Book Title: Aagam 45 ANUYOGDWAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 528
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ..... मूलं [१५५] / गाथा ||१३३-१३५|| (४५) प्रत सूत्रांक उपक्रमे [१५५] अनुयोत्प्रदेश लोकमध्यतया जनेभ्यः प्ररूपयति २५, यत्रार्थापत्त्याऽनिष्टमापतति तत्रार्थापत्तिदोषो, यथा गृहकुक्कुटो मलधा न हन्तव्य इत्युक्तेऽर्थापत्या शेषघातोऽदुष्ट इत्यापतति २६, यत्र समासविधिप्राप्ती समासं न करोति व्यत्य-11 येन वा करोति तत्रासमासदोषः २७, उपमादोषो यत्र हीनोपमा क्रियते, यथा मेरुः सर्षपोपमः, अधिकोपमा अनुगमे वा क्रियते यथा सर्षपो मेरुसनिमः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि २८, रूपकदोषः खरूपभू॥२६॥ तानामवयवानां व्यत्ययो यथा पर्वते निरूपयितव्ये शिखरादीस्तदवयवान्निरूपयति, अन्यस्य वा समुद्रादेः सम्बन्धिनोऽवयवाँस्तत्र निरूपयतीति २९, निर्देशदोषस्तत्र यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यह देवदत्तः स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते ३०, पदार्थदोषो यत्र वस्तुनि पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तं, वस्तूनामनन्तपर्यायत्त्वेन पदार्थानन्त्यप्रसङ्गादिति ३१, यन्त्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोषा३२, एते द्वात्रिंशत्सूत्रदोषाः, एतैर्विरहितं यत्तल्लक्षणयुक्त सूत्र। अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते।ते चेमे गुणाः-"निदोसं सारवंतंच, हेउजुत्तमलंकियं । लावणीयं सोवयारं च, मियं महुरमेव य ॥१॥” तत्र निर्दोष-सर्वदोषविप्रमुक्तं १, सारवद्गोशब्दवहुपर्यायं २,14 | हेतवः-अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् ३, उपमोत्प्रेक्षाद्यलङ्कारैरलङ्कृतम् ४, उपनयोपसंहृतमुपनीतं ५, ग्राम्यभणितिरहितं सोपचारं ६, वर्णादिनियतपरिमाणं मितं ७, श्रवणमनोहरं मधुरम् ८ । अन्पैश्च कैश्चिद् षड् 935 गाथा: ||१-३|| दीप अनुक्रम [३३७-३४२] ॥२६२ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~ 527~

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547