Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
श्री आव ० मलयगि०
Jain Educat
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययन [ - ], निर्युक्ति: [-], भाष्यं [-], मूल [- / गाथा-] दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
विषयः
... ४८५ ... ४९४
... ५०८
नवपद्या च निरूपणं वस्तूनि आरोपणाद्याः प्रकृत्याचाः, मार्गाचा हेतव:, (गा. ९०३) । देशक नियम कम हा गोपत्वानि, (गा. ९२७ ) । रागद्वेषकषायेन्द्रियाणां भेदाः स्वरूपं दृष्टान्ताच, (गा. ९२८) १४९७ परीषहस्वरूपं, उपसर्गाणां स्वरूपं दृष्टान्ताच । अनेकथाऽर्हन्निरुतयः, नमस्कारफलं च (गा. ९२६ ) । ५१० कर्मशिल्पा दिसिद्धाः कर्मसिद्ध:, (गा. ९२९) । शिल्पसिद्धः । (गा. ९३० ) । विद्यासिद्धः, (गा. ९३१२ ) । मत्रे ( ३३ ) योगे. (३४) आगमार्थयोः, (गा. ३५) यात्रायां ( ३६ ) बुद्धिसिद्धस्वरूपं, बुद्धेर्भेदाः, औत्पत्तिक्या लक्षणं दृष्टान्ताय,
... ५११
...
...
पाइ
...
विश्यः
-कर्मजाया लक्षणं तद्द्दष्टान्याय, (गा. ९४६) । ... ५२६ पारिणामिक्या लक्षणं तदृष्टान्ताम्र, (गा. ९५१) ।... ५२७ तपःकर्मक्षय सिद्धौ सिद्धस्वरूपं समुद्घातः शैलेशी शाटीदृष्टान्तः पूर्वप्रयोगादयः लोकाप्रतिष्ठितत्वादि ईषत्याग्भारा अवगाहना संस्थानं देश प्रदेशस्पर्शना सिद्धानां लक्षणं सुखं च पर्यायाः, नमस्कारफलम् (गा. ९९२) । ५३४ आचार्यनिक्षेपादि, (ग. ९९९ ) उपाध्यायनिक्षेपादि, (गा. १००७। मा. १५१ ) साधुनि-' पादि, (गा. १०१७ ) उपसंहारः, संक्षेपविखारचर्या, (ग्रा. १०२० ) । *मद्वारं प्रयोजनफले त्रिदंख्यादयो दृष्टान्ता:, (गा. १०२५) । ५५३ सम्बन्धः सामायिकसूत्रं च सन्याख्यानं, निक्षेप्यपदानि, (गा. १०२९) ।
... ५४९
... ५५०
....
(गा. ९४४ ) । ... ५१६ वैनविक्या लक्षणं तद्रष्टान्दा (गा. ९४५) । ... ५२३ अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य:
~14~
अनुक०
ary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 316