________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७]
"नियुक्ति : [६...] + भाष्यं [१] + प्रक्षेपं "
.
प्रत
गाथांक नि/भा/प्र ||१||
उदाहरणान्यपि क्रियानिमित्तान्येव दर्शयति-'तं पुण' इत्यादि, तत्पुनगौण नाम क्षपण इत्यादि, तत्र क्षपयति कोणीति क्षपण:-क्षपकपिः, इह आपकर्षेः क्षपणलक्षणां क्रियामधिकृत्य क्षपण इति नाम प्रवृत्तमतो गौणम्, एवं शेषेष्वप्युदाहरणेषु भावना कार्या, तथा ज्वलतीति ज्वलनो-वैश्वानरः, तपतीति तपनो-रविः, पवते पुनातीति वा पवनो-वायुः, प्रदीप्यते इति प्रदीपादीपकलिका, चकारोऽन्येषामप्पेबंजातीयानामुदाहरणानां समुच्चयार्थः । तदेवं सामान्यतो गौणं नाम व्याख्यातं, सम्पति पिण्ड इति नाम गौर्ण समपकृतं च व्याचिख्यासुराह-18
पिंडण बहुव्वाणं पडिवक्खेणावि जत्थ पिंडक्खा । सो समयकओ पिंडो जह सुत्तं पिंडपडियाई ॥२॥ (भा०) ISIA व्याख्या-बहुना सजातीयानां विजातीयानां वा कठिनद्रव्याणां यत् पिण्डनम् --एकत्र संश्लेषस्तत्र पिण्ड इति नाम प्रवर्तमानं ||
मौणमिति शेषो, व्युत्पत्तिनिमित्तस्य तत्र विद्यमानत्वात् , तथा प्रतिपक्षणाप्यत्र प्रकरणात्सतिपक्षशब्दः कठिनद्रव्यसंश्लेपाभाववाची, ततोध्यमर्थः-पत्र प्रतिपक्षेणापि-बहूनां द्रव्याणां मीलनमन्तरेण तावत्पिण्ड इति नाम मवर्चत एव, न काचित्तत्र व्याहविरिस्पषिशब्दाथै, सम-11 यमसिद्धया 'पिण्डाख्या ' पिण्ड इति नाम, स पिडाख्यावाचामपिण्डः समयकृत इत्युच्यते, तत्र नामनामव तोरभेदोपचारादेवं निर्देश उपचाराभाचे त्वयमर्थ:-तत्र वस्तुनि तत्पिण्ड इति नाम समयकृतमिति, एतदेव दर्शयति-'जह सुन पिंडपडियाई यथेत्युपदर्शने पिण्डेति || पिण्डपातग्रहणं, तत एवं गाथायां निर्देशो द्रष्टव्यः-- पिंडबायपडियाए ' इत्यादि, आदिशब्दात् 'पविढे समाणे' इत्यादिसूत्रपरिग्रहः, तच पागेव दर्शितम् , इयमत्र भावना-अत्र सूत्रे प्रभूतकठिनद्रव्यपरस्परसंश्लेषाभावेऽपि पानीये पि०४ इति नामान्वर्थरहित समयप्रसिद्धया प्रयुज्यते, अत इदं समयजमभिधीयते इति ।। सम्पत्युभयर्ज पिण्ड इति नाम दर्शयति
जस्स पुण पिंडवायट्ठया पविठ्ठस्स होइ संपत्ती । गुडओयणपिंडेहिं तं तदुभयपिंडमाहंसु ॥ ३ ॥ (भा.)
दीप
अनुक्रम
[७]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४९/२], मूलसूत्र - [०२/२] “पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
~ 12 ~