Book Title: Aagam Manjusha 05 Angsuttam Mool 05 Bhagavati
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 194
________________ BINDAARYAARYAASPARRB-40%ARRIA83400-3486253460HEREKABIKRAMANTRAINGA40404 बसेसो भाणियब्यो जाय कालादेसेणं जहन्नेणं सागरोवमं अंतोमुत्तमम्भहियं उक्कोसेणं चत्तारि सागरोबमाई चउहि अंतोमुटुत्तेहिं अम्भहियाई एवतियं जाव करेजा. उक्कोसकालादृतीयपजनसंखेजवासाजावतिरिक्खजोणिएणं भंते ! जे भविए स्यणप्पभापुढवीनेरइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा?. गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएस उक्कोसेणं सागगेवमट्टिीएस उबवजेना. तेणं भंते ! जीवा?. अक्सेसो परिमाणादीओ भवादेसपजवसाणो एएसिं चेव पढमगमओ णेयब्वो नवरं ठिती जहन्नेणं पुचकोडी उक्कोसेणवि पुवकोडी. एवं अणुबंधोऽचि. सेसं तं चेच. कालादेसेणं जहन्नेणं पुचकाडी दसहि वाससहस्सेहिं अभहिया उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुब्बकोडीहिं अमहियाई, सो चेव जहन्नकालाहितीएसु उववन्नो जहनेणं दसवाससहस्सट्टितीएसु उकोसेणवि दसवाससहस्सट्टितीएस उबवजेजा. ते णं भंते ! जीवा..सो चेव सनमो गमओ निरवसेसो भाणियब्वो जाव भवादेसोत्ति, कालादेसेणं जहनेणं पुवकोडी दसहि वाससहस्सेहिं अमहिया उकोमेणं चत्तारि पुब्बकोडीओ चत्तालीसाए वासमहस्मेहि अभहिआओ एवनिय जाव करेजा, उक्कोसकाराद्वितीयपजत्तभंते ! जे भविए उक्कोसकालद्वितीय जाव उववजित्तए से णं भंते! केवतिकालट्टितीएसु उववज्जेज्जा ?. गोयमा ! जहन्नेण सागरोवमट्टितीएस उक्कोसेवि सागरोवमट्टिीएस उववजेजा. ते णं भंते ! जीया.सो चेव सत्तमगमओ निरवसेसो भाणियब्यो जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं सागरोवमं पुब्बकोडीए अभहियं उक्कोसेणं चत्तारि सागरोचमाई चरहिं पुचकोडीहिं अभहियाई एवइयं जाव करेजा. एवं एते णव गमगा. उक्लेवनिक्खेवओ नवसुवि जहेव असन्नीणं । ६९५। पज्जत्तसंखेजवासाउयसन्निपंचिदियतिरिक्वजो भंते जे भविए सकरप्पभाए पुढवीए णेरइएसु उबजिनए से णं भंते ! केवइयकालद्वितीएम उवव?. गोयमा ! जहरू सागरोबमट्टितीएसु उक्कोतिसागरोबमट्टितीएम उववजेजा, ते णं भंते ! जीवा एगसमएणं एवं जहेव रयणप्पभाए उक्वजंतगमगस्स लही सच्चेव निरवमेसा भा० जाब भवादेसोत्ति, कालादमणं जहन्नेणं सागरोयमं अंतोमुत्तमम्भदियं उकोमेणं बारस सागरोवमाई चरहिं पुब्बकोहीहिं अभहियाई एवतियं जाव करेजा, एवं रयणप्पभापुढवीगमसरिसा णववि गमगा भाणियब्वा. नवरं मव्वगमएसुवि नेरइयट्टितीसंवेहेसु सागरोवमा भाऊ एवं जाच छट्ठीपुढवित्ति. णवर नेरइयठिई जा जत्थ पुढबीए जहन्नुकोसिया सा तेणं चेव कमेण चउगुणा कायव्वा, वालुयप्पभाए पुढवीए अट्ठावीसं सागरोवमाई चउगणिया भवंति पंकप्प चत्तालीसं धूमप्पभाए अट्टसर्टि तमाए अट्टासीई संघयणाई वालयप्पभाए पंचविहसंघयणी तं०-वयरोसहनारायसंघयणी जाव खीलियासंघयणी पंकप्पभाए चउब्विहसंघयणी धुमप्पभाए तिविहसंघयणी तमाए विहसंघयणी तं-बयरोसभनारायसंघयणी य उसभनारायसंघयणी य.सेसं तं चेच. पजनसंखेज्जवासाउयजावतिरि. क्खजोणिए णं भंते ! जे भविए अहेसत्तमाए पुढवीए नेरइएसु उववज्जित्तए से णं भंते ! केवइयकालट्टितीएस उववजेजा ?. गोयमा ! जहन्नेणं बाबीससागरोधमट्टितीएसु उकोमेणं नेतीसमागरोबमट्टितीएसु उववजेजा, ते ण भंते ! जीवा० एवं जहेव रयणप्पभाए णव गमगा लद्धीवि सचेव णवरं वयरोसभणारायसंघयणी, इथिवेयगा न उववजंति, सेसं तं चैव जाब अणुचंधोनि. संवेहो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं मत्त भवरगहणाई, कालादेसेणं जह० बावीस सागरोवमाई दोहिं अंदोमुहुत्तेहिं अभहियाई उक्कोसेणं छावट्टि सागगेवमाई चउहि पुवकोडीहिं अभहियाई एवतियं जाव करेजा, सो चेव जहन्नकाल ठिवीएसु उववन्नो सच्चेव वनव्वया जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं कालादेसोऽवि तहेव जाव चउहिं पुवकोडीहिं अभाहियाई एवतियं जाव करेजा. सो चेव उक्कोसकालठितीएम उबवन्नो सचेवरही जाब अणुबंधोति. भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उकोसेणं पंच भवग्गहणाई कालादेजह तेत्तीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अभहियाई उक्कोसेणं छाबढेि सागरोबमाई तिहिं पुवकोडीहिं अमहियाई एवतियं मो चेव अप्पणा जहन्नकालद्वितीओ जाओ सच्चेव रयणप्प भाषढवीजहन्नकालाहितीयवत्तव्यया भाणियब्बा जाव भवादेसोति नवरं पढमसंघयणं, णो इस्थिवेयगा, भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सन भवगहणाई कालादेसेणं जहन्नेणं बावीसं सागरोवमाई दाहिं अंतोमहत्तेहिं अब्भहियाई उक्कोसेणं छावट्टि सागरोवमाई चउहिं अंतोमुहुत्तेहिं अभहियाई एवतियं जाव करेजा, सो चेव जहन्नकालद्वितीएस उबवन्नो एवं सो चेव चउत्यो गमगो निरवसेसो भाणियब्यो जाब कालादेसोति. सो चेव उकोसकालहितीएमु उववन्नो सञ्चेव लही जाच अणुबंधोत्ति भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उकोसेणं पंच भवग्गहणाई कालादेसेणं जहन्नेणं तेतीसं सागरोवमाई दोहि अंतोमुटुत्तेहिं अमहियाई उक्कोसेणं छावट्टि सागरो करेजा, मो चे अप्पणा उकोमकालहितीओ जहन्नेणं चावीससागरोवमहिडएमु उकोसेणं तेनीससागरोचमाहितीस उववजेजा. ते भंते!७१ अवसेसा सचेत मन पुढवीपढमगमगवत्तव्यया भाणियब्वा जाव भवादेसोत्ति नवरं ठिती अणुबंधो य जहन्नणं पुवकोडी उकासेणचि पुचकोडी सेस तं चेव कालादेसणं जहन्नेणं बावीस सागगवमाई दोहिं पुचकोडीहि अभहियाई उनोसेणं छावटिं सागरोवमाई चऊहिं पच्चकोडीहिं अभहियाई एवइयं जाव करेजा, सो चेव जद्दन्नकालठितीएस उववन्नो मञ्चेव लद्धी संवेहोऽवि नहेब सत्तमगमगसरिसो. सो चेव उक्कोसकालाठितीएसु उववन्नो एस चेव लदी जाव अणुचंधोत्ति भवादेसेणं जद्दन्नणं तिन्नि भवग्गणाई 'उकोसेणं पंच भवग्गहणाई कालादेसेणं जहन्नेणं नेत्तीससागरोवमाई दोहिं पुवकोडीहिं अभद्दियाई उकोसेणं छावटि सागरोबमाई तीहि पुवकोडीहिं अम्भहियाई एवतियं काल सेकेजा जाव करेज्जा । ६९६। जइ मणुस्सेहितो उववजति किं सन्निमणुस्सेहितो उववज्जति असन्निमणुस्सेहितो उववजति ?. गोयमा ! सन्निमणुस्सेहितो उचक्नति णो असन्नीमणुस्सेहितो उववजति. जइ सन्निमणुस्से हिंतो उववजाति किं संखेजवासाउयसन्निमणुस्से हितो उवव० असंखेज जाव उवव० ?, गोयमा ! संखेजबासाउयसन्निमणु णो असंखेजवासाउय जाव उववजन्ति. जइ संखेनवासा जाब उबवजन्ति किं पजत्तसंखेज्जवासाउय० अपज्जत्तसंखेजबासाउय०?, गोयमा! पजत्तसंखेजवासाउयनो अपज्जत्तसंखेजवासाउय जाव उववजंति, पज्जत्तसंखेजवासाउय० सन्निमणुस्से णं भवे! जे भविए नेरइएसु उववजित्तए से णं भंते! कतिसु पुढवीसु उबवजेवा?, गोयमा! सत्तस पुढवीसु उववजेजा तं-रयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेजवासाउयसन्निमणुस्से णं भंते! जे भविए रयणप्पभापुडबीए नेरइएसु उववजित्तए से णं भंते ! केवतिकालहिइएसु उववजेज्जा?, गोयमा ! जहदसवास३५० श्रीभगवन्यंग-सतत मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248