SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं । → “नियुक्ति: [६...] + भाष्यं [६] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीपिण्ड निर्वाक्तिः प्रत गाथांक नि/भा/प्र ||६|| तवतानां प्रयोजनं न गृहस्थानाम्, अतः स्वभावभेदात्तयोरपि पृथगुपन्यासः सार्थक इति ॥ तदेवं नामपिण्डो नियुक्तिकृतोपदर्शितो भायकृता समपश्च व्याख्यातः, साम्पतं यत्पूर्व प्रतिज्ञातं नियुक्तिकृता-'ठवणापिंडं अतो घोच्छ ' तत्समर्थयमानः स एवाइ अक्खे वराडए वा कढे पुत्थे व चित्तकम्मे वा। सब्भावमसम्भावं ठवणापिंडं बियाणाहि ॥ ७॥ व्याख्या-सत इव विद्यमानस्येव भावः सत्ता-सद्भावः, किमुक्तं भवति?-स्थाप्यमानस्येन्द्रादेरनुरूपाङ्गोपाङ्गचिहवाइनपहरणादि-की परिकररूपो प आकारविशेषो यदर्शनात्साक्षाद्विद्यमान इवेन्द्रादिलक्ष्यते स सद्भावः, तदभावोऽसद्भावः, तब सनावमसमावचाभित्य 'अक्षेपका चन्दनके कपर्दे चराटके वाशब्दोऽडलीयकादिसमुच्चयार्थः, उभयत्रापि च जातावेकवचनं, तथा 'काष्ठे' दारुणि 'पुस्ते' दिउल्लिकादी, वा शब्दो केप्यपापाणसमुच्चये, चित्रकर्मणि वा या पिण्डस्य स्थापना साक्षादिः काष्ठादिष्याकारविशेषो वा पिण्डखेन स्थाप्यमानः स्थापना कापिण्डः, इयमत्र भावना-पदा काष्ठे लेप्ये उपले चित्रकर्मणि वा प्रभूतद्रव्यसंश्लेषरूपः पिण्डाकारः साक्षाद्विधमान इवालिख्यते, यद्वा अक्षाः कपका अङ्गलीयकादयो वा एकत्र संश्लेष्य पिण्डत्वेन स्थाप्यन्ते यथेष पिण्डः स्थापित इति तदा तत्र पिण्डाकारस्योपलभ्यमानत्वात्सद्भावत पिण्डस्थापना, यदा त्वेकस्मिनक्षे बराटकेऽङ्गलीयके वा पिण्डत्वेन स्थापना एष पिण्डो मया स्थापित इति तदा तत्र पिण्डाकारस्पानुपलभ्यमानत्वात् , अक्षादिगतपरमाणुसङ्घातस्य चाविवक्षणादसद्भवतः पिण्डस्थापना, चित्रकर्मण्यपि यदा एकविन्द्वालिखनेन पिण्डस्थापना यथैष पिण्ट आलिखित इति विवक्षा तदाप्रभूतद्रव्यसंश्लेवाकारादर्शनादसद्भावपिण्डस्थापना, यदा पुनरेकविन्द्रालिखनेऽपि एप मया गुडपिण्ड ओदनपिण्डः सक्नुपिण्डो वाऽऽलिखित इति विवक्षा तदा सद्भावतः पिण्डस्थापना ।। अमुमेव सद्भावासद्भावस्थापनाविभागं भाष्यकृदुपदर्शयति दीप अनुक्रम [१२] ~ 15~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy