Book Title: Aagam 45 ANUYOGDWAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४५)
प्रत
सूत्रांक
[१५१]
दीप
अनुक्रम
[३१८]
अनुयो०
मलधारीया
॥ २४५ ॥
Jam Education
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१५२] / गाथा ||१२३-||
श्रमिथ्यादर्शन मितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति । तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपे क्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः स्यात्पदलाञ्छनसापेक्षतायां तु स्वस्मयवक्तव्यताऽन्तर्भाव एव, प्रोक्तं च महामतिना - "नयास्तव स्यात्पदलाञ्छिता ईमे, रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ १ ॥" इत्यादि, सेयं वक्तव्यतेति निगमनं ॥ वक्तव्यता समाप्ता ॥ १५१ ॥ साम्प्रतमर्थाधिकारावसरः
से किं तं अत्थाहिगारे ?, २ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा- सावज्जजोगविरई उत्तिण गुणवओ य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चैव ॥ १ ॥ से तं अत्थाहिगारे ( सू० १५२ )
यो यस्य सामायिकाद्यध्ययन स्यात्मीयोऽर्थस्तद्स्कीर्तनमर्थाधिकारस्य विषयः, तच 'सावज्जजोगविरई'त्यादिगाथावसरे प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः - अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति ॥ १५२ ॥ अथ समवतारं निरूपयितुमाह
१ विभो प्र. २ विद्धा पा०.
वृति: उपक्रमे अर्थाधि०
For & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
~ 493~
॥ २४५ ॥
beary dig

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547