Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः) मूलं [६] .→ “नियुक्ति: [६] + भाष्यं ] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६|| श्रीपिण्ड- Mषया पानीयेऽपि पिण्ड इति नाम प्रयुज्यते तदा समयज, लोके हि कठिनद्रव्याणामेकत्र संश्लेपे पिण्ड इति प्रतीत, न तु द्रवदण्यसलगते,ततः नियुक्ति पिण्डन पिण्ड इति व्युत्पत्त्यर्थाघटनान गौणम्, अथ च समये प्रसिद्धं, तथा च आचाराने द्वितीये श्रुतस्कन्धे प्रथमे पिण्डैषणाभिधाने॥ ४ ॥ ध्ययने सप्तमोदेशकसूत्रे से भिक्खू वा भिकावुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे जं पुण पाणगं पासेज्जा, तंजहातिलोदगं वा तुसोदग वा' इत्यादि, अत्र पानीयमपि पिण्डशब्देनाभिहितं, ततः पानीये पिण्ड इति नाम समयप्रसिद्धं, न चान्वर्थयुक्तमिति समयनमित्युच्यते, यदा पुनभिक्षुर्भिक्षुकी वा भिक्षार्थ प्रविष्टा सती गृहपतिकुले गुढपिण्डमोदनपिण्ड सक्तपिण्डं वा लभते तदा पि-12 ण्डाब्दस्तत्र प्रवर्त्तमान उभयजः, समयमसिद्धत्वादन्वर्थयुक्तत्वाच, यदा पुनः कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते न च शरीरा-1 वयवसङ्घातविवक्षा तदा तदनुभयनं ।। सम्पति गाथाक्षराणि विवियन्ते-यत्पिण्ड इति नाम गौणं, यद्वा समयकृत-समयमसिद्धं, यदा भवेतदुभयकृतम् , उभयं-गुणः समयश्च तब तदुभयं च तदुभयं तेन कृतं तदुभयकृत, समयपसिद्धमन्वर्थयुक्तं चेत्पर्षः, अपिशब्दायद्वाऽनुभयजमन्वर्थविकलं समयाप्रसिद्धं च तन्नामपिण्डं ब्रुवते तीर्थकरगणधराः, अत ऊर्च स्थापनापिण्डमहं वक्ष्ये ।। एनामेव गाथां भाष्यकृत्समपञ्च च्याचिख्यासुः प्रथमं गौणं नाम व्याख्यानयनाद गुणनिष्फन्नं गोणं तं चेव जहत्थमत्थवी बेंति । तं पुण खवणो जलनो तवणो पवनो पईवो य॥१॥ (भा०) ____ व्याख्या-गुणेन परतन्त्रेण व्युत्पत्तिनिमित्तेन द्रव्यादिना यन्निष्पन्न नाम तद्गौणं, यञ्च (स्प) गुणैर्निष्पन्नं तद्गुणाचस्मिन् वस्तु | न्या गतमिति " तत आगत " इत्यनेनाणपत्ययः, तदेव च गौणं नाम ' अर्थविदः ' शब्दार्थविदो यथार्थ ब्रुवते, गौणं च नाम त्रिधा, | तयथा-द्रव्यनिमित्तं गुणनिमित्तं क्रियानिमित्तं च, एतच्च मागेव भावित, तत्र पिण्ड इति नाम क्रियानिमित, पिण्ड नमिति व्युत्पत्तेः, तत| दीप अनुक्रम ॥ ४ ॥ ~ 11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 364