Book Title: Aagam Manjusha 05 Angsuttam Mool 05 Bhagavati
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
अवसेसं जहा एयस्स चेव सन्निस्स रयणप्पभाए उबवज्जमाणस्स पढमगमए नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागो उकोसेणं जोयणसहस्सं, सेसं तं चेव जाव भवादे. सोत्ति, कालादेसेणं जहनेणं दो अंतोमुहुत्ता उक्कोसेणं तिमि पलिओबमाई पुव्वकोडीपुहुत्तमभहियाई एवतियं०, सो चेव जहन्नकालठितीएसु उववनो एस चेव वत्तव्वया नवरं कालादेसेणं जहन्नेणं दो अंतोमु० उक्को० चत्तारि पुष्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ, सो चेव उक्कोसकालठितीएसु जह० तिपलिओवमठितीएसु उववन्नो उक्कोसेणवि तिपलिओवमठितीएमु उवव०, एस चेव वत्तब्बया नवरं परिमाणं जहन्नेणं एक्को वा दो वा तिमि वा उक्कोसेणं संखेजा उवव०, ओगाहणा जहन्नेणं अंगुलस्स असंखे० उक्कोसेणं जोयणसहस्सं सेसे तं चेव जाव अणुबंधोत्ति, भवादेसेणं दो भवम्गहणाई कालादेसेणं जहन्नेणं तिन्नि पलिओवमाई अंतोमुहुनमभहियाई उक्कोसेणं तिन्नि पलिओवमाई पुवकोडीए अभहियाई, सो चेव अप्पणा जहन्नकालठितीओ जातो जह० अंतोमुहुत्त उक्कोसेणं पुखकोडीआउएसु उवव० लदी से जहा एयस्स चेव सन्निपंचिंदियस्स पुढविक्काइएमु उववजमाणस्स मज्झिलएस तिसु गमएसु सञ्चेव इहवि मज्झिमेसु तिसु गमएसु कायव्वा, संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमेसु तिसु गमएसु, सो चेव अप्पणा उक्कोसकालठितीओ जाओ जहा पढमगमओ णवरं ठिती अणुचंघो जहन्नेणं पुब्बकोडी उक्कोसेणवि पुब्बकोडी कालादेसेणं जहन्नेणं पुब्बकोडी अंतोमुत्तमम्भहिया उक्कोसेणं तिन्नि पलिओवमाई पुवकोडीपुहुत्तमभहियाई, सो चेव जहनकालठितिएसु उव० एस चेव वत्तव्बया कालादेसेणं जहन्नेणं पुब्बकोडी अंतोमुहुत्तमम्भहिया उक्कोसेणं चत्तारि पुब्बकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ, सो चेव उक्कोसकालठितिएम उववन्नो जहन्नेणं तिपलिओवमठिती उक्कोसेण तिपलिओवमठिती अवसेसं तं चेव नवरं परिमाणं ओगाहणा य जहा एयस्सेव तइयगमए, भवादेसेणं दो भवम्गहणाई कालादे०जह तिन्नि पलिओचमाई पुव्वकोडीए अम्भहियाई उक्कोसेण तिन्नि पलिओचमाई पुब्बकोडीए अभहियाई एवतियं, जइ मणुस्सेहिंतो उववजति किं सन्निमणु० असन्त्रिमणु०?, गोयमा ! सन्निमणु० असन्निमणु०, असन्निमणुस्से णं भंते! जे भविए पंचिंदियतिरिक्ख० उवव० से णं भंते ! केवतिकाल०१, गोयमा! जह० अंतोमु० उक्को पुब्बकोडीआउएसु उववज्जति लदी से तिसुवि गमएसु जहा पुढवीकाइएस उववजमाणस्स संवेहो जहा एत्थ चेव असन्निपंचिंदियस्स मज्झिनेसु तिसु तहेव निरवसेसो भाणियब्बो, जइ सन्निमणुस्स० किं संखेजवासाउयसन्निमणुस्स० असंखेज्जवासाउय?, गोयमा! संखेज्जवासा नो असंखे०, जइ संखेजः किं पज्जत्त० अपजत्त०?, गोयमा! पजत्त० अपजत्तसंखेजवासाउय, सन्निमणुस्से णं भंते ! जे भविए पंचिंदियतिरिकख० उवव० से णं भंते ! केयति 2. गोयमा! जह• अंतोमु उकको तिपलि. 18 ओबमठितीएसु उव०, ते णं भंते !० लदी से जहा एयरसेव सन्निमणुस्सस्स पुढवीकाइएसु उववजमाणस्स पढमगमए जाव भवादेसोत्ति, कालादे०जह दो अंतोमु० उक्को तिन्नि पलि० पुवकोडिपुहुत्तमम्भहियाई, सो चेव जहन्नकालठितीएम उववन्नो एस चेव वत्तव्वया णवरं कालादे० जह० दो अंतोमु० उकोसेणं चत्तारि पुवकोडीओ चउहिं अंतोमुत्तेहिं अम्भहियाओ, सो चेव उक्कोसकालठितीएसु उपय० जहन्नेणं तिपलिओवमहिइएसु उक्कोसेणवि तिपलिओवमट्टिइएसु सन्चेव पनव्वया नवरं ओगाहणा जहन्नेणं अंगुलपहत्तं उकोसेणं पंचधणुसयाई, ठिती जहन्नेणं मासपहुत्तं उकोसेणं पुच्चकोडी एवं अणबंधोऽवि. भवादेसेणं दोभवम्गहणाई कालादे०जह तिन्नि पालोच
पुच्चकोडी एवं अणुबंधोऽचि, भवादेसणं दो भवम्गहणाई कालादे०जह तिन्नि पलिओवमाई मासपहत्तमभहि० उकोसेणं तिथि पलिओवमाई पुञ्चकोडीए अब्भहियाइं एवतियं, सो चेव अप्पणा जहन्नकालट्ठिइओ जाओ जहा सन्निपंचिंदियतिरिक्खजोणियस्स पंचिदियतिरिक्खजोणिएसु उववजमाणस्स मज्झिमेसु तिसु गमएसु बत्तव्वया भणिया एस चेव एयस्सवि मज्झिमेसु तिसु गमएसु निरवसेसा भाणियब्बा, नवरं परिमाणं उको संखेजा उवव० सेसं तं चेव, सो चेव अप्पण, उक्को. सकालठितीओ जातो सचेव पढमगमगवत्तव्वया नवरं ओगाहणा जह० पंचधणुसयाई उक्को पंचधणुसयाई, ठिती अणुबंधो जह० पुब्बको उक्को पुब्बकोडी सेसं तहेब जाव भवादेसोत्ति, कालादे०जह पुवको० अंतोमुत्तमम्भ० उको तिन्नि पलिओवमाई पुवकोडिपुहुत्तमम्भहियाई एवतियं०, सो चेव जहन्नकालठितीएसु उववन्नो एस चेव वत्तब्वया नवरं कालादेजह पुवकोडी अंतोमुत्तमम्भहिया उकोसेणं चत्तारि पुवकोडीओ चउहिं अंतोमुहुत्तेहऽभहियाओ, सो चेव उक्कोसकालठितिएम उववन्नोजह तिन्नि पलिओवमाई उक्कोसेणवि तिन्नि पलिओवमाई एस चेव लदी जहेव सत्तमगमे भवादे दो भवग्गहणाई कालादेसेणं जहनेणं तिमि पलिओषमाइं पुष्यकोडीए अभहियाई उक्कोसेणवि तिन्नि | पलि० पुवकोडीए अब्भहियाई एवतियं०, जइ देवेहिंतो उवव० किं भवणवासिदेवेहिंतो उवव० वाणमंतर जोइसिय० वेमाणियदेवे०?, गोयमा! भवणवासिदेवे जाव वेमाणियदेवे०, जह भवणवासि० किं असुरकुमारभवण जाव थणियकुमारभव०१, गोयमा असुरकुमार जाव थणियकुमारभवण, अमुरकुमारे भंते ! जे भविए पंचिंदियतिरिक्खजोणिएस उवव. जित्तए से णं भंते ! केवति०१, गोयमा ! जहन्नेणं अंतोमुहुत्तठितीएसु उक्कोसेणं पुव्वकोडिआउएसु उवव०, असुरकुमारा णं लदी णवसुवि गमएसु जहा पुढविक्काइएस उववजमाणस्स ३५९ श्रीभगवत्यंग-सतरा
मुनि दीपरत्नसागर

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248