Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३
अध्ययनं ], नियुक्ति: -, भाष्यं [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
K
विषयः
-10-05
प्रत
सूत्राक
-
2
दीप अनुक्रम
पत्रा
विषयः
पन्नाः अनुमते तपःसंयमादि, सामायिकस्यात्मावि लक्षणं, (गा. दृष्टानुभवादौ सम्यक्त्वं, ( आनन्दादिभावकचरित्राणि )
१४९-१५५)। ... ... ... ४२८ (गा. ८४४)। ... ... ... ४५६ *बतानां द्रव्येष्ववतारा, द्रव्यपर्यायापेक्षया सामायिक। ... ४३१ | वल्कलचीरिवृत्तम् । ... ... ... ... ४५७ सामायिकस्य भेदाः सम्यक्त्वादीनां भेदाः (१५० भा.) अनुकम्पाद्या हेतवः, तान्नाश्च वैपादयः, अभ्युत्थाना
दयः, (गा. ८४९)। ... सन्निहितास्मादेः सामायिकम् , (गा. ८०३)। ... ४३५
कालमान, प्रतिपद्यमानादयः, अन्तरं, अविरह विरही आकसामायिकप्राप्तिहेतुक्षेत्रदिकालगत्यादीनि द्वाराणि अलङ्का
र्षाः स्पर्शना भागः पर्यायाः, दमदम्ताद्या दृष्टान्ताः रादिद्वारान्तानि, दिनिक्षेपः, (गा. ८२९)। ...४३६ (गा. ८७९)। ... ... ... ४६९
इत्युपोद्घातनियुक्तिः। द्रव्यपर्यायव्यापिताविचारः, (गा. ८३०)। ... ४५१
सूत्रस्य दोषा गुणाः, सूत्रस्पर्शिकनियुक्तिनयानां सममनुमनुजवादीनां दौल ये चोल कादयो दृष्टान्ताः, (गा.८४०)। ४५१
गमः, (गा. ८८६)। ... ... ... ४८२ आलस्याद्या धर्मविनइतवः, यानावरणादिरूपकम्, उत्पत्यादिफलान्तं नमस्कारे, समुत्थानवाचनाउन्धितः भा.सू.१०२/31 (गा. ८४३)। ....... ...४५५/ खामी निक्षेपास्तेषु नयाः किमादिषट्पया सत्सदादि
अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांक: मुद्रित प्रतानुसार ज्ञातव्य:
K- 4040-4
क
~13~
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 316