Book Title: Aagam 28 V TANDUL VAICHAARIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ आगम (२८-व) "तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:) --------- मूलं -/गाथा ||१|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ), प्रकीर्णकसूत्र-[9] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि: प्रत ॐॐॐ4 दीप 4 पिढओ मउडठ्ठाणंमि तेयमंडलं अभिसंजायति, अंधकारेविय णं दस दिआसो पभासेइ, ईषद्-अल्पं 'पिट्ठओं' त्ति पृष्ठतः &ा पश्चाभागे 'मउडठाणमित्ति मस्तकप्रदेशे १२ बहुसमरमणिजे भूमिभागे १३ अहोसिरा कंटगा भवन्ति १४ उऊ विवरीया सुहफासा भवन्ति १५ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सबओ समंता संपमजिजइ १६ जुत्तफुसिएण य मेहेण निहयरयरेणुयं कज्जइ-जुत्तफुसिएणं'ति उचितबिन्दुपातेन 'निहयरयरेणुय'ति वातोद्ध्मातमाकाशवर्ति रजः भूवर्ती तु रेणुरिति गंधोदकवर्षाभिधानः १७ जलथलयभासुरप्पभूएणं विंटट्ठाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहपमाण| मित्ते पुप्फोवयारे कजइ', एतेने सूत्रेण यत् केचिदाहुः-वैक्रियाण्येवैतान्यतोऽचित्तानीति तदयुक्तं, अन्ये वाहः-यत्र प्रतिनस्तिष्ठन्ति न तत्र देवाः पुष्पवृष्टिं कुर्वन्ति१,अन्ये पाहुः-देवादिसंमर्दादचित्तता तेषांर,अपरे वाहुः-भगवदतिशयाद्यत्यादिसंचरणेऽपि न पुष्पजीववधः किन्तु पुष्टिरेवेति ३, प्रवचनसारोद्धारटीकायां तु सर्वगीतार्थसम्मतं तृतीयमतमङ्गीकृतमस्तीति १८, अमणुण्णाणं सहफरिसरसरूवगंधाणं अवकरिसो भवति अपकर्षः-अभावः १९, मणुण्णाणं सहफरिसरसरूवगंधाणं पाउम्भावो भवति प्रादुर्भावः २० पच्चाहरओऽवियणं हिययगमणीओ जोयणणीहारी सरो प्रत्याहरतो-व्याकुर्वतो 3 भगवत इति २१ भगवं च णं अद्धमागधाए भासाए धम्ममाइक्खइ २२ साविय णं अद्धमागधभासा भासिज्जमाणी तेसिं सर्सि आयरियमणारियाणं दुपयचउप्पयपसुपक्खीसरीसिवाणं अप्पप्पणो हियसिवसुहदाइ भासत्ताए परिणमति२३ पुषवद्ध-IPI अस्य वृत्तिः-जलस्थलर्ज भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थामिना-उध्वमुखेन दशार्धवर्णेन जानुना उत्सेधस्य-उञ्चयस्य यत् प्रमाणं तदेव प्रमाण यस स जानूत्सेधप्रमाणमात्रः पुष्पोपचार:-पुष्पप्रकर इत्यष्टादशा, अन्न केचिदाहुः-पत्र प्रतिन० इत्यपि अनुक्रम %BS aditional ~6~

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 117