Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७] "नियुक्ति : [६...] + भाष्यं [१] + प्रक्षेपं " . प्रत गाथांक नि/भा/प्र ||१|| उदाहरणान्यपि क्रियानिमित्तान्येव दर्शयति-'तं पुण' इत्यादि, तत्पुनगौण नाम क्षपण इत्यादि, तत्र क्षपयति कोणीति क्षपण:-क्षपकपिः, इह आपकर्षेः क्षपणलक्षणां क्रियामधिकृत्य क्षपण इति नाम प्रवृत्तमतो गौणम्, एवं शेषेष्वप्युदाहरणेषु भावना कार्या, तथा ज्वलतीति ज्वलनो-वैश्वानरः, तपतीति तपनो-रविः, पवते पुनातीति वा पवनो-वायुः, प्रदीप्यते इति प्रदीपादीपकलिका, चकारोऽन्येषामप्पेबंजातीयानामुदाहरणानां समुच्चयार्थः । तदेवं सामान्यतो गौणं नाम व्याख्यातं, सम्पति पिण्ड इति नाम गौर्ण समपकृतं च व्याचिख्यासुराह-18 पिंडण बहुव्वाणं पडिवक्खेणावि जत्थ पिंडक्खा । सो समयकओ पिंडो जह सुत्तं पिंडपडियाई ॥२॥ (भा०) ISIA व्याख्या-बहुना सजातीयानां विजातीयानां वा कठिनद्रव्याणां यत् पिण्डनम् --एकत्र संश्लेषस्तत्र पिण्ड इति नाम प्रवर्तमानं || मौणमिति शेषो, व्युत्पत्तिनिमित्तस्य तत्र विद्यमानत्वात् , तथा प्रतिपक्षणाप्यत्र प्रकरणात्सतिपक्षशब्दः कठिनद्रव्यसंश्लेपाभाववाची, ततोध्यमर्थः-पत्र प्रतिपक्षेणापि-बहूनां द्रव्याणां मीलनमन्तरेण तावत्पिण्ड इति नाम मवर्चत एव, न काचित्तत्र व्याहविरिस्पषिशब्दाथै, सम-11 यमसिद्धया 'पिण्डाख्या ' पिण्ड इति नाम, स पिडाख्यावाचामपिण्डः समयकृत इत्युच्यते, तत्र नामनामव तोरभेदोपचारादेवं निर्देश उपचाराभाचे त्वयमर्थ:-तत्र वस्तुनि तत्पिण्ड इति नाम समयकृतमिति, एतदेव दर्शयति-'जह सुन पिंडपडियाई यथेत्युपदर्शने पिण्डेति || पिण्डपातग्रहणं, तत एवं गाथायां निर्देशो द्रष्टव्यः-- पिंडबायपडियाए ' इत्यादि, आदिशब्दात् 'पविढे समाणे' इत्यादिसूत्रपरिग्रहः, तच पागेव दर्शितम् , इयमत्र भावना-अत्र सूत्रे प्रभूतकठिनद्रव्यपरस्परसंश्लेषाभावेऽपि पानीये पि०४ इति नामान्वर्थरहित समयप्रसिद्धया प्रयुज्यते, अत इदं समयजमभिधीयते इति ।। सम्पत्युभयर्ज पिण्ड इति नाम दर्शयति जस्स पुण पिंडवायट्ठया पविठ्ठस्स होइ संपत्ती । गुडओयणपिंडेहिं तं तदुभयपिंडमाहंसु ॥ ३ ॥ (भा.) दीप अनुक्रम [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४९/२], मूलसूत्र - [०२/२] “पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: ~ 12 ~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 364