Book Title: Aagam Manjusha Mool Kapp Suyam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ वा अहोरते वा पक्खे वा मासे वा उउए वा अयणे वा संवच्छरे वा अणयरे वा दीहकालसंजोए, भावओ कोहे वा माणे वा मायाए वा लोमे वा भए वा हासे वा जाव मिच्छादं. सणसले वा, (पं०६००) तस्स णं भगवंतस्स नो एवं भवाइ, से णं भगवं वासावासवजं अट्ठ गिम्हहेमंतिए मासे गामे एगराइयं नगरे पंचराइयं वासीचंदणसमाणकप्पे समतिणम| णिलेटठकंचणे समदुक्खमुहे बहलोगे परलोगे अप्पडिबवे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगनिग्घायणढाए अम्भुहिएएवं चणं विहस।३७ातत्यण भगवंतस्स अणुत्तरेणं | नाणेणं अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खं. तीए अणुत्तराए मुत्तीए अणुत्तराए निइए (बुद्धीए) अणुत्तराए तुट्ठीए अणुत्तरेणं सच्चसंजमतवसुचरिअसोवचियनिव्वाणफलपरिनिव्वाणमग्गेण अप्पाणं भावेमाणस्स दुवालस संवच्छराई विइकताई तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुबे मासे चउत्ये पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमीपखेणं पाईणगामिणीए छायाए पो. रिसीए अभिनिविट्ठाए पमाणपत्ताए सुखएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिआ उज्जुवालुयाए नईए तीरे वेयावत्तस्स चेहअस्स अदूरसामंते सामागस्स गाहावइस्स कट्ठकरणसि सालपायवस्स अहे गोदोहिआए उकडुअनिसिजाए आयावणाए आयावेमाणस्स उडेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खतेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पथे । ३८। तए ण से भगवं महावीरे अरहा जाए जिणे केवली सब सम्बदरिसी सदेवमणुआसुरस्स लोगस्स परिआर्य जाणा पासह सबलोए सबजीवाणं आगई गई ठिइंचवर्ण उववायं तकम्मं मणो माणसि भत्तं कर्ड पडिसेवियं आपीकम्म रहोकम्म अरहा अरहस्स भागी तं तं कालं मणवयणकायजोगे वट्टमाणाणं सालोयसवजीवाणं सबभावे जाणमाणे पासमाणे विहरह। ३९॥ तेणं कालेणं० समणे भगवं महावीरे अट्ठियगा नीसाए पढमं अंतरावासं वासावासं उवागए चंपं च पिट्ठचपंच नीसाए तओ अंतरावासं वासावासं उवागए वेसालिं नगरिं वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए रायगिह नगरं नालंदं च पाहिरियं नीसाए चउद्दस अंतरावासे वासावास उवागए छ मिहिलाए दो महिआए एगं आलंमियाए एगं सावत्थीए एग पणिअभूमीए एग पावाए मजिझमाए हत्थिवालगस्स रण्णो स्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए । ४०। तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिजबहुले तस्स णं कत्तियबहुलस्स पनरसीपक्सेणं जा सा चरमा रयणी तं रयणिं च णं समणे भगवं महावीरे कालगए विइकते समुजाए छिमजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिघुडे सबदुक्खपहीणे, चंदे नाम से दुचे संवच्छरे पीइवदणे मासे नंदिवद्धणे पक्खे सुखयम्गी नाम से दिवसे उपसमित्ति पवुचइ देवाणंदा नाम सा रयणी निरतित्ति पचइ अचेलवे मुत्ते पाणू थोवे सिद्धे नागे करणे सप्वट्ठसिद्धे मुहुत्ते साइणा नक्खत्तेणं जोगमुवागएणं कालगए विइकते जाव सबदुक्खप्पहीणे।४१॥ जं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सबदुक्ख. प्पहीणे साणं स्यणी बहुहिं देवेहिं देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उज्जोविया आवि हुत्था, जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सबदुक्खप्पहीणे साणं कारयणी बहूहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगभूआ कहकहगभूआ आवि हुत्था। ४२। जं रयणिं च णं समणे भगवं महावीरे जाव सम्पदुक्खप्पहीणे तं स्यणिं च जिगुस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिजपंधणे बुच्छिन्ने अणते अणुत्तरे जाव केवलवरनाणदसणे समुप्पो । ४३ । जयणिं च णं समणे जाव सबदुक्खप्पहीणे तं स्यणिं च णं नव मत्लई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो अमावासाए वा(ब)राभोए पोसहोववासं पट्ठवि(वयं)सु, गए से भावुजोए दबुज्जोअं करिस्सामो। ४४। जं रयणिं च णं समणे जाव सव्वदुक्खप्पहीणे तं रयणिं च खुदाए नाम भासरासी महम्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकत, जप्पमिईचण से खुहाए भासरासी महगहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकते तप्पभिई चर्ण समणार्ण निम्गंधाणं निग्गंधीण नो उदिए २ पूआसकारे पवत्तइ, जया णं से खुदाए जाव जम्मनक्खत्ताओ विहकते भविस्सइ तया णं समणाणं निम्गंथाणं निग्गंधीण य उदिए २ पूासकारे भविस्सइ।४५/जं रयर्णि च णं समणे भगवं महावीरें फालगए जाव सबदुक्खप्पहीणे तं रयणिं च णं कुंथू अणुदरी नामं समुप्पना जा ठिया अचलमाणा छउमत्थाणं निम्गंधाणं निरगंथीण यनो चक्षुफासं हमागच्छति, जा अठिआ चलमाणा छउमत्थाणं निग्गंधाणं निरगंथीणं च चक्षुफास हबमागच्छद्द जं पासित्ता बहूहिं निमगंथेहिं निग्गंधीहि य भत्ताई पचक्खायाई, किमाहु भंते?, अजप्पभिइ दुराराहे संजमे भविस्सह।४६॥ तेणं कालेणं० समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उकोसिआ समणसंपया हुत्था, समणस्स भगवओ महावीरस्स अजचंदणापामुक्खाओ छत्तीसं अजियासाहस्सीओ उक्कोसिया अजियासंपया हुत्था, समणस्स० संखसयगपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणढिंच सहस्सा उकोसिया समणोवासगाणं संपया हुत्था, समणस्स० सुलसारेवईपामुक्खाणं समणोवासिआणं तिमि सयसाहस्सीओ अट्ठारस सहस्सा उक्को समणोवासियाणं संपया हुत्था, (२५०) १००० कल्पमुत्रं-बारसा - मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22