Book Title: Aagam 45 ANUYOGDWAR Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 531
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ...... मूलं [१५५] / गाथा ||१३३-१३५|| (४५) प्रत सूत्रांक [१५५] गाथा: ||१-३|| सूत्रानुगमेन च सूत्रे समुच्चारिते पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय सूबालापकनिक्षेपः कृतार्थों भवति, शेषस्तु पदार्थपदविग्रहादिनियोगः सर्वोऽपि सूत्रस्पर्शिकनियुक्ते, वक्ष्यमाणनेगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शिकनियुक्त्यन्त चिन एवं नया:, आह च भाष्यकार:-"होई कयत्थो वोत्तुं सपयच्छेयं सुर्य सुयाणुगमो । सुत्तालावगनासो ना-1 माइन्नासविणिओगं ॥१॥ सुत्तफासियनिज्जुत्तिविणिओगो सेसओ पयत्थाइ । पार्य सो चिय नेगमनयाइमयगोयरो होइ ॥२॥" अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः-"सुत्तं सुत्ताणुगमो सुत्तालाषयकओ य निक्खेयो । सुत्तफासिपनिज्जुत्ती नया य समगं तु वचंति ॥१॥” इत्यलं विस्तरेण । 'से तं अणुगमोत्ति अनुगमः समाप्तः ॥१५५॥ अथ नयद्वारमभिधित्सुराह सें किं तं णए ?, सत्त मूलणया पण्णत्ता, तंजहा-णेगमे संगहे ववहारे उज्जुसुए सदे समभिरूढे एवंभूए, तत्थ-णेगेहिं माणेहिं मिणइत्ति णेगमस्स य निरुत्ती । सेसाणंपि .१ भवति कृतार्थ उक्त्वा सपदच्छेद सूत्र सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ १॥ सूत्रस्पर्शकनिथुक्तिविनियोगः शेषकः पदार्थादिः । ठा प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २॥ २ सूत्र सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिनयाय समकं तु प्रगन्ति ॥1॥ दीप अनुक्रम [३३७-३४२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अथ 'नय' प्ररुपणा आरभ्यते ~ 530~

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547