SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९] ७ "नियुक्ति: [६...] + भाष्यं [३] + प्रक्षेपं ।" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीपिण्ड ॥५ ॥ प्रत गाथांक नि/भा/प्र ||३|| व्याख्या-यस्य पुनः कस्यचित्पिण्डपातार्थतया-पिण्डपात:-आहारलाभस्तदर्थतया साधोइपतिगृहं प्रविष्टस्य सतो भवति आसमाप्तिः, 'गुडओअणपिडेहि ति 'व्यत्ययोऽप्यासा' मिति माकृतलक्षणवशात्पष्टयर्थे तृतीया, ततोऽयमों-गुडौदनपिण्डोर्गुडपिण्डस्यौदन पिण्डस्य चेत्यर्थः, गुडौदनग्रहणमुपलक्षणं, तेन सक्तुपिण्डादेश्च या सम्माप्तिस्तं गुडपिण्डादिकं तदुभयपिण्डं गुणनिष्पन्नसमयमसिद्धपिण्ड-18 शब्दवाच्यमुक्तवन्तस्तीर्थकरगणधराः, इहापि नामनामवतोरभेदोपचारादेवं गाथायां निर्देशः, उपचाराभावे त्वयं भावार्थ:-तद्विषयं पिण्ड इति । नाम उभयजम् , अन्धर्थयुक्तत्वात्समयप्रसिद्धत्वाचेति ।। सम्मत्युभयातिरिक्त सामान्यतो नाम प्रतिपादयति: उभयाइरित्तमहवा अन्नं पिहु अस्थि लोइयं नाम । अत्ताभिप्पायकयं जह सीहगदेवदत्ताई ॥ ४ ॥ (भा०) व्याख्या-'अथवे ति नामप्रकारान्तरतायोतका, 'उभयातिरिक्तं गौणसमयजविभिन्नम, अम्पदप्यस्ति 'लौकिक' लोके प्रसिद्धमा-16 त्माभिप्रायकृतं नाम, अनुभयजमिति भावार्थः, तदेवोदाहरणेन समर्थयमान आह-यथा सिंहकदेवदत्तादि, आदिशब्दायज्ञदत्तादिपरिग्रहः, इदं हि सिंहदेवदत्तादिकं नाम शौर्यक्रौर्यादिगुणनिबन्धनोपचाराभावे देवा एनं देयासुरिति व्युत्पत्त्यर्थासम्भवे च यस्य कस्यचिदात्माऽभिमा-1 यतः पित्रादिभिदीयमानं न गौणमन्वविकलवानापि समयप्रसिद्धमत उभयातिरिक्तमिति, एवं पिण्ड इत्यपि नाम उभयातिरिक्तं भावनीयं ।।। ननु पिण्ड इति नाम नियुक्तिगाथायामुभयातिरिक्तं नोपन्यस्तं, तत्कथं भाष्यकृता व्याख्यायते?, तदयुक्तं, नोपन्यस्तमित्यसिद्धे, अपिश- ब्देन तत्र मूचितत्वात् , तथा चाह भाष्यकृत| गोण्णसमयाइरित्तं इणमन्नं वाऽविसूइयं नाम । जह पिंडउत्ति कीरइ कस्सइ नाम मणूसस्स ॥ ५॥ (भा०) दीप अनुक्रम ॥५॥ ~ 13~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy