Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 5
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H Jain Educa “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययन [ - ], निर्युक्ति: [ - ], भाष्यं [-], मूल [- / गाथा-] रत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः आवश्यकस्य मलयगिरीयाया वृत्तेर्भागत्रयस्य विषयानुक्रमः । विषयः २ प्रयोजनाद्युपन्यास साफल्यम् - ( वचनप्रामाण्यम् ) मङ्गलचर्चा, नामादिलक्षणानि, द्रव्यमङ्गले नयचर्चा, मङ्गलोपयोगे मङ्गलवा, नामादीनां भिन्नता, नामावेकान्तनिरासः । द्रव्यार्थिक पर्यायार्थिक विचारः । ( मढवादिसिद्धसेनमते ) । १२ नन्दिनिक्षेपाः । ज्ञानपकरूपं (गा. १) प्रत्यक्षपरोक्षविभागः, आत्मनो ज्ञातृत्वं इन्द्रियाणां करणत्वेऽपि व्यवधायकता, केवले शेषज्ञानाभावसिद्धिः । १२ ज्ञानपचकपार्थक्यसिद्धिः । ... २० विषयः ज्ञानपञ्चकक्रमसिद्धिः, एकेन्द्रिये मुत्तसिद्धिः, लक्षणादिभेदेर्मतितयोर्भेदः । अवमहादयो मतिभेदाः (गा. २) । ( संशयादीहाया भेदः ) २२ अवग्रहादीनां स्वरूपम् । (गा. ३) व्यञ्जनावमहे ज्ञानं, चक्षुर्मनसोरप्राप्यकारिता। .... अवमहादीनां कालमानम् । (गा. ४) । ..... शब्दादीनां प्राप्ताप्राप्तयद्धस्पृष्टवादि (गा. ५) । (शब्दस्याप्राप्यकारितानिरासः ) शब्दस्याकाशगुणत्वमपालम् । अत्र मूल संपादकेन रचित नियुक्ति आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्यः ... ... पत्राहुः १ १३ १७ ~5~ ... ... ... ... ... ... ... ... ... पत्राड: २३ RY २ २७ २८ rary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 316