Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 2
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ निर्युक्ति: [-], भाष्यं [-] मूल [- / गाथा-] अध्ययन [ - ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः RARARARARARARA श्री आगमोदयसमितिमन्थोद्धारे, प्रन्थाः ६०. श्रीमलयगिर्याचार्यकृत विवरणयुतं श्रुतकेवलिश्रीमद्भद्भबाहुखामि सूत्रितनिर्युक्तियुत श्री आवश्यकसूत्रम् । तृतीय-भागः प्रकाशक:- श्रीआगमोदयसमितेः कार्यवाहकः - जीवनचन्द - साकरचन्दः जहेरी । एवं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोलभाटीयां २६-२८ तमे गृहे रामचंद्र येसू शेडगेद्वारा मुद्रापितम् । वीरसम्वत् २४५८. प्रतयः १२५० ] विक्रमसंवत् १९८८. मूल्यम् रु. २८-० 2~ 1 th o

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 316