमाहणकुलेसु वा आयाइंसु वा० कुञ्छिसि गम्भत्ताए बकर्मिसु वा वकमंति वा वकमिस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा, अयं च णं समणे भगवं महावीरे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए वर्कते,तं जीअमेअंतीअपचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं अरहते भगवंते तहप्पगारेहितो अंतपंततुच्छदरिदभिक्खागकिवणमाहणकुलेहितो तहप्पगारेसु उग्गभोगरायननायखत्तियहरिवंसकलेसु वा अन्नयरेसु वा तहप्पगारेसु विमुद्धजाइकूलबसेसु साहावित्तए, सेयं खल ममवि समणं भगवं महावीर चरमतित्ययरं पुतित्थयरनिट्टि माहणकुंडग्गामाओं नयराओं उसभदत्तस्स माहणस्स A कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाण र खत्तियकंडग्गामे नयरे नायाणं खत्तियाण सिदत्यस्स खत्तियस्स कासवगत्तस्स भारियाए तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुञ्छिसि गम्भत्ताए साहरावित्तए, जेऽविय णं से तिसलाए खत्तियाणीए गम्भे तंपिय णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए साहराविनएत्तिकटु एवं संपेहेइ ना हरिणेगमेसिं पायत्ताणीयाहिबई देवं सहावेइ ता एवं वयासी-एवं खलु भो देवाणुप्पिया ! न एयं भूयं न एयं भवं न एयं भविस्सं जं णं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतपंतकिवणदरिहतुच्छभिक्खागमाहणकुलेसु वा आयाइंसु वा०, एवं खलु अरिहंता वा चक्क बल वासुदेवा वा उग्गभोगराइन्ननायखत्तियइक्खागहरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुबजाइकुलवंसेसु आयाइंसु वा०, अत्थि पुण एसेऽवि भावे लोगच्छेत्यभूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं विइकताहिं समुप्पजति नामगुत्तस्स कम्मरस अक्खीणस्स अबेइअस्स अणिजिण्णम्स उदएणं जं णं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतपंततुच्छकिवणदरिहभिक्खागमाहणकुलेसुवा आयाइंसु वा०, नो चेव णं जोणीजम्मणनिक्समणेणं निक्खमिसु वा०, अयं च णं समणे भगवं महावीरे जंबुद्दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुताए कुच्छिसि गम्भत्ताए बकते तं जीअमेअंतीअपचुप्पण्णमणागयाणं सकाणं देविंदाणं देवराईणं अरहते भगवते तहप्पगारेहिंतो अन्त. पंततुच्छकिवणदरिहवणीमगमाहणकुन्देहितो तहप्पगारेस उग्गभोगराइण्णनायखत्तियइक्वागहरिवंसकुलेसु वा अन्नयरेसु वा नहप्पगारेसु विमुद्धजाइकुलवंसेसु साहराविनए तं गच्छ णं तुमं देवाणुप्पिया ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स भारियाए देवाणंदाए कुच्छीओ खनियकुंडग्गामे नयरे नायाणं खत्तियाण सिद्धत्यस्स ९९३ कल्पमूत्र-बारसा - KAR मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ वत्तियरस कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिद्धसगुत्ताए कुच्छिसि गन्भत्ताए साहराहि, जेऽविअ णं से तिसलाए खत्तियाणीए गम्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहाहि ता ममेयमाणत्तिअं खिप्पामेव पञ्चष्पिणाहि । ११ । तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सकेणं देविंदेणं देवरना एवं बुत्ते समाणे हट्टे जाव हयहियए करयल जान तिकट्टु एवं जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिसुणेइ त्ता सकस्स देविंदस्स देवरण्णो अंतियाओ पडिणिक्खमइ त्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ त्ता वेडविअसमुग्धाएणं समोहणइ त्ता संखिजाई जोअणाई दंडं निसिरह, तं० रयणाणं वइराणं वेरुलिआणं लोहिअक्खाणं मसारगहाणं हंसगभाणं पुलयाणं सोगंधियाणं जोईसराणं अंजणाणं अंजणपुलयाणं, रयणाणं जायरूवाणं, सुभगाणं अंकाणं फलिहाणं रिद्वाणं १६ अहात्रायरे पुग्गले परिसाडेइ ता अहामुदुमे पुग्गले परिआदियइ त्ता, दुच्चपि उशिअसमुग्धाएणं समोहणइ ता उत्तरखेडवियरूवं बिउवइ त्ता ताए उकिट्ठाए तुरियाए चक्लाए चंडाए जयणाए उदुआए सिद्धाए दिखाए देवगईए वीईवयमाणे २ तिरिअमसंखिजाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव जंबुदीवे जेणेव भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उपागच्छइ ना आलोए समणस्स भगवओ महावीरस्स पणामं करेइ ता देवाणंदाए माहणीए सपरिजणाए ओसोवणि दलइ त्ता असुभे पुग्गले अबहइ ता सुभे पुग्गले पक्खिवइ त्ता अणुजाण मे भयवंतिकटु समणं भगवं महावीरं अश्वाचाहं अश्वाचाहेणं करयलसंपुढेणं गिव्हइ त्ता जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्स गिहे जेणेव तिसला खत्तियाणी तेणेव उवागच्छत्ता तिसलाए खत्तिआणीए सपरिजणाए ओसोवणि दलइ त्ता असुभे पुग्गले अवहरह त्ता सुभे पुग्गले पक्खिवइ त्ता समणं भगवं महावीरं अशाबाहं अशावाहे तिसलाए खत्तिआणीए कुच्छिसि गन्मत्ताए साहरइ, जेऽविअ णं से तिसलाए खत्तिआणीए गन्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्मत्ताए साहरह ता जामेव दिसिं पाउ भूए तामेव दिसिं पडिगए, उक्किट्ठाए तुरिआए चलाए जयणाए उदुआए सिग्याए दिशाए देवगईए तिरिअमसंखिजाणं दीवसमुद्दाणं मज्झमज्येणं जोअणसाहस्सिएहिं विग्गहेहिं उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मदडिसए विमाणे सकंसि सीहासणंसि सके देविंदे देवराया तेणामेव उवागच्छइ त्ता सकस्स देविंदस्स देवरो एयमाणत्तियं खिप्पामेव पञ्चप्पिणइ | १२| तेणं कालेणं० समणे भगवं महावीरे तिब्राणोवगए आवि हुत्था, साहरिजिस्सामित्ति जाणइ, साहरिनमाणे जाणइ, साहरिएमित्ति जाणइ | १३ | ते काले० समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले तस्स णं आसो अबदुलस्स तेरसीपक्खेणं वासीइराइदिएहिं विइकंतेहिं तेसीइमस्स राइदियरस अंतरा वट्टमाणे हिआणुकंपणं देवेणं हरिणेगमेसिणा सकवयणसंदिद्वेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवानंदाए माहणीए जालंध रसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिजस्त कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए बासिट्टसगुत्ताए पुत्ररत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं अधाबाई अवाबाहेणं कुच्छिसि गम्भत्ताए साहरिए । १४। जं स्यणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए कुच्छिसि गन्मत्ताए साहरिए तं स्यणि च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी २ इमेयारूवे उराले कहाणे सिवे धने मंगले सस्सिरिए चउद्दस महासुमिणे तिसलाए खत्तियाणीए हढेति पासित्ताणं पडिबुद्धा, तं०-गय० गाहा १५ जं स्यणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिद्धसगुत्ताए कुच्छिसि गन्भत्ताए साहरिए तं स्यणि चणं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अग्भितरओ सचित्तकम्मे वाहिरओ दूमि अघट्टमडे विचित्तउलोअतले मणिरयणपणासिअंधयारे बहुसमसुविभत्तभूमिभागे पंचवचसरससुरभिमुकपुण्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुतुरुकडज्तधूवमघमघितगंधुद्ध्याभिरामे सुगंधवरगंधिए गंधवट्टिए तंसि तारिसगंसि सयणिजंसि सालिंगणचट्टिए उभओ बिन्त्रोअणे उभजो उन्नए मज्झेणयगंभीरे गंगापुलिनवालुआउद्दालसालिसए ओजवि अखोमि अदुगु पट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरुयचूरनवणी अतूलतुलफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए पुश्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ इमेजरूवे उराले जाव चउद्दस महासुमिणे पासिताणं पडिबुद्धा, तं०-गय जाव सिहिं च। १६ । तए णं सा तिसला खत्तिजाणी तप्पढमयाए एकं चणं महं पंडुरं धवलं सेयं संखद (कु)लविमलदहियणगोखीरफेणरयणिकरपयासं थिरलडपड पीवरसु सिलिडविसितिक्खदाढाविडंचियमुहं रत्तुप्पलपतम अणिहालियग्गजीहं वट्टपडिपुण्णपसत्थणिद्धमदुगुलियपिंगलक्खं पडिपुण्णविउलमुजायखंधं निम्मलवरकेसरधरं सोसियसुणिम्मियसुजाय अप्फोडियलंगूलं सोमं सोमागारं लीलायंतं जंभायंतं गगणयलाओ ओक्यमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ताणं पडिबुद्धा १, एकं च णं महं पंडुरं धवलं सेयं संखउलविमलसण्णिगासं वट्टपडिपुण्णकण्णं पसत्थणिद्धमदुगुलियपिंगलक्खं अम्भुग्गय९९४ कल्पसूत्रं वारसा मुनि दीपरत्नसागर य Page #7 -------------------------------------------------------------------------- ________________ मडियाधवलदंतं कंचणकोसीपविट्ठदंत आणामियचावरुइलसंविलियम्गसोंडं अल्लीणपमाणजुत्तपुच्छ सेयं चउदंतं हत्थिरयणं सुमिणे पासित्ताणं पडिबुद्धा २, एकं च णं महं पंडुरं | धवलं सेयं संखउलविमलसण्णिकासं वट्टपडिपुण्णकंठं वेल्लियकक्कडच्छं विसमुन्नयवसहोदं चलचवलपीणककुहं अष्ठीणपमाणजुत्तपुच्छं सेयं धवलं वसहं सुमिणे पासित्ताणं पडिबुद्धा ३, एकं च णं महं सिरियाभिसेयं सुमिणे पासित्ताणं पडिबुद्धा ४,एकं च णं मल्छदामं बिबिहकुसुमोबसोहियं सुमिणे पासित्ताणं पडिबुद्धा ५, एकं च णं चंदिममरियगणं उभओ पासे उम्गयं सुमिणे पासित्ताणं पडिचुद्धा ६-७, एकं च णं महं महिंदज्झयं अणेगकुडभीसहस्सपरिमंडियाभिरामं सुमिणे पासित्ताणं पडिषुदा ८, एकं च णं महं महिंदकुंभं वरकमलपत्रहार्ण सुरहिवरवारिपुण्णं पउमुप्पलपिहाणं आविद्धकंठेगुर्ण जाब पडिबुद्धा ९, एक च णं महं पउमसरं बहुउप्पलकुमुयणलिणसयपत्तसहस्सपत्तकेसरफुल्डोवाचियं सुमिणे पासित्ताणं पडिबुद्धा १०, एकं च णं सागरं वीचीतरलतरंगउम्मीपउरं सुविणे पासित्तार्ण पडिबुद्धा ११, एक चणं महं विमाणं दिवं तुडियसहसंपनदियं सुमिणे पासित्ताणं पडिबुद्धा १२, एकं च णं महं स्यणुच्चयं सवरयणामयं सुमिणे पासित्तार्ण पडिबुद्धा १३, एकं च णं महं जलणसिहि निधूम सुमिणे पासित्ताणं पडिबुद्धा १४।१६। तए णं सा तिसला खत्तियाणी इमे एयारूचे उराले चउद्दस महासुविणे पासित्ताणं पडिबुद्धा समाणी हद्वतुजावहियया धाराहयकयंचपुष्फगंपिव समुस्ससिअरोमकूवा सुविणुग्गहं करेइ त्ता सयणिज्जाओ अब्भुट्टेइ त्ता पाय इत्ता अतुरिअमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिजे जेणेच सिद्धत्थे तेणेव उवागच्छड ता सिदत्यं खत्तिअंताहिं उद्याहिं कंताहिं पियाहिं मणुनाहिं मणोरमाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी२पडिबोहेइ ।१७।तएणं सा तिसला खत्तिआणी सिद्धत्येणं रण्णा अम्भणुण्णाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्वं खत्तिअंताहिं इट्टाहिं जाव संलवमाणी २एवं वयासी-एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिजंसि वण्णओ जाव पडिबुद्धा तं०-गयउसभ० गाहा, तं एएसि सामी ! उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?।१८। तए णं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एयमढे सुच्चा निसम्म हट्टतुट्टचित्ते आणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हेइत्ताईहं अणुपविसह त्ता अप्पणो साहाविएणं मइपुत्रएणं बुदिविण्णाणेणं तेसिं सुमिणाणं अत्युग्गहं करेइ त्ता तिसलं खत्तिआणिं ताहिं जाच मंगलाहिं मियमहुरसस्सिरीयाहिं वम्गूहि संलवमाणे २एवं वयासी-उराला णं तुमे देवाणुप्पिए ! सुमिणा दिवा, एवं सिवा धन्ना मंगला सस्सिरीया आरुग्गतुहिदीहाउकल्लाणमंगलकारमा णं तुमे देवाणप्पिए! सुमिणा दिट्टा, अत्यलाभो देवाणप्पिए! भोगलाभो पुत्तलाभोसुक्खलाभो रजलाभो,एवं खल तुमे । देवाणुप्पिए !नवण्हं मासाणं पहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विइकंताणं अम्हं कुलकेउं अम्हं कलदीवं कलपवयं कलवडिंसयं कुलतिलयं कुलकित्तिकर कुलदिणयरं कुलाधार कुलविवरणकरं सुकुमालपाणिपायं अहीणसंपुण्णपंचिंदियसरीर लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुण्णसुजायसवंगसुंदरंग ससिसोमाकारं कंतं पियं सुदंसणं सुदारयं पयाहिसि, सेऽविअ णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुवणगमणुपत्ते सूरे वीरे विकते विच्छिन्नविउलबलवाहणे रज्जवई राया भविस्सइ, तं उराला णं तुमे जाव दुचंपि तचंपि अणुव्हह।१९। तए णं सा तिसला खत्तियाणी सिद्धत्यस्स रणो अंतिए एयमटुं सुचा कटु एवं वयासी-एवमेयं सामी ! अवितहमेयं सामी! असंदिद्धमेयं सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छियपडिच्छियमेयं सामी! सच्चे णं एस अढे से जहेयं तुभे वयहत्तिकटु ते सुमिणे सम्म पडिच्छइत्ता सिद्धत्थेण रण्णा अभणुण्णाया समाणी नाणामणिस्यणभत्तिचित्ताओ भदासणाओ अब्भुटेइ त्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिजे तेणेव उवागच्छइ त्ता मा मेते उत्तमा पहाणा मंगडा सुमिणा अन्नेहिं पावसुमिणेहि पडिहम्मिस्सतित्तिकटु देवयगुरुजणसंबाहि पसत्याहिं मंगलाहिं धम्मियाहि लहाहि कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ ।२०। तए णं सिद्धत्थे खत्तिए पचूसकालसमयसि कोडुंबियपुरिसे सहावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तं संमजिओचलित्तं सुगंधवरपंचवण्णपुष्फोवयारकलियं कालागुरुपवरकुंचुरुकतुरुकडझंतधूवमघमघंतगंधुदुयाभिरामं सुगंधवरगंधियं गंधवहिभूयं करेह कारखेह ता य सीहासणं स्यावेह त्ता ममेयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुबियपुरिसा सिद्धत्येण रण्णा एवं बुत्ता समाणा हट्ठा जाव हियया करयल जाव कटु एवं सामित्ति आणाए विणएणं वयणं पडिसुणति त्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति त्ता जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवागच्छंति ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं जाव सीहासणं रयाविति त्ता जेणेव सिद्धत्ये खत्तिए तेणेव उवागच्छंति त्ता करयलपरिम्गहियं ९९५ कल्पसूत्रं-बारसा - मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु सिद्धत्थस्स खत्तिअस्स तमाणत्तियं पञ्चप्पिणंति । २१ । तए णं सिद्धत्ये खत्तिए कलं पाउप्पभायाए रयणीए फुलप्पलकमलकोमलम्मीलियंमि अहापंडुरे पभाए रत्तासोगप्पगास किंसुअसुअमुहगुंजद्धरागसरिसे कमलायरसंडबोहए उडिअंमि सूरे सहस्सरस्सिमि दिणयरे तेअसा जलते सयणिज्जाओ अम्भुडेइ ता पायपीढाओ पचोरुहइ त्ता जेणेव अट्टणसाला तेणेव उवागच्छ ता अट्टणसालं अणुपविसद् ता अणेमवायामजोम्गवग्गणवामद्दणमहजुद्धकरणेहिं परिस्संते सयपागसहस्सपागेहिं सुगंधितिगमाइएहिं पीणणिज्जेहिं जिंघणिज्जेहिं दीवणिज्जेहिं मयणिजेहिं दप्पणिजेहिं सविंदियगायपव्हायणिज्जेहिं अभंगिए समाणे तिचम्मंसि पडिपुण्णपाणिपायमुकुमालतलेहिं पुरिसेहिं अ गणपरिमहणुवलणकरणगुणनिमाएहिं छंदेहिं दक्खेहिं पट्टेहिं कुसलेहिं मेहावीहिं जिअपरिस्समेहिं अस्थिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउनिहाए मुहपरिकम्मणाए संवाहणाए संबाहिए समाणे अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमइ ता जेणेव मज्जणघरे तेणेव उवागच्छइ त्ता मज्जणघरं अणुपविसद् ता समुत्तजालकलावाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिजे व्हाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि व्हाणपीढंसि सुहनिसण्णे पुप्फोदएहि य गंधोदएहि य उसिणोदएहि य सुद्धोदएहि अ कहाणकरपवरमज्जणविहीए मज्जिए, तत्थ कोउअसएहिं बहुविहेहिं कलाणगपत्ररमज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे अहह्यसुमहग्घदूसरयणसुसंबुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबलंबमाणकडिमुत्तयकयसोभे पिणगेविजे अंगुलिनगल लियकयाभरणे वरकडगतुडिअर्थभिजभुए अहिअरूवसस्सिरीए कुंडलउज्जोविआणणे मउडदित्तसिरए हारोत्थयसुकयरइअवच्छे मुद्दिआपिंगलंगुलीए पालंगपलंत्रमाणसुकयपडउत्तरिज्जे नाणामणिकणगरयणविमलमहरिहनिउणोत्रिअमिसिमिसिंतविरइअसुसिलिट्ठविसिट्टनद्ध आविद्धवीरखलए, किं बहुणा ?, कप्परुक्खए चेव अलंकि अविभूसिए नरिंदे सकोरिंटमइदामेणं छत्तेणं धरिजमाणेणं सेअवरचामराहिं उद्धुवाणीहि मंगलजयसदकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंचिअ कोबिअमंतिमहामंतिगणगदोवारिय अमचचेडपीढमदनगरनिगमसिट्टिसेणावइसत्यवादूअसंधिबाल सद्धिं संपरिबुडे धवलमहामेहनिग्गए इव गगणदिष्यंतरिक्खतारागणाण मज्झे ससिड पिजदंसणे नरवई मज्जणघराओ पडिनिक्खमइ ता जेणेव बाहिरिया उपद्वाणसाला तेणेव उवागच्छइ त्ता सीहासणंसि पुरत्याभिमुहे निसीअइ ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठ महासणाई सेअवत्थपच्चुत्थुयाई सिद्धत्ययकयमंगलोवयाराई स्यावेइ त्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिजं अहिअपिच्छणिज्जं महग्घवरपट्टणुग्गयं सहूपट्टभत्तिसयचित्तताणं ईहामि अउस भतुरगनरमगरविहगवालगकिन्नररुरुसरभ चमरकुंजरवणलयपउमलयभत्तिचित्तं अभितरियं जवणियं अंछावे ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगुत्थयं सेयवत्थपत्थुयं सुमउयं अंगसुहफरिसगं विसिद्धं तिसलाए खत्तिआणीए मद्दासर्णस्यावेइ ना कोचियपुरिसे सहावेइ त्ता एवं बयासी खिप्पामेव भो देवाणुप्पिया! अहंगमंगलमहानिमित्तमुत्तत्थपारए विविहसत्यकुसले सुविणलक्खणपाढए सहावेह । २२ । तए नं कोडुंचियपुरिसा सिद्धत्येणं रण्णा एवं वृत्ता समाणा हट्टा जाव यहियया करयल जाव पडिमुणति त्ता सिद्धत्यस्स खत्तियस्स अंतियाओ पडिनिक्खमंति ता कुंडपुरं नगरं मज्झंमज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई तेणेव उवागच्छंति त्ता सुविणलक्खणपाढए सद्दाविति, तए णं ते सुविणलक्खणपाढया सिद्धत्यस्स खत्तियस्स कोचियपुरिसेहिं सदाविया समाणा हट्ट जाव हियया व्हाया कयचलिकम्मा कयको अमंगलपायच्छित्ता सुद्धप्यावेसाई मंगलाई बत्थाई पवराई परिहिया अप्पमहग्याभरणालंकियसरीरा सिद्धत्ययहरिआलिजाकयमंगलमुद्धाणा सएहिं २ गेहेहिंतो निम्ाच्छंति त्ता खत्तियकुंडग्गामं नगरं मज्झमज्झेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवर्डिसगपडिदुवारे तेणेव उवागच्छति सा भवणवरवर्डिसगपडिदुवारे एगयओ मिलंति त्ता जेणेव बाहिरिया उवट्टाणसाला जेणेव सिद्धत्वे खत्तिए तेणेव उवागच्छंति त्ता करयलपरिग्गहियं जाव कट्टु सिद्धत्यं खत्तिअं जणं विजएणं वद्धाविति तए णं ते सुविणलक्खणपाढगा सिद्धत्येणं रण्णा वंदियपूर असकारिअसम्माणिया समाणा पत्तेयं २ पुत्रवत्थेस भहासणेसु निसीयंति। २३ । तए णं सिद्धत्ये खत्तिए दिसलं खत्तियाणि जवणि अंतरियं ठवेइ त्ता पुप्फफलपडिपुण्णहत्थे परेण चिणएणं ते सुविणलक्खणपाढए एवं वयासी एवं खलु देवाणुप्पिया! अज्ज तिसला खत्तियाणी तंसि तारिससि जाब सुत्तजागरा ओहीरमाणी २ इमे एयारूवे उराले चउदस महासुमिणे पासित्ताणं पडिबुद्धा तं० गयः गाहा, तं तेसिं चउदसण्हं महासुमिणाणं देवाणुपिया ! उराला के मझे काणे फलवित्तिविसेसे भविस्सइ ?, नए णं ते सुमिगलक्खणपाढगा सिद्धत्थस्स वत्तियस्स अंतिए एयमहं सोचा निसम्म हट्ट जाव हयहियया ते सुमिणे ओगिण्हति त्ता ईहं अणुपविसंति त्ता अन्नमन्नेणं सद्धिं संलावेति ता तेसिं सुमिणाणं लहिया गहिअट्टा पुच्छियट्टा विणिच्छियट्टा अभिगयट्ठा सिद्धत्वस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा २ सिद्धन्यं खत्तियं एवं क्यासी एवं खलु देवाणुप्पिया! अम्हं सुमिणसत्थे बायालीसं सुमिणा तीसं महासुमिणा चाहन्तारं सङ्घसुमिणा दिट्ठा, तत्थ णं देवाणुप्पिया! अरहंतमायरो वा कट्टिमायरो वा अरहंतंसि वा चकरंसि वा गर्भ वक्कममाणंसि एएसि तीसाए महासुमिणाणं इमे चउदस महासुमिणे पासित्ताणं पडिबुज्झंति तं०-गय० गाहा, वासुदेव- (२४९) ९९६ कल्पसूत्र वारसा मुनि दीपरत्नसागर な Page #9 -------------------------------------------------------------------------- ________________ मायरो वासुदेवंसि गम्भं वक्कममाणंसि एएसिं चउद्दण्हं महासुमिणाणं अन्नयरे सत्त महासमिणे पासित्ताणं पडिबुज्झति, बलदेवमायरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसिं चउद्दसण्ह महामुमिणाणं अन्नयरे चत्तारि महामुमिणे पासित्ताणं पडिबुज्झति, मंडलियमायरो मंडलियंसि गम्भं वक्कते समाणे एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एगं महासुमिण पासित्ताणं पडिबुज्झति, इमेयाणि देवाणुप्पिया ! तिसलाए खत्तिआणीए चोइस महासुमिणा दिवा तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिहा, तं०. अत्यलाभो देवाणुप्पिया ! भोगलाभो० पुत्तलाभो० सुक्खलामो० रुजलामो०, एवं खलु देवाणुप्पिया! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं वइकताणं तुम्भं कुलकेउं कुलदीवं कुलपञ्चयं कुलवडिंसर्ग कुलतिलयं कुलकित्तिकर कुलाहारं कुलनंदिकरं कुलजसकर कुलपायवं कुलविदणकरं सुकुमालपाणिपायं अहीणपडिपुण्णपं. चिदियसरीरं लक्खणवंजणगुणोववेअं माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पियर्दसणं सुरूवं दारयं पयाहिइ, सेऽविय णं दारए उम्मुक्कचालभावे विन्नायपरिणयमित्ने जुवणगमणुप्पत्ते सूरे वीरे विकंते विच्छिन्नबलवाहणे चाउरंतचक्कचट्टी रजवई राया भविस्सइ, जिणे वा तिलोगनायगे धम्मवरचाउरंतचक्कवट्टी, तं उराला णं देवाणुप्पिया : निसलाए खत्तियाणीए सुमिणा दिट्ठा जाव आरुग्गतुहिदीहाऊकल्याणमंगलकारगा णं देवाणुप्पिआ ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा।२४ तए णं से सिद्धत्ये राया तेसिं मुमिणलक्रवणपाढगाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठ जाव हियए करयल जाव ते सुमिणलक्खणपाढगे एवं क्यासी-एवमेयं देवाणुप्पिया! तहमेयं अवितहमेयं असंदिद्धमेयं० इच्छियमेयं० पडिच्छियमेयं इच्छियपडिच्छियमेयं देवाणुप्पिया !, सच्चे णं एस अट्टे से जहेयं तुब्भे वयहत्तिकटु ते सुमिणे सम्म संपडिच्छद त्ता ते सुविणलक्खणपाढए विउलेणं पुष्फवस्थगंधमालंकारेणं सकारेइ सम्माणेइ त्ता विउलं जीवियारिहं पीइदाणं दलइ त्ता पडिविसजेइ।२५/तएणं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुढे त्ता जेणेव तिसला खत्तियाणी जवणिअंतरिया नेणेव उवागच्छइ त्ता तिसलं खत्तियाणिं एवं वयासी-एवं खलु देवाणुप्पिए! सुमिणसत्थंसि चायालीसं सुमिणा जाव एग महासुमिणं सुमिणे पासित्ताणं पडिबुज्झति, इमेयाणिं नुमं देवाणुप्पिए! चउद्दस महामुमिणा दिट्ठा तं उराला णं तुमे जाब जिणे वा तेलुक्कनायगे धम्मवरचाउरंतचकवट्टी, तए णं सा तिसला एयमई सुच्चा निसम्म हतुट्ट जाव हयहि अया करयल, जाव ते सुमिणे सम्मं संपडिच्छइ ता सिद्धत्येणं रण्णा अम्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अग्भुट्टे त्ता अतुरिअं अचवलं अर्स - भंताए रायहंससरिसीए गईए जेणेवसए भवणे तेणेव उवागच्छदत्ता सयं भवणं अणुपविट्ठा।२६।जप्पभिइंचणं समणे भगवं महावीरे तं नायकुलं साहरिए तापभिई चणं बहवे वेसमणकंडधारिणो तिरियज॑भगा देवा सक्वयणेणं से जाई इमाई पुरापोराणाई महानिहाणाई भवंति तं०-पहीणसामिआई पहीणसे उआई पहीणगुत्तागाराई उच्छिन्नसामिआई उच्छिन्नसेउआई उच्छिन्नगत्तागाराई गामागरनगरखेडकब्बडमर्डबदोणमहपट्टणासमसंवाहसन्निवेसेसु सिंघाडएम वा तिएम वा चउक्केमु वा चचरेसु वा चउम्मुहेसु वा महापहेम वा गामट्ठाणेमु वा नगरट्ठाणेसु वा गामणिद्धमणेसु वा नगरनिदमणेसुवा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेमु वा उज्जाणेसु वा मुसाणमुन्नागारगिरिकंदरसंतिसेलोवट्ठाणगिहेम वा समिक्खित्ताई चिट्ठति ताई सिद्धत्वरायभवर्णसि साहरंति, तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भस्थिए चितिए पस्थिए मणोगए संकप्पे समुप्पजित्था जप्पभिई च णं अम्ह एस दारए कुञ्छिसि गम्भत्ताए वकंते तप्पभिई च णं अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं धणेणं धन्नेणं रजेणं रटेणं चलेणं वाहणेणं कोसेणं कुट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं वड्ढामो विपुलधणकणगरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसकारेणं अईव २ अभिवढामो, तं जया णं अहं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिष्फन्न नामधिज करिस्सामो वबमाणुत्ति ।२७। तए णं समणे भगवं महावीरे माउए अणुकंपणहाए A निचले निष्कंद निरंजणे आडीणपाड़ीणगुत्ते आवि होत्या, तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पजित्था-हढे मे से गम्भे मडे मे से गम्भे चुए मे से गम्भे गलिए मे से गम्भे, एस मे गम्भे पुष्विं एयइ इयाणि नो एयइत्तिकटु ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा करयलपम्हत्यमुही अट्टज्माणोवगया भूमीगयदिडिया झियाइ, 1101 तंपिय सिद्धत्थरायभवणं उवरयमईगतंतीतलतालनाडइजजणमणुज दीणविमणं विहरइ,तए णं समणे भगवं महावीर माऊए अयमेयारूर्व अम्भत्थियं पत्थियं मणागय सकप्प समुप्पन वियाणित्ता एगदेसेणं एयइ, तए णं सा तिसला खत्तियाणीतं गम्भ एयमाणं वेयमाणं चलमाणं फंदमाणं जाणित्ता हतुहा जाव हयहिअया एवं वयासी-नो खलु मे गन्भे हदे(डे) जाव नो गलिए, मे गम्भे पुधि नो एयइ इयाणिं एयइ, तए णं समणे भगवं महावीरे गम्भत्ये चेव इमेयारुवं अभिग्गहं अभिगिण्हइ-नो खलु मे कप्पड अम्मा(म० म्हा)पिईहिं जीवंतेहि मुंडे भवित्ता अगारवासाओ अणगारि पाइत्तए । २८ा तए णं सा तिसला खत्तियाणी व्हाया कयचलिकम्मा कयकोउयमंगलपायच्छित्ता सवालंकारभूसिया तं गम्भं ना. ९९७ कल्पसूत्र-बारसा - मुनि दीपरनसागर Page #10 -------------------------------------------------------------------------- ________________ इसीएहिं नाइउण्हेहिं नाइतिनेहिं नाइकडुएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिदेहिं नाइलुक्स्खेहिं नाइउलेहिं नाइकेहिं सङ्घत्तुगउभयमाण सुहेहिं भोयणच्छायणगंधमलेहि ववगयरोगसोगमोहभयपरिस्समा सा जं तस्स गन्भस्स हिअं मियं गब्भपोसणं तं देसे अ काले अ आहरमाणी विचित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणोऽणुकूलाए बिहारभूमी पसत्थदोहला संपुष्णदोहला संमाणियदोहला अविमाणिअदोहला बुच्छिन्नदोहला ववणीअदोहला सुहंसुहेणं आसयइ सयइ चिट्ठइ निसीअइ तुयइइ सुहंसणं तं गर्भं परिवहइ । २९ । तेणं कालेणं० समणे भगवं महावीरे, जे से गिम्हाणं पढमे मासे दुच्चे पक्के चित्तमुद्धे तस्स णं चित्तमुदस्स तेरसीदिवसेणं नवहं मासाणं बहुपडिपुष्णार्ण अट्टमाणं राईदियाणं विइकंताणं पुश्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेर्ण जोगमुवागएणं आरुग्गा आरुगं दारयं पयाया । ३० । जं स्यणि चणं समणे भगवं महावीरे जाए तं स्यणि च (सा) र्ण बहूहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उज्जोविया आवि होत्या, जं स्यणिं च णं समणे भगवं महावीरे जाये तं स्यणिं चणं बहूहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उपिंजलमाणभूआ कहकहभूआ आदि हुत्था, जं स्यणिं च णं समणे भगवं महावीरे जाए तं स्यणिं च णं महवे वेसमणकुंडधारी तिरियज॑भगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च आभरणवासं च पत्तवासं च पुष्कवासं च (फलवासं च) वीअवासं च मलवासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिं | ३१ । तए गं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पचूसकालसमयंसि नगरगुत्तिए सहावेह ता एवं वयासी खिप्पामेत्र भो देवाणुप्पिया! कुंडपुरे नगरे चारगसोहणं करेह त्ता माणुम्माणवणं करेह ता कुंडपुरं नगरं सन्भितरबाहिरियं आसियसम्मजिओचलेवियं संघाडगतिगचउकचचरचउम्मुहमहापहेसु सित्तमुइसम रत्थंतरावणवीहियं मंचाइमंचकलिअं नाणाविहरागभूसिअज्झयपडागमंडिअ लाउडाइयमहिअं गोसीससरसरत्तचंदणदद्दर दिनपंचंगुलितलं उबहियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोस्सत्तविपुलवट्टबग्घारियमलदामकलावं पंचवण्णसरसमुरभिमुकपुप्फपुंजोवयारकलिअं कालागुरुपवरकुंदुरुकतुकड ज्झतधूवमघमघंतगंधुदुआभिरामं सुगंधवरगंधि गंधवट्टिभूअं नडनट्टगजाडमाडमुट्ठियवेलंबगकड्गपवगलासगआरक्खगलंखमंखतुणतुंपवीणिय अणेगतालायराणुचरिअं करेह कावेह ता य असहस्तं मुसलसहस्सं च उस्सवेह त्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोटुंबियपुरिसा सिद्धत्येणं रण्णा एवं वृत्ता समाणा हट्टा जाब हिजया करतल जाब पडिमुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्ये राया तेणेव उवागच्छति सा करयल जाव कट्टु सिद्धत्यस्स रण्णो एयमाणत्तियं पञ्चप्पिणंति, तए पं सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ ता जाव सवोरोहेणं सङ्घपुष्पगंधवत्थमालंकारविभूसाए सङ्गतुडिअसहनिनाएणं महया इढीए महया जुईए महया बलेणं महया वाहणं मया समुदणं महया तुडिअजमगपवाइएणं संखपणव भेरिझहरिखरमुहिकमुखमुइंगदुंदुहिनिग्घोसनाइयरवेणं उस्सुंकं उकरं उकिटं अदिजं अमिजं अभडप्पवेर्स अदंडकोदंडियं अधरिमं गणिआवरनाडइज कलियं अणेगतालायराणुचरिअं अणुद्धअमुइंगं अमिलायमलदामं पमुइअपकीलियसपुरजण जाणवयं दसदिवस ठिहवडियं करेइ त ( ० ५०० ) ए से सिद्धत्थे राया दसाहियाए ठिइपडियाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सइए य साहस्सिए य सयसाहस्सिए य मे पडिच्छेमाणे य पडिच्छावेमाणे य एवं च णं विहरइ । ३२ । तए णं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइपडियं करिंति तइए दिवसे चंदसूरदंसणिअं करिति छट्टे दिवसे धम्मजागरियं करिति इकारसमे दिवसे विइकंते निवत्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे विउलं असणपाणखाइमसाइमं उवक्खडाविति त्ता मित्तनाइनिययसयणसंबंधिपरिजणं नाए य खत्तिए य आमंतेति, तओ पच्छा व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनिययसंबंधिजणेणं नायएहिं सद्धिं तं विउलं असणपाणखांइमसाइमं आसाएमाणा बिसाएमाणा परिभुंजेमाणा परिभाएमाणा जिमिअत्तुत्तरागयाविअ णं समाणा आयंता चुक्खा परमसुइभूआ ते मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए य विउलेणं पुप्फवत्थमलालंकारेणं सकारिंति संमाणिति त्ता तस्सेव मित्तनाइनिययसयणसंबंधिपरियणस्स नायाणं खत्तिआण य पुरओ एवं वयासी पुडिपि णं देवाणुप्पिया! अम्हं एयंसि दारगंसि गर्भं वकतंसि समाणंसि इमेयारूवे अम्मत्थिए चिंतिए जाव समुप्पज्जित्था जप्पभिहं च णं अहं एस दारए कुच्छिसि गन्मत्ताए वकते तप्पभिदं च णं अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं घणेणं जाव सावइजेणं पीइसकारण अईव २ अभिवढामो सामंतरायाणो वसमागया यतं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिष्फलं नामधिजं करिस्सामो तं- होउ णं अम्हं कुमारे वद्धमाणे नामेणं २ । ३३ । समणे भगवं महावीरे कासवगत्तेणं तस्स णं तओ नामधिजा एवमाहिज्जति तं० अम्मापिउसंतिए वद्धमाणे, सहसंमुइआए समणे, अयले भयभेरवाणं परीसहोक्सग्गाणं खंते धीमं अरइस हे ८ कल्पसूत्र वारसा मुनि दीपरत्नसागर - Page #11 -------------------------------------------------------------------------- ________________ दविए वीरिअसंपले देवेहिं से नाम कयं समणे भगवं महावीरे, समणस्स णं भगवओ महावीरस्स पिआ कासवगुत्तेणं तस्स णं तओ नामधिज्जा एवमाहिजति, तं०- सिद्धत्येइ वा सिजसेइ वा जसंसेइ वा, समणस्स णं भगवओ महावीरस्स माया वासिट्ठी गुत्तेणं तीसे तओ नामधिजा एवमाहिति, तं०-तिसलाइ वा विदेहदिनाइ वा पिअकारिणीइ वा, समणस्स में भगवओ महावीरस्स पित्तिजे सुपासे जिट्टे भाया नंदिवद्धणे भगिणी सुदसणा भारिया जसोआ कोडिना गुत्तेणं, समणस्स गं भगवओ महावीरस्स धूआ कासवी गुत्तेणं तीसे दो ना. मधिज्जा एवमाहिज्जति तं०-अणोजाइ वा पियदसणाइ वा, समणस्स णं भगवओ महावीरस्स नत्तुई कोसिया गुत्तेणं तीसे दो नामधिज्जा एवमाहिजति तं०-सेसवईइ वा जसबईइ वा ।३४। समणे भगवं महावीरे दक्खे पहने पडिरूचे आलीणे भहए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे विदेहदिमे विदेहजचे विदेहसमाले तीसं वासाई विदेहंसि कल अम्मापिईहिं देवत्तगएहिं गुरुमहत्तरेहिं अभणुनाए समत्तपइन्ने पुणरवि लोगतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं कंताहिं पिआहि मणुचाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगाहिं मिअमहुरसस्सिरीआहिं वगृहि अणवरयं अभिनंदमाणा य अमिथुषमाणा य एवं वयासी-जय २ नंदा!, जय २ भदा!, भई ते, जय २ खत्तिअवरवसहा ! बुज्झाहि भगवं लोगनाहा! पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकरं सबलोयसबजीवाणं भविस्सइत्तिकटु जयजयसई पउंजति, पुविपि य समणस्स भगवओ महान गिहत्यधम्भाओ अणुत्तरे अप्पडिवाई आभोइए नाणदसणे हुत्था, तएर्ण समणे भगवं महावीरे तेणं अणत्तरेणं आभोइएणं नाणदसणेणं अप्पणो निक्खमणकालं आभोएहत्ता चिच्चा हिरण्णं चिचा सुवणं चिच्चा धणं चिच्चा घण्णं चिच्चा रज्जं चिच्चा रहूं एवं बलं वाहर्ण कोसं कुट्ठागारं चिचा पुरं चिचा अंतेउरं चिचा जणवयं चिचा विपुलधणकणगरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसाबइज विच्छड्डइत्ता विगोवइत्ता दाणं दायारेहिं परिभाइत्ता तेणं कालेणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मम्गसिरबहुलस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुचएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियनंगलिअमुहमंगलियवद्धमाणपूसमाणघंटियगणेहिं ताहिं इट्टाहिं कंताहिं पियाहि मणुजाहिं मणामाहिं उरालाहिं काडाणाहिं सिवाहिं धन्नाहिं मंगलाहिं मिअमहुरसस्सिरीआहि बग्गृहिं अभिनंदमाणा अभिसंधुणमाणा य एवं वयासी-जय २ नंदा!, जय २ भदा!, भई ते, जय २ खत्तिअवरवसहा !, बहूई दिवसाई बहूई पक्खाई बहुई मासाइं बहुइं उऊई बहूई अयणाई बहूई संवच्छराई अभीए परीसहोवसम्गाणं खंतिखमे भयभेरखाणं धम्मे ते अविग्धं भवउत्तिकटु जयजयस पउंजंति।३५तएर्ण समणे भगर्व महावीरे नयणमालासहस्सेहिं पिच्छिन्नमाणे २ वयणमालासहस्सेहिं अमिथुवमाणे २ हिययमालासहस्सेहिं उन्नंदिजमाणे २मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ कंतिरूवगुणेहिं पविजमाणे २ अंगुलिमालासहस्सेहिं दाइजमाणे २ दाहिणहत्थेणं बहूणं नरनारीसहस्साणं अंजलिमालासहस्साह पडिच्छमाणे २ भवणपंतिसहस्साई समइच्छमाणे तंती. तलतालतुडियगीयवाइअरवेणं महुरेण य मणहरेणं जयसहघोसएण मंजुमंजुणा घोसेण य पडिबुज्झमाणे २ सविड्ढीए जाब रखेणं कुंडपुरं नगरं मज्झमझेणं निग्गच्छदत्ता जेणेव नायर्सडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छदत्ता असोगवरपायवस्स अहे सीयं ठावेइत्ता सीयाओं पचाम्हइत्ता सयमेव आभरणमलालंकार आमुअत्ता सयमेव पंचमुट्टियं लोअं करेइ त्ता छट्टेणं भत्तेर्ण अपाणएणं हत्युत्तराहिं नक्खत्तेणं जोगमवागएणं एग देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारिज पवइए।३६। समणे र भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्या, तेण परं अचेले पाणिपडिग्गहिए, समणे भगवं महावीरें साइरेगाई दुवालस वासाई निचं वोसट्टकाए चियत्तदेहे जे केई उक्सम्गा उप्पजति, तं०-दिवा वा माणुसा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा ते उप्पने सम्म सहइ खमइ तितिक्खइ अहियासेइ, तए णं समणे भगवं महावीरे अणगारे जाए ईरियोमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तभयारी अकोहे अमाणे अमाए अलोहे संते पसंते उवसंते परिनिबुडे अणासवे अममे अकिंचणे छिन्नगये निरुवलेवे कंसपाईव मुक्कतोए संखेदव निरंजणे जीवेइव अप्पडियगई गगणमिव निरालंबणे वाऊइव अपडिबद्धे सारयसलिलंब सुद्धहियए पुक्खरपत्तंव निरुवलेवे कुम्मेइव गुतिदिए खम्गिविसाणंव एगजाए विहगइव विप्पमुक्के भारंडपक्खीइव अप्पमत्ते कुंजरेइव सोंडीरे वसहेइव जायथामे सीहेइव दुद्धरिसे मंदरेइब अकंपे सागरोइव सुगंभीरे चंदोइव सोमलेसे सूरोइव दित्ततेए जचकणगंव जायस्वे वसुंधराइव सबफासविसहे मुहुयहुयासणोइव तेयसा जलंते, नत्थि णं तस्स भगवंतस्स कत्यई पडिबंधे, से अ पडिबंधे चउविहे पं० सं०-दवो खित्तओ कालओ भावओ, दवओ सचि. त्ताचित्तमीसेसु दवेसु, खित्तओ गामे वा नगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा, कालो समए वा आवलिआए वा आणापाणुए वा योवे वा खणे वा लवे वा मुहुत्ते ९९९ कल्पसूत्र-बारसा - मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ वा अहोरते वा पक्खे वा मासे वा उउए वा अयणे वा संवच्छरे वा अणयरे वा दीहकालसंजोए, भावओ कोहे वा माणे वा मायाए वा लोमे वा भए वा हासे वा जाव मिच्छादं. सणसले वा, (पं०६००) तस्स णं भगवंतस्स नो एवं भवाइ, से णं भगवं वासावासवजं अट्ठ गिम्हहेमंतिए मासे गामे एगराइयं नगरे पंचराइयं वासीचंदणसमाणकप्पे समतिणम| णिलेटठकंचणे समदुक्खमुहे बहलोगे परलोगे अप्पडिबवे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगनिग्घायणढाए अम्भुहिएएवं चणं विहस।३७ातत्यण भगवंतस्स अणुत्तरेणं | नाणेणं अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खं. तीए अणुत्तराए मुत्तीए अणुत्तराए निइए (बुद्धीए) अणुत्तराए तुट्ठीए अणुत्तरेणं सच्चसंजमतवसुचरिअसोवचियनिव्वाणफलपरिनिव्वाणमग्गेण अप्पाणं भावेमाणस्स दुवालस संवच्छराई विइकताई तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुबे मासे चउत्ये पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमीपखेणं पाईणगामिणीए छायाए पो. रिसीए अभिनिविट्ठाए पमाणपत्ताए सुखएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिआ उज्जुवालुयाए नईए तीरे वेयावत्तस्स चेहअस्स अदूरसामंते सामागस्स गाहावइस्स कट्ठकरणसि सालपायवस्स अहे गोदोहिआए उकडुअनिसिजाए आयावणाए आयावेमाणस्स उडेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खतेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पथे । ३८। तए ण से भगवं महावीरे अरहा जाए जिणे केवली सब सम्बदरिसी सदेवमणुआसुरस्स लोगस्स परिआर्य जाणा पासह सबलोए सबजीवाणं आगई गई ठिइंचवर्ण उववायं तकम्मं मणो माणसि भत्तं कर्ड पडिसेवियं आपीकम्म रहोकम्म अरहा अरहस्स भागी तं तं कालं मणवयणकायजोगे वट्टमाणाणं सालोयसवजीवाणं सबभावे जाणमाणे पासमाणे विहरह। ३९॥ तेणं कालेणं० समणे भगवं महावीरे अट्ठियगा नीसाए पढमं अंतरावासं वासावासं उवागए चंपं च पिट्ठचपंच नीसाए तओ अंतरावासं वासावासं उवागए वेसालिं नगरिं वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए रायगिह नगरं नालंदं च पाहिरियं नीसाए चउद्दस अंतरावासे वासावास उवागए छ मिहिलाए दो महिआए एगं आलंमियाए एगं सावत्थीए एग पणिअभूमीए एग पावाए मजिझमाए हत्थिवालगस्स रण्णो स्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए । ४०। तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिजबहुले तस्स णं कत्तियबहुलस्स पनरसीपक्सेणं जा सा चरमा रयणी तं रयणिं च णं समणे भगवं महावीरे कालगए विइकते समुजाए छिमजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिघुडे सबदुक्खपहीणे, चंदे नाम से दुचे संवच्छरे पीइवदणे मासे नंदिवद्धणे पक्खे सुखयम्गी नाम से दिवसे उपसमित्ति पवुचइ देवाणंदा नाम सा रयणी निरतित्ति पचइ अचेलवे मुत्ते पाणू थोवे सिद्धे नागे करणे सप्वट्ठसिद्धे मुहुत्ते साइणा नक्खत्तेणं जोगमुवागएणं कालगए विइकते जाव सबदुक्खप्पहीणे।४१॥ जं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सबदुक्ख. प्पहीणे साणं स्यणी बहुहिं देवेहिं देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उज्जोविया आवि हुत्था, जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सबदुक्खप्पहीणे साणं कारयणी बहूहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगभूआ कहकहगभूआ आवि हुत्था। ४२। जं रयणिं च णं समणे भगवं महावीरे जाव सम्पदुक्खप्पहीणे तं स्यणिं च जिगुस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिजपंधणे बुच्छिन्ने अणते अणुत्तरे जाव केवलवरनाणदसणे समुप्पो । ४३ । जयणिं च णं समणे जाव सबदुक्खप्पहीणे तं स्यणिं च णं नव मत्लई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो अमावासाए वा(ब)राभोए पोसहोववासं पट्ठवि(वयं)सु, गए से भावुजोए दबुज्जोअं करिस्सामो। ४४। जं रयणिं च णं समणे जाव सव्वदुक्खप्पहीणे तं रयणिं च खुदाए नाम भासरासी महम्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकत, जप्पमिईचण से खुहाए भासरासी महगहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकते तप्पभिई चर्ण समणार्ण निम्गंधाणं निग्गंधीण नो उदिए २ पूआसकारे पवत्तइ, जया णं से खुदाए जाव जम्मनक्खत्ताओ विहकते भविस्सइ तया णं समणाणं निम्गंथाणं निग्गंधीण य उदिए २ पूासकारे भविस्सइ।४५/जं रयर्णि च णं समणे भगवं महावीरें फालगए जाव सबदुक्खप्पहीणे तं रयणिं च णं कुंथू अणुदरी नामं समुप्पना जा ठिया अचलमाणा छउमत्थाणं निम्गंधाणं निरगंथीण यनो चक्षुफासं हमागच्छति, जा अठिआ चलमाणा छउमत्थाणं निग्गंधाणं निरगंथीणं च चक्षुफास हबमागच्छद्द जं पासित्ता बहूहिं निमगंथेहिं निग्गंधीहि य भत्ताई पचक्खायाई, किमाहु भंते?, अजप्पभिइ दुराराहे संजमे भविस्सह।४६॥ तेणं कालेणं० समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उकोसिआ समणसंपया हुत्था, समणस्स भगवओ महावीरस्स अजचंदणापामुक्खाओ छत्तीसं अजियासाहस्सीओ उक्कोसिया अजियासंपया हुत्था, समणस्स० संखसयगपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणढिंच सहस्सा उकोसिया समणोवासगाणं संपया हुत्था, समणस्स० सुलसारेवईपामुक्खाणं समणोवासिआणं तिमि सयसाहस्सीओ अट्ठारस सहस्सा उक्को समणोवासियाणं संपया हुत्था, (२५०) १००० कल्पमुत्रं-बारसा - मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ समणस्स० तिणि सया चउदसपुत्रीणं अजिणाणं जिणसंकासा सबक्खरसचिवाईनं जिनोविक अविहं वागरमाचा उको चउदसपुत्रीणं संपया हुत्या, समणस्स तेरस सया ओहिनाणीणं अइसेसपत्ताणं उको ओहिनाणीणं संपया हुत्या, समणस्स० सल सया केवलनानी संमिन्यवरनावदसषघराणे उको केवलनाणिसंपया हुस्था, समणस्ल सत्त सया वेउमीणं अदेवाणं देविढिपत्ताणं उको वेउशियसंपया हुत्या, समणस्स० पंच सया विउलमई अड्ढाइजेसु दीयेसु बोसुज समुहेसु समीणं पजत्तगाणं पंचिंबियाणं मणोगए भावे जाणताणं उको बिउलमईणं संपया हत्या, समणस्सा पसारि सया वाणं सदेवमणासुराए परिसाए पाए अपराजियाणे उको पाइसंपया इत्या, समणस्स० अवसया अणुत्तरो. ववाइयाणं गइकल्याणाणं ठिकल्लाणाणं आगमेसिमदाणं उछोसिआ अणुसरोक्वाइयाणं संपया हुत्या।४७। समणस्स भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्या, सं० जुर्गतगडभूमी य परियायंतगडभूमी य, जाव तचाओ पुरिसजुगाओ जुगंत०, चउवासपरियाए अंतमकासी।४८। तेणं कालेणं० समणे भगवं महावीरे तीसं वासाई अगारवासमझे क. सित्ता साइरेगाई दुवालस वासाई छउमत्यपरियागं पाउणित्ता देसूणाई तीसं वासाई केवलिपरियार्ग पाउणित्ता बायालीसं वासाई सामण्णपरियार्ग पाउणिता बावत्तरि वासाई सकाउयं पालइत्ता खीणे वेयणिजाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविहर्कताए तीहिं वासेहिं अदनवमेहिय मासेहिं सेसेहिं पावाए मज्झिमाए हस्थिपालगस्स रणो रजु(ज)समाए एगे अमीए छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पचूसकालसमयंसि संपलिअंकनिसपणे पणपर्ण अज्मयणाई कल्लाणफलविवागाई पणपर्ण अजायणाई पारफलविवागाई छत्तीसं च अपुट्ठवागरणाई वागरिता पहा(पाचय)ण नाम अज्मयणं विमावेमाणे कालगए विदछते समुजाए छिमजाइजरामरणबंधणे सिदे पुढे मुसे अंतगडे परिनियुडे सजदुक्खप्पहीणे । ४९। समणस्स भगवओ महावीरस्स जाव सबदुक्खप्पहीणस्स नव वाससयाई विडताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले ध गच्छा, वायर्णतरे पुण अयं नेणउए संबच्छरे काले गच्छा इह दीसइ । ५० तेणं कालेणं० पासे अरहा पुरिसादाणीए पंचविसाहे हुस्था त०-विसाहाहिंचुए पाइता गम्भं पकते. विसाहाहिं जाए, विसाहाहिं मंडे भवित्ता अगाराओ अणमारिनं पाए. विसाहाहिं अर्णते अणुसरे निवाघाए निरावरणे कसिणे परिपुण्णे केवलबरनाणदंसणे समप्पणे, विसाहाहि परिनिए ॥५१॥ तेण कालेणं० पासे अरहा पुरिसादाणीए जे से गिण्हाणं पढ़मे मासे पढमे पक्खे चिसबहुले तस्स णं चित्तबहुलस्स पाउस्थीपक्खेणं पाणयाओ कप्पाओ वीसंसागरोषमविश्याओ अर्णवरं चयं पाता इहेव जंबुटी दीवे मारहे वासे वाणारसीए नपरीए आससेणस्स रण्णो यम्माए देवीए पुरत्तावरसकालसमयंसि विसाहाहिं नक्सत्तेणं जोगमुपागएणं आहारपतीए भववकतीए (प्र०७००) सरीरवकतीए कुछिसि गम्मत्ताए वर्कते।५२श पासे णं अरहा पुरिसादाणीए तिवाणोवगए आवि हुत्था, २०-वाहस्सामिति जाणा, पयमाणे न जाणा, चुएमिनि जाणइ, तेणं चेत्र अभिलावणं सुविणदसणविहाणेणं सई जाव निअगं गिहं अणुपविट्ठा जाव सुहंसुहेणं तं गम्भ परिवहइ, तेणं कालेणं० पासे अरहा पुरिसादाणीए जे से हेमंताणं दुधे मासे तथे पक्खे पोसबहुले तस्स णं पोसबहुलस इसमीपक्खेणं नवव्हं मासार्ण बहुपडिपुण्णाणं अबट्ठमार्ण राईदिजाणे विहर्षनार्ण पुधरतावरनकालसमयसि विसाहाहिं नक्खनेर्ण जोगमुवागएणं आरोग्गा आरोग्ग दारयं पयाया, जम्मण सई पासाभिलावेर्ण माणिअजावत होउणं कुमारे पासे नामेणं २०५३। पासे अरहा पुरिसावाणीए रक्खे वक्सपाइने पडिरूवे आजीणे भरए विणीए तीसं बासाई अगारवासमझे बसिसा पुणरवि लोगंतिएहिं जीअकप्पिएहिं देवेहिताहिं इटाहिं जाव एवं पयासी- जय जय नंदा ! जय जय महा! मरते जाब जयजयस पति. पुधिपि णं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्यधम्माओ अणुत्तरे आमोहए त वेव सञ्चं जाव दाणं वाइयाण परिभाइला जे से हेमंताणं तुबे मासे नथे पक्खे पोसबहले तस्स णं पोसबहुलस्स इकारसीदिवसेणं पुत्रहकालसमयंसि विसाल्माए सीविआए सदेवमणुआसुराए परिसाए नं व सचं नवरं वाणारसिं नगरि मज्झंमजोणं निग्गच्छा त्ता जेणेव समपए उजाणे जेणेव असोगवरपायवे नेणेव उवागच्छा त्ता असोगवरपायवस्स आहे सीर्य ठायेइना सीयाओ पचोहाना सयमेव आमरणमातालं. कारं ओमुअइत्ता सयमेव पंचमुट्ठियं लोअं करेइ त्ता अट्ठमेणं भत्तेणं अपाणएणं विसाहाहिं नक्वत्तेणं जोगमुवागएणं एगं देवदूसमादाय नीहिं पुरिससएहिं सदि मुंडे मवित्ता अगा. रखासाओ अणगारियं पाइए. पासे णं अरहा पुरिसादाणीए तेसीई राईदियाई निचं बोसट्ठकाए चियत्तवेहे जे केई उक्सग्गा उप्पचंतित-विधा वा माणुसा वा निरिक्वजोणिआ वा अणुलोमा वा पडिलोमा वा ते उप्पने सम्म सहा वमह तितिक्खइ अहियासेड़।५४। तए णं से पासे भगवं अणगारे जाए ईरियासमिए जाय अप्पाणं मावेमाणम्स नेसीई राइंदियाई वि. इकताई चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स चित्तबहुलस्स पाउत्थीपरखेण पुनकालसमयसि घायइपायवम्स आहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्वत्तेणं जोगमुवागए मातरिआए वहमाणस्स अणंते अनुत्तरे निवाघाए निराकरने जाव केवलबरनाणवंसने समुष्पचे जाव जाणमाणे पास. १००१ कल्पमूत्र-बारसा - मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ माणे विहर। ५५। पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणहरा हुत्या तं० 'सुंभे य अजघोसे य, वसिद्वे बंभयारि य। सोमे सिरिहरे चैव वीरभद्दे जसेऽविय ॥ ३ ॥ पासस्स णं अरहओ पुरिसादाणीयम्स अज्जदिष्णपामुक्खाओ सोलससमणसाहस्सीओ उकोसिआ समणसंपया हुत्या, पासस्स णं० पुप्फचूलापामुक्खाओ अट्ठत्तीसं अज्जियासाहस्सीओ उकोसिआ अज्ञियासंपया हुत्या, पासस्स० मुनयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसद्धिं च सहस्सा उक्कोसिआ समणोबासगाणं संपया हुत्था, पासरस० सुनंदापामुक्खाणं समणोवासियाणं तिष्णि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्या, पासस्स० अट्ठसया चउहसपुत्रीणं अजिणाणं जिणसंकासाणं सङ्घक्खर जाव चउरसपुत्रीणं संपया हुत्था, पासस्स ० चउइससया ओहिनाणीणं दससया केवलनाणीणं इक्कारससया वेठबियाणं अट्ठमसया विउलमईणं उसया वाईणं बारससया अणुत्तरोबवाइयाणं० । ५६ । पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्या तं० जुगंतगडभूमी व परियायंतगडभूमी य जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिषासपरिआए अंतमकासी । ५७। तेणं कालेनं० पासे अरहा पुरिसादाणीए तीस वासाई अगारवासमज्झे वसित्ता तेसीइं राईदिआई छउमत्यपरिआय पाउणित्ता देसूणाई सत्तारं वासाई केवलिपरियं पाणिना पडिपुण्णाई सत्तारं वासाई सामण्णपरिजायं पाउणित्ता एवं वासस्यं साउयं पालहत्ता स्वीणे वेयणिज्जाउयनामगुत्ते इमीले ओसप्पिणीए दूसमसुसमाए बहुविकता जे से वासाणं पढमे मासे दुचे पक्खे सावणसुद्धे तस्स णं सावणमुद्धस्स अट्ठमीपक्वेणं उप्पि संमेअसेलसिहसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्वत्तेणं जोगमुवागएणं पुष्षष्हकालसमयंसि वग्घारियपाणी कालगए जाव सयुक्वप्पहीणे। ५८। पासस्स णं अरहओ जाव सङ्घदुक्खप्पहीणस्स दुबालस वाससयाई विश्कताई तेरसमस्स य वाससयस्स अयं तीसइमे संवच्छरे काले गच्छ । ५९ । तेण कालेनं अरहा अरिट्ठनेमी पंचचित्ते हुत्या, तं० चित्ताहिं जुए चइत्ता गम्भं वकते जाव चित्ताहिं परिनिए, तेण कालेनं० अरहा अरिहनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्स्ले कतिअबहुले तस्स णं कत्तियबहुलस्स बारसीपफ्वेणं अपराजिआओ महाविमाणाओ ब (ति) तीससागरोत्रमति आओ अनंतरं चयं चहत्ता इहेव जंमुहीवे भारहे वासे सोरियपुरे नयरे समुद्रविजयस्स रण्णो भारिआए सिवाए देवीए पुत्ररत्तावरन्तकालसमयंसि जाव चित्ताहि० गम्भ नाए वर्कने स तव सुमिणदंसणदविणसंहरणाइअं इत्य भाणियां, तेणं कालेनं अरहा अरिनेमी जे से बासाणं पढमे मासे दुखे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खेणं नवण्डं मासाणं जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दास्यं पयाया, जम्मणं समुहविजयाभिलावेणं नेयवं जाव तं होउ णं कुमारे अरिहनेमी नामेणं २, अरहा अरिनेमी दक्खे जाव निष्णि वाससयाई कुमारे अगारवासमज्झे वसित्ताणं पुणरवि लोगंतिएहिं जीअकप्पिएहिं देवेहिं तं चैव सवं भाणियत्रं जाव दार्ण दाइयाणं परिभाइता जे से वासाणं पढमे मासे दुचे पक्वे सावणमुद्धे तस्स णं सावणसुद्धस्स छुट्टीपक्लेणं पुत्रन्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए अणुगम्यमाणमम्गे जाव बारवईए र्ण नयरीए मज्झमज्झेणं निरगच्छ ता जेणेव रेवयए उज्जाणे तेणेव उवागच्छ ता असोगवरपायवस्स आहे सीयं ठावेइ ता सीयाओ पचोरुहइ ता सयमेव आभरणमलालंकार ओमुयह ता सयमेव पंचमुट्ठियं लोयं करेइ ला छणं भतेणं अपाणएवं चिताहिं नक्खलेणं जोगमुबागएणं एवं देववसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारिय पइए, से अरहा णं अरिद्वनेमी चउप्पनं राइंदियाई निचं बोसट्टकाए चियत्तदेहे तं चैव स जाव पणपचइमस्स राइदियस्त अंतरा वट्टमाणस्स जे से वासाणं तबे मासे पंचमे पक् आसोयबहुले तस्स णं आसोयबहुलस्स पनरसीपक्स्वेणं दिवसस्स पच्छिमे माए उर्जितसेलसिहरे बेडसपायवरस आहे उट्ठे (अट्टमे ) णं मते अपाणएणं चिताहिं नक्खलेणं जोगमुवागएणं झाणंतरियाए वमाणस्स जाव अर्णते अणुत्तरे जाव सहलोए सङ्घजीवाणं भावे जाणमाणे पासमाणे विहरह। ६० । अरहओ णं अरिट्ठनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हुन्था, अरहओ० वरदत्तपामुक्खाओ अट्ठारस समणसाहसीओ उकोसिया समणसंपया कृत्या, अरहओ० अजजक्खिणीपामुक्खाओ चत्तालीसं अजियासाहस्सीओ उकोसिया अजिआपया हुत्या, अरहओ० नंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणतरि च सहस्सा उक्कोसिया सावगसंपया हुत्या, अरहओ० महामुनयापामुक्खाणं समणोवासिगाणं तिष्णि ससाहस्सीओ छत्तीसं च सहस्सा उकोसिया समणोवासियाणं संपया हुत्या, अरहओ० चत्तारि तया चउदसपुर्ण अजिणाणं जिनर्सकासाणं सङ्घकवर जाव नृत्या, पद्मरससया ओहिनाणीणं पञ्चरससया केवलनाणीणं पन्नरससया बेउआिण दससया विउलमईणं अनुसया वाईर्ण सोलससया अणुत्तरोववाइआणं पन्नरस समणसया सिद्धा तीसं अजियासयाई सिद्धाई । ६१ । अरहओ णं अरिद्वनेमिस्स दुविहा अंतगडभूमी हुस्था तं० जुगंतगडभूमी य परियायंतगडभूमी य जाव अट्टमाओ पुरिसजुगाओ जुगंनगडभूमी दुवालसपरिआए अंतमकासी । ६२ । तेण कालेनं अरहा अरिद्वनेमी तिष्णि वाससयाई कुमारवासमज्झे वसिला चउपन्नं राइंदियाई छउमत्यपरिश्रायं पाउणित्ता देसूणाई सन वाससयाइं केवलिप१००२ कल्पसूत्र वारसा मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ रिआय पाउणना पडिपुणाई सत्तवाससयाई सामण्णपरिआयं पाउणित्ता एवं वाससहस्सं सबाउअं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविकताए जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढमुद्धे तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं उप्पि उर्जितसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिए भत्ते अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं पुरत्तावरत्तकालामयंसि नेसजिए कालगए जाव सशदुक्खप्पहीणे। ६३ । अरहओ णं अरिट्ठनेमिस्स कालगयस्स जाव सङ्घदुक्खप्पही 'णस्स चउरासीई वाससहस्साई विइकंताई पंचासीइमस्स वाससहस्सस्स नव वाससयाई विइकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ।६४। नमिस्स णं अरहओ कालगयस्स जाब पहीणस्स पंच वाससयसहस्साई चउरासीइं च वाससहस्साई नव य वाससयाई विइकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, मुणिसुइयस्स अरहओ कालगयस्स इकारस वाससयसहस्साइं चउरासीइं च वाससहस्साई नव य वाससयाई विइकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, महिस्स णं अरहओ जाव सवदुक्खप्पहीणस्स पनद्धिं वाससयसहस्साई चउरासीई च वाससहस्साइं नव य वाससयाई विश्कताई दसमस्त य वाससयस्स अयं असीइमे संवच्छरे काले गच्छ, अरस्स णं अरहओ जाब पहीणस्स एगे वासकोडिसहस्से विइकंते सेसं जहा मछिस्स तं च एवं पंचसट्टिं लक्खा चउरासीइं सहस्सा विकता तंमि समए महावीरो निधुओ तओ परं नव वाससया विकता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे गच्छइ, एवं अम्गओ जाव सेयंसो ताव दट्ठवं, कुंथुस्स णं जाव पहीणस्स एगे चउभागपलिओवमे विइकंते पंचसचि सयसहस्सा से जहा मछिस्स, संतिस्स णं अरहओ जाव पहीणस्स एगे चउभागणे पलिओ मे बिहकते पनद्धिं च सेसं जहा महिस्स, धम्मस्स णं अरहओ जाव पहीणस्स तिष्णि सागरोत्रमा विताई पनहिं च सेसं जहा महिलस्स, अनंतस्स णं अरहओ जाव पहीणस्स सत्त सागरोवमाई विइकंताई पन्नहिं च सेसं जहा महिस्स, विमलस्स णं अरहओ जाब पहीणस्स सोलस सागरोवमाई विइकंताई पक्षद्धिं च सेसं जहा महिस्स, वासुपूज्जस्स णं अरहओ जाव पहीणस्स छायालीस सागरोवमाई विकताई पट्टि च सेसं जहा महिस्स सिजंसस्स णं अरहओ जाव पहीणस्स एगे सागरोबमसए विइकंते सेसं जहा महिस्स, सीअलस्स णं अरहओ जाव पहीणस्स एगा सागरोवमकोडी तिवास अदनवमासाहि अबायालीसवाससहस्सेहिं ऊणिआ विज्ञता एयंमि समए वीरे निहुए तजोऽविय णं परं नव वाससयाई विइकताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, सुविहिस्स णं अरहओ पुष्पदंतस्स जात्र पहीणस्स दस सागरोवमकोडीओ विइयंताओ सेसं जहा सीअलस्स तं चेमं तिवास अद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ विश्कता इचाइ, चंदप्पहस्स णं अरहओ जाव पहीणस्स एवं सागरोत्रमकोडिसयं विइकन सेसं जहा सीअलस्स तिवास अद्धनवमासाहियबायालीसवाससहस्सेहिं ऊणगमिचाइ. सुपासस्स णं अरहओ जाव पहीणस्स एगे सागरोवमकोडिसहस्से विइकंते सेसं जहा सीअलस्स तं च इमं तिवास अद्धनवमासाहि अवायालीसवाससहस्सेहिं ऊणिआ इचाइ, पउमप्पहस्स णं जाव पहीणस्स दस सागरोत्रमकोडिसहस्सा विज्ञकता तिवासअद्धनवमासाहियमायालीसवाससहस्सेहिं इवाइयं सेसं जहा सीअलस्स, सुमइस्स णं जाव पहीणस्स एगे सागरोवमकोडिसयसहस्से विइते से जहा सीअलस्स तिवासदनवमासाहियवायालीसवाससहस्सेहिं इबाइयं, अभिनंदणस्स णं जाव पहीणस्स दस सागरोवमकोडिसयसहस्सा विकता सेसं जहा सीअलस्स निवासअदनवमासाहियवायालीसवाससहस्सेहिं इवाइयं. संभवस्स णं जाब पहीणस्स बीसं सागरोषमकोडिसयसहस्सा विकता सेसं जहा सीअलस्स तिवास अद्धनवमासाहियवायालीसवासस • इस्सेहिं इचाइयं. अजियस्स णं अरहओ जाव पहीणस्स पचासं सागरोवमकोडिसयसहस्सा विकंता सेसं जहा सीअलस्स तिवास अद्धनवमासाहियवायालीसवाससहस्सेहिं इचाइयं । ६४ । तेणं कालेणं० उसमे णं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्या तं०. उत्तरासादाहिं जुए पहला गर्भ वर्कते जाय अभीइणा परिनिब्बुए। ६५ । तेणं कालेणं० उसमे अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले तस्स णं आसाढबहुलस्स चउत्पीपक्वेणं सहसिद्धाओ महाविमाणाओ तित्तीससागरोवमट्टियाओ अनंतरं चयं चत्ता इव जंमुहीवे दीवे भारहे वासे इक्वागभूमीए नाभिकुलगरस्स मरुदेवीए भारियाए पुत्ररत्तावरत्तकालसमयंसि आहारवतीए जाव गम्भताए वर्कते। ६६ । उसमे णं अरहा कोसलिए तिन्नाणोवगए आदि हुत्या तं० चहस्सामित्ति जाणइ जाव सुमिणे पासह ते० गय० गाहा सर्व्वं तहेब, नवरं मुविणपाढगा नत्थि, नाभिकुलगरो वागरे । ६७। तेणं काले० उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चितबहुले तस्स णं चित्तबहुलस्स अट्टमीपक्खेणं नवहं मासाणं बहुपडिपुण्णाणं अट्टमार्ण रादियाणं जाब आसाढाहिं नक्खलेणं जोगमुबागएणं जाब आरोग्गा आरोग्गं दारयं पयाया तं चेत्र जाव देवा देवीओ य वसुहारवास वासिसु से नहेब चारगसोहणं माणुम्माणवडढणं उस्सुकमाइयं ठिहवडियजूववजं सयं भाणिअयं । ६८ उसमे णं अरहा कोसलिए कासवगुत्ते णं तस्स णं पंच नामधिज्ञा एवमाहिज्जनि नं०-उसमेड वा पदमरायाड वा पढमभि१००३ कल्पसूत्र वारसा मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ G ० क्खायरेइ वा पढमजिणेइ वा पढमनित्थयरेइ वा । ६९ । उसमे णं अरहा कोसलिए दक्खे पइण्णे पडिरूवे अहीणे भहए विणीए वीसं पुश्सयसहस्साई कुमारवास मज्झे क्सइ तेवि पुत्रसहसा रजवासमज्झे वसह तेवहिं च पुत्रसयसहस्साइं रजवासमझे वसमाणे लेहाइआओ गणियप्पहाणाओ सउणरुय (रूब) पजवसाणाओ बावन्तरि कन्ाओ चउसट्ठि च महिन्यागुणे सिप्पस च कमेणं निनिवि पयाहिआए उवदिसइ, पुत्तसय रजसए अभिसिंचड पुणरवि लोअंतिएहिं जीअकप्पिएहि सेस तं चैव स भाणि जाव दाणं दाइआणं परिभाइना जे से गिम्हाणं पढमे मासे पढमे पक्ले चित्तबहुले तस्स ण चित्तबहुलस्स अट्टमीपक्लेणं दिवसस्स पच्छिमे भागे सुदंसणाए सीयाए सदेवमणुआसुराए परिसाए समयुग - म्ममाणमग्गे जाव विणीयं रायहाणि मज्झमज्मेणं णिग्गच्छ ता जेणेव सिद्धत्यवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छ ता असोगवरपायवम्स जाय सयमेव चउमुट्ठिअं लो करेड ला छ भनेणं अपाणएणं आसादाहिं नक्खतेणं जोगमुबागएणं उग्गाणं भोगाणं राइण्णाणं खलियाणं च चउहिं सहस्सेहिं सद्धिं एग देवसमादाय मुंडे भवित्ता अगाराओ अणगारियं पश्इए। ७० । उसमे णं अरहा कोसलिए एवं वाससहस्सं नियं बोसटुकाए चियत्तदेहे जाव अप्पाणं भावेमाणस्स इकं वाससहस्स विकतं, तओ णं जे से हेमं नार्ण चन्थे मासे सत्तमे पक्वे फग्गुणबहुले तस्स णं फग्गुणबहुलस्स इकारसीपक्वेण पुत्रहकालसमयंसि पुरिमतालस्स नयरस्त बहिया सगडमुहंसि उज्जाणसि नग्गोहवरपायवस्स अहे अमेण भत्ते अपाणएणं आसाढाहि नक्खनेणं जोगमुवागएणं झाणंतरिआए वह्माणम्स अपने जाव जाणमाणे पासमाणे विहरड । ७१ । उसभम्स णं अरहओ कोसलिअस्स चउरासीई गणा गणहरा य हुन्था. उसभम्स णं० उसभसेणपामुक्खाओ चउरासीई समणसाहस्सीओ उक्कोसिया समणसंपया हुत्या उसभस्स नं० बंभीसुंदरी पामुक्रवाण अजियार्ण निष्णि सयसाहसीओ उनको अज्ञियासंपया हुत्या, उसमस्स सिसपामुकखाणं समणोवासगाणं निष्णि सयसाहस्सीओ पंचसहम्सा उक्को० सावगसंपया हुत्था, उसभस्स ० सुभापामुकखाणं समणोवासियाणं पंचसयसाहस्सीओ चउपण्णं च सहस्सा उक्को समणोवासियाणं संपया हुत्या उसभस्स णं चत्तारि सहम्सा सनसया पण्णासा चउरसपुत्रीणं अजिणाण जिणसंकासाणं उक्को० चउरसपुचिसंपया हुत्या उसभम्स णं नव सहस्सा ओहिनाणीण उक्को ०. उसमस्स णं वीससहम्सा केवलनाणीणं उककोसिया०. उस भस्स णं बीससहस्सा छच सया वेउशियाणं उक्कोसिया, उसमस्स णं० बारस सहस्सा उब सया पण्णासा बिउलमईणं अड्ढाइजेस दीवसमुद्देसु सन्नीर्ण पंचिदियाणं पजनगाणं मणोगए भावे जाणमाणाणं पासमाणाणं उक्को० विउलमहसंपया हुत्या, उसमस्स णं० बारस सहस्सा उब सया पण्णासा वाईण उत्सभम्स ० अरहओ बावीससहम्सा नवसया अणुत्तरोववाइयाणं गडक० जाव महाणं उक्कोसिआ० । ७२ । उसमस्स नं० अरहओ दुबिहा अंतगडभूमी स्थानं जुगतगडभूमी य परियायंतगड भूमी य जाव असंखिलाओ पुरिसजुगाओ जुगनगडभूमी अंतमुदनपरिआए अंतमकासी । ७३ । तेण कालेनं० उसमे णं अरहा कोसलिए बीस पुइसयसहस्साई कुमारासमये वसिनार्ण तेवट्टि पुश्सयसहम्साई रजबासमज्झे वसित्ताणं नेसी पुत्रस्यसहम्साई अगारवासमजमे वसित्ताणं एवं वाससहस्सं उउमत्यपरिआय पाउणिना एवं पुत्रस्यसहस्तं वाससहस्वणं केवलिपरियं पाणिना परिपुष्णं एवं पुत्रस्यसहम्स सामण्णपरियागं पाउणिना चउरासीई पुत्रस्यसहस्साई सजाउयं पालइना वीणे वेयणिजाउयनामगुने इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुविताए तीहि वासेहिं अदनवमेहिं मासेहिं सेसेहिं जे से हेमंताणं तवे मासे पंचमे पक्खे माहबहुले तम्स णं माहबहुलस्स तेरसीपक्वेणं (मं० ९००) उपिं अट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहि सदि चोरसमेण भनेणं अपाणएणं अभीहणा नक्खत्तेर्ण जोगमुवागएणं पुण्हकालसमयंसि संपलियंकनिसण्णे कालगए विकले जाव दुक्खपणे ७४ उसम सणं अरहओ कोसलियम्स कालगयम्स जाव सङ्घदुक्खप्पहीणस्स निष्णि वासा अदनवमा य मासा विकता तजवि परं एगा य सागरोषमकोडाफोडी तिवासदनवमासाहियचा यालीसाए वाससम्सेहि ऊणिया चिडता एयंमि समए समणे भगवं महावीरे परिनिब्बुडे तओवि पर नववाससया विडता दसमस्स य वाससयम्स अयं असइमे सबच्छरे काले ग च्छ । ७५। तेणं कारेण समणम्स भगवओ महावीरस्स नव गणा इकारस गणहरा हुन्या से केणट्टेणं एवं वुबड समणम्स भगवओ महावीरम्स नव गणा इकारस गणहरा समणस्स भगवओ महावीरम्स जिद्वे इंदभूई अणगारे गोयमगुत्तेणं पंच समणसपाई बाए मज्झिमए अग्गिभूई अणगारे गोयमगुणं पंच समणसवाड वाएड कणी असे अणगारे बाउभुई नामे गोयमगुणं पत्र समणसयाई वाएड घेरे अजवियते भारहाए गुनेणं पंच समणलाई वाएड घेरे अजसुहम्मे अग्गिवेसायणे गुनेणं पंच समणसवाड वाएड घेरे मंडितपु सगुण अद्भुदुसमणसया बाएड थेरे मोरित्रपुत्ते कासवगुण अनुद्वाई समणसयाई वाएड घेरे अकंपिए गोयमगुणं घेरे अयलभाया हारिआयणगुणं पत्तेयं नेदुष्णविरा निष्णि निष्णि समणसया बाएंनि धेरे मेइजे घेरे पभासे एए दुष्णिवि थे। कोडिन्ना गुनेर्ण तिष्णि निष्णि समणसयाई बाएंति से तेणद्वेण अजो एवं वुबह- समणस्स भगवओ महावीरस्स नव गणा इकारस गणहरा हुन्था, सबै एते समणम्स भगवओ महावीरम्स एकारसवि गणहरा दुबालसंगिणी चउदसपुत्रिणो समनगणपिडगधारगा रायगहे नगरे मासिए (२५१) १००४ कल्पसूत्र वारसा मुनि दीपरत्नसागर ?. ५ Page #17 -------------------------------------------------------------------------- ________________ गं भत्तेणं अपाणएणं कालगया जाय सवदुक्खप्पहीणा, थेरे इंदभूई थेरे अजसुहम्मे सिद्धिगए महावीरे पच्छा दुण्णिवि परिनिव्वुया ।७६। जे इमे अज्जत्ताए समणा निग्गंथा विहरति एएणं सवे अजसुहम्मस्स अणगारस्स आवचिज्जा, अवसेसा गणहरा निरखच्चा बुच्छिन्ना । ७७। समणे भगवं महावीरे कासवगुत्ते णं १, समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अजसुहम्मे थेरे अंतेवासी अग्गिवेसायणसगुत्ते २. थेरस्स णं अज्जसुहम्मस्स अग्गिवेसायणगुत्तस्स अजजंबूनामे घेरे अंतेवासी कासवगुत्ते ३. थेरस्सणं अज्जवृणामस्स कासवगुत्तस्स अजप्पभवे धेरे अंतेवासी कचायणसगुत्ते ४, थेरस्स णं अजप्पभवस्स कचायणसगुत्तस्स अज्जसिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ५, थेरस्स अजसिजभवस्स मणग. पिउणो वच्छसगुत्तस्स अज्जजसभहे थेरे अंतेवासी तुंगियायणसगुत्ते ६, संखित्तवायणाए अजजसभहाओ अग्गओ एवं थेरावली भणिया, तंजहा-धेरस्स णं अज्जजसभहस्स तुंगियायणगुत्तस्स अंतेवासी दुवे थेरा-थेरे अजसंभूअविजए माढरसगुत्ते ७, थेरे अजमहवाहू पाइण्ण(ईण)सगुत्ते, थेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते ८, थेरस णं अजथूलभहस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा-धेरे अजमहागिरी एलावचसगुत्ते थेरे अज्जसुहत्थी वासिद्सगुत्ते ९, थेरस्स णं अजसुहत्थिस्स बासिट्ठसगु ण सद्वियसुप्पडिबदाणं कोडियकाकंदगाणं बग्घावचसगत्ताणं अंतेवासी धेरे अजईददिने को.12 सियगुत्ते ११. थेरस्स णं अजइंददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अजदिने गोयमसगुत्ते १२, थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स अंतेवासी थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते १३. थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जवहरे गोयमसगुत्ते १४, थेरस्स णं अजवइरस्स गोयमसगुत्तस्स अंतेवासी चत्तारि थेरा-धेरे अजनातिले थेरे अजपोमिले थेरे अजजयंते थेरे अज्जतावसे, थेराओ अजनातिलाओ अज्जनातिला(ली)साहा निग्गया, थेराओ अजयोमिलाओ अज्जवोमिली साहा निमाया, थेराओ अजजयंताओ अजजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गयत्ति ७८ा वित्थरवायणाए पुण अजजसमहाओ पुरओ थेरावली एवं पलोइज्जइ तं०-थेरस्सणं अजजसभहस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहाबच्चा अभिण्णाया हुत्था, तं०-धेरे अज्जभहबाहू पाईणसगुत्ते थेरे अजसंभूअविजए माढरसगुत्ते, थेरस्सणं अजभद्दबाहुस्स पाईणगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहायचा अभिण्णाया हुत्था तं०-थेरे गोदासे थेरे अग्गिदत्ते मेरे जण्णदत्ते थेरे सोमदत्ते कासवगुत्तेणं, थेरोहितो गोदासेहितो कासवगुत्ते. हिंतो इत्थ णं गोदासगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजति, तं०-तामलित्तिया कोडीवरिसिया पंडुवद्धणिया दासीखब्बडिया, थेरस्स णं अजसंभूयविजयम्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहाबचा अभिण्णाया हुत्था तं०- नंदणभदुवनंदणमहे वह तीसभह जसभद्दे । धेरै य सुमणभद्दे मणिभद्दे पुण्णभहे य॥४॥ धेरे य थूलभद्दे उज्जुमई जंबुनामधिजे य। थेरे य दीहभदे थेरे तह पंढुभद्दे य ॥५॥ थेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावचाओ अ. भिण्णायाओ हुन्था तं०- जक्खा य जस्खदिण्णा भूया तह चेव भूयदिण्णा य। सेणा वेणा रेणा भगिणीओ थूलभहस्स ॥६॥ थेरस्स णं अजथूलभहस्स गोयमसगुत्तस्स इमे दो घेरा अंतेवासी अहावचा अभिण्णाया तं०-धेरे अजमहागिरी एलावचसगुत्ते थेरे अजसुहत्थी वासिद्धसगुत्ते, थेरस्स णं अजमहागिरिस्स एलावञ्चसगुत्तस्स इमे अट्ठ थेरा अंतेवासी अहावचा अभिषणाया हुत्या तं-थेरे उत्तरे थेरे बलिस्सहे थेरे धणड्ढे धेरे सिरिड्ढे घेरे कोडिन्ने थेरे नागे थेरे नागमिते थेरे छलए रोहगुत्ते कोसियगुत्तेणं, थेरेहितो णं उत्तरबलिस्सहेहितो तत्थ नरबलिस्सहे नामंगणे निग्गए, तस्सणं इमाओचत्तारिसाहाओ एवमाहिजति तं०-कोसंबिया सोइत्तिया कोडवाणी चंदनागरी।७९। रस्सणं अजमहथिस्स वासिट्टसगत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिण्णाया हुत्या तं०-थेरे अ अज्जरोहण जसभदे मेहंगणी य कामिड्डी। मुट्ठियसुप्पडिबुढे रक्खिय तह रोहगुत्ते अ॥७॥ इसिगुत्ते सिरिगुत्ते गणी अचंभे गणी य तह सोमे। दस दो अगणहरा खलु एए सीसा सुहस्थिस्स ॥८॥ थेरेहितो णं अजरोहणेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए तस्सिमाओ चत्तारि साहाओ निग्गया छच कुलाई एवमाहिनंति, से कितं साहाओ?. साहाओ एवमाहिजति तं०- उदुंबरिजिया मासपूरिआ मइपत्तिया सुत्त(ण्ण)पत्तिया, से तं साहाओ, से कितं कुत्लाई ?, कुलाई एवमाहिजति तं०-'पढमं च नागभूयं बिइयं पुण सोमभूइयं होइ। अह उगच्छ तइ चउत्थयं हथिलिज तु॥९॥ पंचमग नंदिजं छटुं पुण पारिहासयं होइ। उद्देहगणस्सेए छच्च कुला इंति नायव्वा ॥१०॥धेरेहितो णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिजंति, से कि तं साहाओ?.२ एवमाहिजति, तं०-हास्यिमालागारी संकासीआ गवेधुया वजनागरी, से तं साहाओ, से किं तं कुन्लाइं?.२ एवमाहिजति, तं०- पढमित्थ वत्थलिज वीर्य पुण पीइधम्मिश्र होइ। तइ पुण हालिजं चउत्थयं पुसमित्तिजं ॥११॥ पंचमगं मालिज्ज छटुं पुण अजवेडयं होइ। सत्तमयं कण्हसहं सत्त कुला चारणगणस्स ॥१२॥ थेरेहितो भदजसे हितो १००५ कल्पसूत्र-बारसा - मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ भारदायसगुत्तेहिंतो इत्य णं उडुवाडियगणे नामं गणे निम्गए, तस्स णं इमाओ चत्तारि साहाओ तिणि कुलाई एवमाहिजंति, से किं तं साहाओ १, २ एवमाहिति तकचंपिजिया मदिजिया काकंदिया मेहलिजिया, से तं साहाओ, से किं तं कुलाई १,२ एवमाहिजंति, तं०. महजसियं तह भहगुत्तियं तइयं च होइ जसभई । एयाइं उडुबाडिवगणस्स व्णेव य कलाई॥१३॥ थेरेहिंतोणं कामिडढीडितो कंडल(डिय सगत्तेहिंतो इत्यगं वेसवाडियगणे निम्मए, तस्सणं इमाओचत्तारिसाहाओषत्तारिकलाई एवमाडिजति.से किंतं साहाओ,२०-सोवस्थिया रज(रुख)पालिआ अंतरिजिया खेमलिजिया, से ते साहाओ, से किं तं फुलाई१,२ एवमाहिजति ते०-गणियं मेहिय कामिढिअंचता हर इंदपुरगं च। एयाई वेसवाडियगणस्स बत्तारिय कुलाई ॥१४॥ येरेहितो ण इसिगुत्तेहिंतो कार्कदएहितो बासिट्ठसगुत्तेहितो इत्य णं माणवगणे नामं गणे निग्गए, तस्स ण इमाओ चत्तारि साहाओ तिण्णि य कुलाई एवमाहिति, से किं ते साहाजो१,२ एवमाहिनंति तं०-कासव(रि)जिया गोयमजिया वासिट्ठिया सोरट्ठिया, से तं साहाओ, से किं तं कुलाई१.२ एवमाहिति तं०-'इसिगुत्ति इत्य पढमं पीयं इसिदत्ति मुणेयचं । तइयं च अमिजयंतं तिणि कुला माणवगणस्स ॥१५॥ येरेहिंतो सुट्ठियसुप्पडिदेहितो कोडियकाकंदएहितो वग्धावचसगुत्तेहिंतो इत्य णं कोडियगणे नामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिजति, से किं ते साहाओ'.२ एवमाहिति, त०.' उखानागरी विजाहरी य वरीय मज्झिमिलाय। कोडियगणस्स एया हवंति चत्तारि साहाजो ॥१६॥ से ते साहाओ, से किं तं कुलाई १.२ एवमाहिबंति, तं०- पढमित्य भलिज बिइयं नामेण वत्थलिज तु। तइयं पुण वा(ठा)णिज्जं चउत्षयं पण्हवाहणयं ॥१७॥८०। राणं सुट्ठियमुप्पडियुद्धाणं कोडियकाकंदयाणं कग्यावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अ. भिण्णाया हुत्या, तं०-थेरे अजईददिने थेरे पियगये थेरे विजाहरगोवाले कासवगुत्तेणं घेरे इसिदिने थेरे अरिहदत्ते, येरेहितो णं पियगंथेहिंतो एत्य ण मज्झिमा साहा निग्गया, | थेरेहितोणं विजाहरगोबालेहिंतो तत्य विजाहरी साहा निम्गया, बेरस्स णं अजइंदविजस्स कासवगुत्तस्स अजदिने थेरे अंतेवासी गोयमसगुत्ते, येरस्स णं अजविचस्स गोयमस| गुत्तस्स इमे दो थेरा अंतेवासी अहावचा अभिण्णाया हुत्या तं०- येरे अजसंतिसेणिए माढरसगुत्ते घेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते, येरेहितोणं अजसंतिसेणिएहिंतो एत्य - उच्चानागरी साहा निग्गया, येरस्स णं अज्जसतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिण्णाया हुत्या, तं०-येरे अजसेणिए थेरे अजतावसे घेरे अजा-कुबेरे येरे अज्जइसिपालिए, थेरेहितो णं अजसेणिएहिंतो एत्य णं अजसेणिया साहा निम्गया, थेरेहितो णं अजतावसेहिंतो एत्य णं अजतावसी साहा निग्गया, येरेहितोणं अजकुमरोहितो - एत्य णं अजकुबेरी साहा निग्गया, येरेहितोणं अजइसिपालिएहिंतो एत्य णं अजइसिपालिया साहा निमाया, येरस्सणं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्सदमे चत्तारियेरा अंते-15 प्रवासी अहावचा अभिण्णाया हुत्या तं०-थेरेधणगिरी येरे अजवहरे येरे अजसमिए येरे अरिहदिन्ने, पेरेहितो णं अजसमिएहितो इत्थ णं बंभदीविया साहा निग्गया, येरेहितो णं अजवहरे हिंतो गोयमगुत्तेहिंतो इत्यणं अजवइरी साहा निम्गया, थेरस्सणं अजवहरस्स गोयमसगुत्तस्स इमे तिणि येरा अंतेवासी अहावचा अभिण्णाया हुस्था तं०- येरे अजवाइरसेणे १५ येरे अजपउमे थेरे अजरहे. थेरेहितोणं अजवइरसेणेहितो हत्यणं अजनाइली साहा निग्गया, येरेहितो णं अजपउमेहिंतो इत्य णं अजपउमा साहा निग्गया, थेरेहितो गं अजरहेहिंतो १६ इत्यर्ण अजजयंतीसाहा निमाया।८१ रस्स णं अजरहस्स बच्छसगुत्तस्स अजपूसगिरी थेरे अंतेवासी कोसियगुत्ते१७,रस्सणं अजपूसगिरिस्स कोसियगुत्तस्स अजफग्गुमित्ते१८धेरे अंतेवासी 5 गोयमसगुत्ते।८२। वदामि फग्गमित्तं च गोयमंधणगिरिंच वासिढे १९। कुपिंछ सिवभूइपिय २० कोसिय दुजंतकण्हे य (?)॥१८॥ते वंदिऊण सिरसा वत्तं (मई) वदामि कासवसगुतं २१ नवं कासवगुत्तं २२ स्क्वंपिय कासर्व २३ वंदे ॥१९॥ वंदामि अजनागं च गोयम २४ जेहिलं च वासिटुं२५। विण्डं माढरगुत्तं २६ कालगमविगोयम २७ वंदे ॥२०॥ गोयमगुत्तकुमार संपलियं २८ तहय भइयं वंदे २९॥धेरंच अजवुद गोयमगुतं नमसामि ३०॥२१॥ तं वंदिऊण सिरसा पिरसत्तचरित्तनाणसंपर्चा बेरंच संघपालिय ३१कासवगुत्तं पणिक्यामि॥२शवदामि अजहत्यि ३२ च कासवं खंतिसागरं धीरं । गिम्हाण पदममासे कालगयं चित्तसुद्धस्स ॥२३॥ वदामि अजधम्म ३३ च सुण्यं सीस(ल)लद्धिसंपर्म । जस्स निखमणे देवो छत्तं वरमुत्तसं वहा ॥२४॥ हत्यं ३४ कासवगुतं धम्म ३५ सिवसाहगं पणिवयामि। सीह ३६ कासवगुत्तं धम्मंपिय३७ कासवं वंदे ॥२५॥ सुत्तत्थरयणभरिए खमदममहवगुणेहि संपो । देविड्ढिखमासमणे३८ (३९) कासवगुत्ने पणिवयामि॥२६॥८३। तेणं कालेणं० समणे भगर्व महावीरे वासाणं सवीसइराए मासे विदचंतेवासावासं पजोसवेह से केणद्वेण मते ! एवं बुबह-समणे भगवं महावीरे वासाणं सवीसइराए मासे विदकते वासावासं पजोसवेड ?, जओ णं पाएणं अगारीणं अगाराई कडियाई उकंपियाई उचाई पहाई मट्ठाईसंपधूमियाई खाओदगाई खायनिखमणाई अप्पणो | अट्ठाए कडाई परिभुत्ताई परिणामियाई भवति से तेणतुणं एवं पुचाइ-समणे भगवं महावीरे वासार्ण सवीसइराएमासे विडते वासावास पनोसवेइ ८४ाजहाणं समणे भगवं महावीरे वासार्ण २००६ कल्पसूत्र-बारसा - मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ सवीसहराए मासे विइकते वासावास पजोसवेइ तहाणं गणहरावि वासार्ण सवीसनराए मासे विकते वासावास पजोसविति, जहाणं गणहरा पासाणं जाप पजोसर्षिति तहा गं गणह. रसीसावि वासा जाव पजोसर्विति, जहा गं गणहरसीसा वासाणं जाव पजोसर्विति तहाण थेरावि० वासावासं पजोसविंति, जहाणं घेरा वासाणं जाव पज्जोसविंति तहा णं जे इमे अ. जत्ताए समणा निम्गंथा विहरंति एतेविण वासाणं जाप पजोसविति, जहा गंजे इमे अजताए समणा निम्गंथा वासाणं सवीसइराए मासे विडते वासापास पडोसपिंति सहा गं अम्हंपियायरियउवझाया वासाणं०, जहा णं अम्हं आयरियउवज्झाया वासाण तहा अम्हेवि वासाणं सवीसइराए मासे विइते वासावासं पजोसवेमो।८५। अंतराषि य से कप्पा पजोसवित्तए, नो से कप्पड़ तं स्यणि उवाइणावित्तए।८६। वासावासं पजोसविया कप्पइ निम्यान या निम्गंधीण वा साओ समंता सकोसं जोयणं उम्गाई ओगिमित्ताणं चिहिउ अहालंदमवि उम्गह। ८७वासावासं पजोसवियाणं कप्पइ निम्गंधाण वा निम्गंधीण वा सो समंता सकोस जोयणं गंतु पडिनियत्तए, जत्थ नई निचोयगा निपसंदणा नो से कप्पा साओ समंता सकोसं जोयण गंतु पडिनियत्तए, एराबई कुणालाए, जव चकिया सिया एगं पायं जले किचा एगे पाय थले किया एवंणं कप्पा सो समंता सकोर्स जोयर्ण गंतुं पडिनियत्तए, एवं नो चकिया एवं नो कप्पाइ सत्रओ समंता सकोर्स जोयणं गतुं पडिनियत्तए।८८ा वासावासं पजोसवियाण अत्यंगायाण एवं कुत्तपुर्व भवा-दावे भंते!, एवं से कप्पड दावित्तए, नो से कप्पइ पडिगाहित्तए, वासावासं पजोसवियाणं अस्येगइयाण एवं वृत्तपुर्व मया-पडिगाहे भंते !, एवं से कप्पा पडिगाहित्तए, नो से कप्पड दावित्तए, वासावासं० दावे मंते ! पडिगाहे मंते, एवं से कप्पइ वावित्तएवि पडिगाहित्तएवि। ८९॥ वासावासं पजोसवियाणं नो कप्पा निम्गंधाण वा निर्माचीण वा हट्ठाणं आरोगाणं पडु(बलि). यसरीराणं इमाओ नव रसविगईओ अभिक्खणं २ आहारितए तं०-खीर दहिं नवणीय सप्पि तिल गुडं महुं मज मंसं, वासावासं पजोसवियाणं अत्येगइआणं एवं युतपुर्व भवइ-अट्ठोध भंते ! गिलाणस्स ?, से य पयेजा-अट्ठो, से य पुछिए-केवाएणं अट्ठो?, से वएजा-एवइएणं अट्ठो गिलाणस्स, जे से पमाणं क्या से य पमाणओ पित्तो, से या विषविजा विनवेमाणे लभिज्जा से य पमाणपत्ते होउ अलाहि इय पत्ता सिया, से किमाहु मंते !१, एवइएणं अट्ठो गिलाणस्स, सिया णे एवं पर्यंत परो बाजा-पडिगाहेह अजो! तुमंपिस्थ(पच्छा)मो. खसि वा दाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पड गिलाणनीसाए पडिगाहित्तए ।९। वासावासं पजो० अस्थि णं घेराणं तहप्पगाराई कुलाई कडाई पलिआई थिजाई वेसासियाई संमयाई बहुमयाई अणुमयाई भवंति जत्य से नो कप्पइ अदक्सु वइत्तए-अस्थि ते आउसो ! इमं वा २१, से किमाहु मंते !?, सत्थी गिही गिहा बा तेणियंपि कुजा।९शवासाचार्स पजोसबियस्स नियमत्तियस्स मिक्सुस्स कप्पड़ एग गोअरकालं गाहावाकलं भत्ताए वा पाणाए वा निक्खमित्तए पा पविसित्तए वा (म० नमस्थायरियवे यावच्चेणं एवं उवजमायवे० तवस्सिवे० गिलाणवे. खुड्डएण वा लुड्डियाए वा अवंजणजायाए) वासावासं पजो० चउत्पमत्तियस्स भिक्खुस्स अयं एवइए विससे-जं पाओ निक्खम्म पुधामेव वियडर्ग भुचा पिचा पडिग्गहं संलिहिय संपमजिय से य संथरिजा कप्पड़ से तदिवसं तेणेव भत्तद्वेणं पलो०, से य नो संथरिजा एवं से कप्पा दुबंपि गाहावाकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, वासावार्स पजो० छद्रुमत्तियस्स मिक्खुस्स कप्पंति दो गोअरकाला गाहावाकुलं मत्ताए वा पाणाए वा निक्स० परिसि०, वासाबासं पजो० अगुमभत्तियस्स मिक्सुस्स कप्पंति तओ गोअरकाला गाहावइकुल मत्ताए वा पाणाए वा निक्खमि० पविसि०, वासावासं पजो विगिहभत्सिअस्स मिक्लुस्स कप्पंति सचेवि गोअरकाला गाहा० भ० पा०नि०प०।९२। वासावासं० पजो० नियमत्तियस्स भिक्खुस्स कप्पंति सचाई पाणगाई पडिगाहित्तए, वासावास पमो० चउत्पमतियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं०- उस्सेइमं संसेइमं चाउलोवर्ग, वासावासं पज्जो० उट्ठभत्तियस्स भिक्तुस्स कर्पति तओ पाणगाई पडिगाहितए ०.नि. लोदगं वा तुसोदगं वा जवोदर्ग वा, वासावासं पजो० अट्ठमभत्तियस्स भिक्खुस्स कप्पति तओ पाणगाई पडिगाहित्तए तं०-आयामे वा सोधीरे बा सुबषियडे वा, वासावासं पजोक विगिट्ठभत्तियस्स कप्पड एगे उसिणवियडे पडिगाहित्तए सेऽविय णं असित्ये नोविय णं ससित्थे, वासावासं पजो० भत्तपडियाइक्खियस्स कप्पड़ एगे उसिणोदए पडिगाहितए सेऽ. विय णं असित्ये नो वेव णं ससित्ये सेविय णं परिपूए नो चेव णं अपरिपए सेऽविय णं परिमिए नो वेवणं अपरिमिए ।९३ । वासावासं पजो० संलावत्तियस्स मिक्स्स कप्प॑ति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स अहवा बत्तारि मोअणस्स पंच पाणगस्स अहवा पंच मोअणस्स पत्तारि पाणगस्स, तस्य ण एमा बत्ती लोणासायणमित्तमवि पडिगाहिआ सिया कप्पड़ से तदिवस तेणेव भत्तट्टेणं पजोसवित्तए, नो से कप्पा दुर्वपि गाहावाकुल भत्ताएवा पाणाए निक्समित्तए वा पषिसित्तए वा।९४ावासावार्स पजो० नो कप्पइ निग्गे जाव उपस्सयाओ सत्तपरंतर संखडिं संनियहचारिस इत्तए, एगे पु एवमाइंसु-नो कप्पाइजाव उपस्सबानो परेण सत्तपरंतर संसाडि संनियहचारिस्स इत्तए, एगे १००७ कल्पसूत्र-बारसा - मुनि दीपरत्नसागर STATE Page #20 -------------------------------------------------------------------------- ________________ पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियट्टचास्स्सि इत्तए ।९५। वासावासं पजोनो कप्पइ पाणिपडिग्गहियस्स भिक्लुस्स कणगफुसियमित्तमवि बुद्धिकायंसि निवयमाणंसि पजोसवित्तए, नो से कप्पइ अगिहंसि पिंडवार्य पडिगाहित्ता पजोसवित्तए, पजोसवेमाणस्स सहसा बुट्ठिकाए निवइजा देसं भुचा देसमादाय पाणिणा पाणिं परिपिहिना उरंसि वा णं निलिजिज्जा कक्वंसि बाणं समाहडिजा अहाछत्राणि वा लेणाणि उवागच्छिज्जा रुक्खमूलाणि वा उवागमिजा जहा से पाणिसि(सु) दए वा दगरए वा दगफुसिमा वा नो परिआवजइ. वासावार्स पजो० पा० भिक्खुस्स जंकिंचिबि कणगफुसियमित्तपि निवडति नो से कप्पइ० भत्ताए वा पाणाए वा निक्ख० वा पवि० वा. वासावासं पज्ञोपडिग्गहरारिम्स भिक्खुस्स नो कप्पड वग्धारियवृद्धिकायंसि गाहावइकुलं मनाए वा पाणाएवा निक्खया पवि० वा. कप्पड़ से अप्पबुडिकायंसि संतरुतरंसि गाहावइकुलं भत्ताएवा पाणाए निक्ख० वा पबि० वा।९६। वासावासं पज्जोसविअस्स निग्गंथस्स वा निम्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुपविगुस्स निगिजिम(ग्गच्छि)य२ बुट्टिकाए निवइज्जा कप्पड़ से अहे आरामंसि वा अहे बियडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए, तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउने भिलिगसूये कप्पड़ से चाउलो. दणे पड़िगाहिनए नो से कप्पइ भिलिंगसूवे पडिगाहितए, तत्थ से पुवागमणेणं पुवाउने भिलिंगसू(लंगुसू)चे पच्छाउत्ते चाउकोदणे कप्पइ से मिलिंगसूवे पड़िगाहित्तए नो से कप्पइ चाउलोदणे पडिगाहित्तए, नत्थ से पुवागमणेणं दोवि पुवाउत्ताई कप्पंति से दोवि पडिगाहित्तए. तत्थ से पुवागमणेणं दोवि पच्छाउत्ताई एवं नो से कप्पति दावि पडि०।९७१ वासावासं पजो निम्गंथस्स वा निग्गंधीए वा गाहावडकुलं पिंडवायपडियाए अणुपविठुस्स निगिजिमय २ वुट्टिकाए निवइजा कप्पड़ से अहे आरामंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलसि वा उवागपिछत्तए नो से कप्पड़ पुषगहिएणं भत्तपाणिएणं बेलं उवायणावित्तए. कप्पइ से पुवामेव वियड़गं भुवा पिचा पडिग्गहगं संलिहिय २ संपमजिय २एगाययं भंडगं कटु(प० साबसेसे सूरे) जेणेव उवम्सए नेणेव उवागच्छित्तए, नो से कप्पड़ तं स्यणि तत्थेव उवायणावित्तए !।९८। वासावासं पजो० निम्गंधस्स वा निग्गंधीए वा गाहावाकुल पिंडबायपडियाए अणुपविट्ठस्स निगिजिमय २ बुटिकाए निवइज्जा कप्पड़ से अहे आरामंसि बा० उवागच्छित्तए, नत्थ नो कप्पड एगस्स निम्गंधस्स एगाए य निग्गंथीए एगयओ चिट्टित्तए, तत्थ नो कप्पड़ एगस्स निगंथम्स दुण्हं निग्गंथीणं एगयओ चिट्टित्तए, तत्थ नो कप्पड दुहं निग्गंधाणं एगाए य निम्गंधीए एगयओ चिट्ठिनए, नन्थ नो कप्पड दह निग्गंधीण य एगयो चिट्विनए, अस्थि या इत्य केइ पंचमे खुड्डए बा खुड्डिया वा अमेसि वा संलोए सपडितुबारे एवं ग्रहं कप्पइ एगयओ चिद्वित्तए. वासावासं : पजो निम्गंधस्स गाहावाकुलं पिंडयायपडियाए अणुपविट्ठस्स निगिजिमय २ ढिकाए निवइजा कप्पड़ से एगाए य अगारीए एगयओ चिट्ठिनए.एवं चउभंगो, अस्थि इत्थ केह पंचमए थेरे वायेरिया वा अमेसि वा संलोए सपदिनुवारे एवं कापड एगयओ थिद्विनए ।९९। वासावास पन्नो० नो कप्पइ निग्गंधाण वा निम्गंधीण वा अपरिष्ण(डिलन)एणं अपरिणयस्स अट्ठाए असणं वा पडिगाहितए. से किमाहु भंते !, इच्छा परो अपरिण्णए भुजिजा इच्छा परो न भजिजा।१००। वासावासं पजोसवियाणं नो कप्पड निरगंधाण वा निग्गंधीण वा उदउल्लेण वा ससिणिद्वेण वा काएर्ण असणं वा० आहारिनए, से किमाह भंते !?. सन सिहाययणा पं० तं०-पाणी पाणिलेहा नहा नहसिहा भमुहा अहरोदा उनरोट्ठा ।१०१। वासावास पजो इह खलु निग्गंधाण या निम्गंधीण वा इमाई अट्ठ सुहमाई जाई छउमन्धेणं निग्गंधण वा निग्गथीए वा अभिखणं २ जाणियवाई पासिअाई पडिलेहियाई भवंति तं०-पाणसुहुमं पणगसुहुमं बीअसुहुमं हरियमुहमं पुण्फसुहमं अंडमुहम रोणसुहम सिणेहसुहम, से कि तं पाणसुहमे ?.२ पंचविहे पं० २०.किण्हे नीले लोहिए हालिरे सुचिडे. अत्यि कुंथु अणुद्धरी नामं जा ठिया अचलमाणा छउमस्याण नो चक्मुफास हश्मागच्छा जा अठिया चलमाणा उमत्थाणं चक्खुफासं हमागच्छद जा उउमत्येणं निम्गंधण वा निस्गंधीए या अभिक्खणं २ जाणिया पासिया पडिलेहियचा हवा, से तं पाणसुहुमे, से किन पणगमुहमे?.२पंचविह कन-किहे जाव मुकिले. अस्थि पणगसुहुमे नहासमाणवण्णे नामं पं. जे उठमत्येणं निगयेण वा निमांधीए वा जाच पहिलेहिओ भा. से तं पण. गसुहमे, से किं तं वीअसुमे,२पंचविहे पं० त०-किण्हे जाच सुकिरहे. अन्थि बीअमुहुमे कपिणयासमाणवण्णए नामं पं० जे उडमन्येणं निर्माण बाजाव पडिलेहिया भवा, से बीअसहमे से कितं हरियसहमे :.२ पंचविह पं...किण्हे जाव मुकि. अस्थि हरिजमुदुम पुढवासमाणवण्णए नाम पंज निग्गयेण वा. अभिक्रवण २जाणियर पासिया पडिहियो भवइ. से तं हरियमुहमे, से कि त पुष्फसहमे ?, २ पंचविहे पं० २०-किण्हे जाव सुकिले. अत्यि पुष्पमुहमे सक्ससमाणवण्णे नामं पं. जे छउमन्थेणं निग्गंधेण बाक जाणियो जाव पडिग्रहयो भवा. सेनं पुष्फरमे, से कितं अंडसुहमे ?.२पंचविहे पं० नं०- उईस(दयं)टे उक्कलियंड पिपीलिअंडे हलिअंडे हातोहलिअंडे जे निग्गयेण वा जाव पडिलेहियो भवन, से तं अंडसुहमे, से कितं लेणमुहमे १.२ पंचविहे पं० २०- उत्तिंगलेणे भिंगुलेणे उजुए नालमूलए संनुक्काबहे नाम पंचमे जे निर्माण वा जाणिय (२५२) २००८ कल्पमूत्र-बारसा - मुनि दीपरबसागर Page #21 -------------------------------------------------------------------------- ________________ जाव पडिलेहियधे भवइ, से तं लेणसुडुमे, से किं तं सिणेहसुदुमे १, २ पंचविहे पं० तं०- उस्सा हिमए महिया करए हरतणुए जे छडमत्येणं निम्मंषेण वा० अभिक्खणं० जाव पडिलेहिभव से तं सिणेहसुद्दमे । १०२ । बासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहाबइकुलं मत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा नो से कप्पड़ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पविति गणिं (गणहरं) गणावच्छेजयं जं वा पुरओ काउं विहरह, कप्पड़ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरह, 'इच्छामि णं भंते! तुम्भेहिं अम्भणुए समाणे गाहावकुलं मत्ताए वा पाणाए वा निक्ख० पविति०, ते य से वियरिजा एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा जाव पविसित्तए, ते य से नो वियरिजा एवं से नो कप्पड़ भत्ताए वा पाणाए वा निक्लमि० परिसि०, से किमाहु मंते !१, आयरिया पचवायं जाणंति, एवं विहारभूमिं वा वियारभूमिं वा अनं वा जंकिंचि पओअणं, एवं गामाणुगामं विहरिजित्तए, वासावासं पज्जोसविए भिक्खु इच्छिज्जा अण्णयरिं विगई आहारितए, नो से कप्पर अनापुच्छित्ता आयरियं वा जाव गणावच्छेयं वा जं वा पुरओ काउं विरह कप्प से आपूच्छित्ता तं चैव 'इच्छामि णं भंते! तुम्भेहिं अम्भणुष्णाए समाणे अन्नपरिं विगई जाहारितए एवइयं वा एवइखुत्तो वा, ते य से वियरिज्जा एवं से कप्पइ अण्णयरिं विगई आहारिए, ते य से नो वियरिज्जा एवं से नो कप्पइ अण्णयरिं विगई आहारित्तए से किमाहु भंते! १, आयरिया पचवायं जाणंति, बासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरिं तेइच्छियं आउट्टित्तए तं चैव सई, वासावासं पज्जोसविए भिक्खु इच्छिजा अष्णयरं ओरालं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए तं चैव सवं, वासावासं पज्जोसविए भिक्खू इच्छिज्जा अपच्छिममारणंतियसंलेहणाजूसणाजुसिए भत्तपाणपडियाइक्लिए पाओबगए कालं अणवकखमाणे विहरितए वा निक्खमित्तए वा पविसित्तर वा असणं वा आहारितए वा उच्चारं वा पासवर्ण वा परिद्वावित्तए सज्झायं वा करितए धम्मजागरियं वा जागरित्तए, नो से कप्पइ अणापुच्छित्ता तं चेव । १०३ । वासावासं ५० भिक्खु इच्छिला वत्थं वा पडिग्गई वा कंबलं वा पायपुंछणं वा अण्णयरिं वा उदहिं आयावित्तए वा पयावित्तए वा नो कप्पर गाहावइकुलं भत्ताए वा पाणाए वा निक्वमि० परिसि० असणं वा० आहारत बहिया विहारभूमिं वा वियारभूमिं वा० सज्झायं वा करितए काउस्सयां वा० ठाणं वा ठाइत्तए, अत्थि य इत्य केइ अभिसमण्णागए अहासग्णिहिए एगे वा अणेगे वा कप्पड़ से एवं वइत्तए - इमं ता अज्जो ! तुमं मुद्दत्तगं जाणेहि जाव ताव अहं गाहावइकुलं जाव काउस्सग्गं वा० ठाणं वा ठाइत्तए,' से य से पडिमुणिजा एवं से कप्पर गाहावइ० तं चेब, सेय से नो पडिणिज्जा एवं से नो कप्पड़ गाहावइकुलं जाव काउस्सगं वा० ठाणं वा ठाइए । १०४ । वासावासं पज्जोसवियाणं नो कप्पर निम्गंधाण वा० अणभिग्गहियसिज्जासणियाणं होत्तए, आयाणमेयं अणभिग्गहियसिजासणियस्स अणुञ्चाकृइयस्स अणद्वावंधियस्स अमियासणियस्स अणातावियस्स असमियस्स अभिक्खणं २ अपडिलेहणासीलस्स अपमजणासीलस्स तहा तहा संजमे दुराराहए भवइ, अणादाणमेयं अभिम्गहियसिजासणियस्स उब्बाकूइयस्स अट्ठावंधिस्स समियरस अभिक्खर्ण २ पडिलेहणासीलस्स पमजणासीलस्स तहा २ संजमे सुआराहए भवइ । १०५ वासावासं पज्जोसवियाणं नो कप्पड़ निर्मायाण वा० परं पज्जोसवणाओ गोलोमप्पमाणमित्तावि केसा तं स्यणि उवायणावित्तए, पक्खिया आरोवणा मासिए खुरमुंडे छम्मासिए लोए संवच्छरिए वा थेरकप्पे । १०६। वासा० पज्जो० नो कप्पइ नियाण वा० परं पजोसवणाओ अहिगरणं वइत्तए, जेणं निग्गंयो वा० परं पजो० अहिगरणं वयह से णं अकप्पेणं अज्जो वयसीति बत्तशे सिया, जेणं निग्गंयो वा परं पज्जोसवणाओ अहिगरणं वयइ से य निजूहियत्रे सिया, वासावासं पज्जोसविया इह खलु निग्गंधाण वा० अज्जेव कक्खडे कडुए बुग्गहे समुप्पज्जिज्जा सेहे राइणियं खामिज्जा राइणिएवि सेहं खामिज्जा खमियां वामेयत्रं उवसमियां उक्सामेयचं संमुहसंपुच्छणाबहुलेणं होय, जो उवसमइ तस्स अस्थि आराहणा जो न उबसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसमिययं । १०७ । वासा० पज्जो० निग्गंधाण वा० कप्पइ अण्णयरिं दिसिं वा अणुदिसिं वा अणुगिज्झिय भत्तपाणं गवेसित्तए, से किमाहु भंते!१, उस्सणं समणा वासासु तवसंपउत्ता मर्वति, तवस्सी दुम्बले किलंते मुच्छिज्ज वा पवडिज्ज वा तमेव दिसं या अणुदिसं वा समणा भगवंतो पडिजागरंति । १०८। वासा० पज्जो० कप्पड़ निग्गंधाण वा० जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए, अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं स्यणिं तत्थेव उवायणावित्तए । १०९ इचेयं संवच्छरिअं बेरकप्पं अहामुतं अहाकप्पं अहामणं अहातचं सम्मं कारण फासित्ता पालित्ता सोभित्ता तीरिता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्येगइया तेणेव भवग्गणेणं सिज्यंति बुज्झति मुर्खति परिनिशाइंति सङ्घदुक्खाणमंतं करिंति, अत्येगइआ दुबेणं भवग्गणेणं सिज्झति जाव सङ्घदुक्खाणमंतं करिंति, अत्येगइया तबेणं भवग्गहणेणं जाव अंतं करिति सत्तट्टभवग्गहणाई नाइकर्मति । ११० । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसीलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खर एवं भासइ एवं पण्णवेद एवं १००९ कल्पसूत्र वारसा मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ परूवेइ पज्जोसवणाकप्पो नाम अज्झयण सअट्ठ सहेउअंसकारणं समुत्तं सअर्द्ध सउभयं सवागरणं भुज्जो भुज्जो उबदसइत्ति बेभिा१११॥ गाथा:२६॥ पज्जोसवणाकप्पो दसामुअक्खंधस्स अट्टममायण ॥(संवत् १३९९वर्षे ज्येष्ठसुदि१२गुरुदिने लिखितताडपत्रीयादर्शात् ) श्रीसिद्धाद्वितलहडिकागतश्रीवर्धमानजैनागममंदिरे वीरविभोः२४६८विक्रमस्य 1998 अब्देपत्कीर्ण