Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११] . “नियुक्ति : [६...] + भाष्यं [५] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५|| व्याख्या--इदं पिण्ड इति नाम अन्यद्वा गौणसमयातिरिक्तं ' गौणसमयजविभिन्नमपिशब्दसूचितमस्ति, तदेव दर्शयति-यथा । कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते, तद्धि न गौणं प्रभूतद्रव्यसंश्लेषासम्भवाच्छरीरावयवसङ्घातस्य चाविवक्षणात नापि समयकृतम् || |अत इदमुभयांतिरिक्तमिति । ननु समयकृतोभयातिरिक्तयोने कश्चित्परसरं विशेष उपलभ्यते, उभयत्राप्यन्वर्थविकलवादात्माभिमायकृतस्वाविशेषाच, तत्कथं द्वयोरुपादानं !, साङ्केतिकमित्येवोच्यताम्, एवं हि द्वयोरपि नाणं भवति, तदयुक्तम् , अभिमायापरिज्ञानाद, इह दिएका यल्लौकिकं नाम साङ्केतिकं तत्पृथग्जनाः सामयिकाश्च व्यवहरन्ति, यत्पुनः समय एव साङ्केतिक तत्सामयिका एव न पृथगजनाः ॥ तथा चाह भाष्यकृद। तुल्लेऽवि अभिप्पाए समयपसिद्धं न गिहए लोओ। जं पुण लोयपसिद्धं तं सामइया उवचरन्ति ॥ ६ ॥ (भा.) ___ व्याख्या-इहाभिप्रायशारदेन पदैकदेशे पदसमुदायोपचारादभिप्रायकृतत्वमुच्यते, तत्रायमर्थ:-अभिप्रायेण-इच्छामात्रेण कृतं न तुः वस्तुबलमवृत्तमभिप्रायकृतं, तस्य भावोऽभिमायकृतत्वं साङ्केतिकत्वमित्यर्थः तस्मिस्तुल्येऽपि-समानेऽपि, आस्तामसमाने इत्यपिशब्दार्थः | समयप्रसिद्ध 'लोक' पृथगूजनरूपो न गृहाति-न समयमसिद्धेन साङ्केतिकेन नाम्ना व्यवहरति, न खलु पृथगजनो भोजनादिकं समुदेशादिना समयप्रसिद्धेन साङ्केतिकेन नाम्ना व्यवहति, यत्पुनल्लोकमसिद्धं तत्पृथगजनाः सामयिकाश्चो पचरन्ति, तत इत्यं समयकृतोभयातिरिक्तयोः स्वभावभेदाद् तड्डयोरपि पृथगुपादानयर्थवत्, एतेन गौणोभयकृतयोरपिस्वभावभेदसूचनेन पृथगुपादानं सार्थकमुपपादितं द्रष्टव्य, तथाहि-यद्यपि गौणमुभयकृतं चान्वर्थयुक्तत्वेनाविशिष्टं, तथापि यद्रौणं तत्पृथगजनाः सामयिकाश्च व्यवहरन्ति, यत्पुनः समयमसिद्धं गाणं । तत्सामयिका एव न पृथाजनाः, तेषां तेन प्रयोजनाभावात् , समयप्रसिद्धन दिनाना गौणेनापि यथोक्तसमयपरिपालननिष्पन्नचेतसां गृही-18 दीप अनुक्रम [११] ~ 14~

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 364