SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११] . “नियुक्ति : [६...] + भाष्यं [५] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५|| व्याख्या--इदं पिण्ड इति नाम अन्यद्वा गौणसमयातिरिक्तं ' गौणसमयजविभिन्नमपिशब्दसूचितमस्ति, तदेव दर्शयति-यथा । कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते, तद्धि न गौणं प्रभूतद्रव्यसंश्लेषासम्भवाच्छरीरावयवसङ्घातस्य चाविवक्षणात नापि समयकृतम् || |अत इदमुभयांतिरिक्तमिति । ननु समयकृतोभयातिरिक्तयोने कश्चित्परसरं विशेष उपलभ्यते, उभयत्राप्यन्वर्थविकलवादात्माभिमायकृतस्वाविशेषाच, तत्कथं द्वयोरुपादानं !, साङ्केतिकमित्येवोच्यताम्, एवं हि द्वयोरपि नाणं भवति, तदयुक्तम् , अभिमायापरिज्ञानाद, इह दिएका यल्लौकिकं नाम साङ्केतिकं तत्पृथग्जनाः सामयिकाश्च व्यवहरन्ति, यत्पुनः समय एव साङ्केतिक तत्सामयिका एव न पृथगजनाः ॥ तथा चाह भाष्यकृद। तुल्लेऽवि अभिप्पाए समयपसिद्धं न गिहए लोओ। जं पुण लोयपसिद्धं तं सामइया उवचरन्ति ॥ ६ ॥ (भा.) ___ व्याख्या-इहाभिप्रायशारदेन पदैकदेशे पदसमुदायोपचारादभिप्रायकृतत्वमुच्यते, तत्रायमर्थ:-अभिप्रायेण-इच्छामात्रेण कृतं न तुः वस्तुबलमवृत्तमभिप्रायकृतं, तस्य भावोऽभिमायकृतत्वं साङ्केतिकत्वमित्यर्थः तस्मिस्तुल्येऽपि-समानेऽपि, आस्तामसमाने इत्यपिशब्दार्थः | समयप्रसिद्ध 'लोक' पृथगूजनरूपो न गृहाति-न समयमसिद्धेन साङ्केतिकेन नाम्ना व्यवहरति, न खलु पृथगजनो भोजनादिकं समुदेशादिना समयप्रसिद्धेन साङ्केतिकेन नाम्ना व्यवहति, यत्पुनल्लोकमसिद्धं तत्पृथगजनाः सामयिकाश्चो पचरन्ति, तत इत्यं समयकृतोभयातिरिक्तयोः स्वभावभेदाद् तड्डयोरपि पृथगुपादानयर्थवत्, एतेन गौणोभयकृतयोरपिस्वभावभेदसूचनेन पृथगुपादानं सार्थकमुपपादितं द्रष्टव्य, तथाहि-यद्यपि गौणमुभयकृतं चान्वर्थयुक्तत्वेनाविशिष्टं, तथापि यद्रौणं तत्पृथगजनाः सामयिकाश्च व्यवहरन्ति, यत्पुनः समयमसिद्धं गाणं । तत्सामयिका एव न पृथाजनाः, तेषां तेन प्रयोजनाभावात् , समयप्रसिद्धन दिनाना गौणेनापि यथोक्तसमयपरिपालननिष्पन्नचेतसां गृही-18 दीप अनुक्रम [११] ~ 14~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy