Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 9
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४] → “नियुक्ति: [४] + भाष्यं ] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४|| म्पदायतः सविस्तरमाधिगतो भवति नाप्यधिगतो विस्मृतिपथमुपगतस्तत्र सविस्तरं निक्षेपो वक्तव्य इति न्यायप्रदर्शनार्थ षट्कराहणं, तथा |चौक्त-जित्य य जं जाणिजा निक्खेवं निक्खिये निरवसेसं | जत्थ वि य न जाणिज्जा चउकयं निक्खिये तत्व"॥ १॥ ततधैतदयोक्तं ॥३॥ का भवति-यदि पटूको निक्षेपः सम्पगधिगतो भवति अधिगतोऽपि च न विस्मृतस्तदा पटूकरूपो निक्षेपः कर्तव्या, अन्यथा तु नियमतचतु करूप इति । एवं च निक्षेपं कृत्वा तस्य पिण्डस्य प्ररूपणा कर्तव्या, येन पिण्डेनेहाधिकारः स पिण्डः मरूपणीय इति भावार्थः । इदमेव च नामादिभेदोपन्यासेन व्याख्यायाः फलं यदुत यावन्तो विवक्षितशब्दवाच्या पदार्था घटन्ते तान् सर्वानपि यथास्वरूपं वैविक्त्येनोपदर्य-13 येन केनचिनामाघन्यतमेन प्रयोजनं स युक्तिपूर्वमधिक्रियते शेषास्त्वपाक्रियन्ते तथा चोक्तम्-'अप्रस्तुतार्थापाकरणात्मस्तुतार्थव्यायुरणाच निक्षपः फलवानिति, इह 'चतुष्कः पदको वा निक्षेपः कर्तव्य' इत्युक्तं तत्र नानिर्दिष्टस्वरूप चतुष्कं पदकं वा निक्षेपं शिष्याः स्वयमेवावग-1 तुमीशास्ततोऽवश्यं तत्स्वरूपं निर्देष्टव्य, सत्र पटुके निर्दिष्टे तदन्तर्गतत्वाचतुष्कोऽर्धाभिरिष्ठो भवति, ततः स एव पटुकनिक्षेपोनिर्दिश्यते । इति, एतदृष्टान्तपुरस्सरं प्रतिपिपादयिषुराइ कुलए उ चउब्भागस्स संभवो छक्कए चउण्हं च । नियमेण संभवो अत्थि छक्कगं निक्खिये तम्हा ॥ ४ ॥ व्याख्या-यथा 'कुलके' चतुःसेतिकाप्रमाणे चतुर्भागस्य-सेतिकाप्रमाणस्य सम्भवो-विद्यमानताऽवश्य भाविनी, एवं षट्के निक्षेपे १ यत्र च यं जानीयात् निक्षेपं निक्षिपेत् निरवशेषम् ! यत्रापि च न जानीयात् चतुष्कक निक्षिपेत्तत्र ॥ १॥ दीप अनुक्रम [४] ~8~Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 364