Book Title: Aagam 28 V TANDUL VAICHAARIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (२८-व) “तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:) ---------- मूलं -/गाथा ||९-११|| ----- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-२८-८], प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि: प्रत सूत्रांक दीप अनुक्रम प्पोग्गलसंसढे व से वत्थे अंतो जोणीए अणुपवेसेजारसय व से सुक्कपोग्गले अणुपवेसेजा३परो व से सुक्कपोग्गले अणुपवेसेजा गर्भस्वरूपं ४ सीओदगवियडेण वा से आयममाणीए सुकपोग्गले अणुपवेसेज्जापइच्चेतेहिं पंचजावधरेज्जा' दु०परिधानवर्जितेत्यर्थः । | दुनिषण्णा पुरुषशुक्रपुद्गलान् कथश्चित् पुरुषनिसृष्टान् आसनस्थानधितिष्ठेत्-योन्याकर्षणेन सङ्गहीयात् (१) तथा शुक्र- 1 वस्तयोपद्दलसंसृष्टं 'सेतस्याः स्त्रिया वस्त्रमन्तः-मध्ये योनावनुप्रविशेद्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रवि-18| न्यादि शेदिति २ स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च 'से'त्ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत् ३ परो वत्ति श्वश्रृप्र-IC १२-१३ भृतिकः पुत्रार्थमेव से तस्या योनाविति ४ शीतोदकलक्षणं यद् विकटं पल्वलादिगतमित्यर्थः तेन वा 'से तस्याः आच-12 मन्त्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति ५॥ ११॥ अथाध्वस्तध्वस्तयोनिकालमानं जीवसङ्ख्यापरिमाणं चाहबारस चेव मुहुत्ता उवरि विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपिहुत्तं च उक्कोसं ॥१२॥ पणपन्नाय परेणं जोणी पमिलायए महिलियाणं । पणसत्तरिइ परओ पाएण पुमं भवेऽवीओ॥१३॥ "बारस." सा पुरुषवीर्यसंयुक्ता योनिर्द्वादशैव मुहूर्त्तान् यावदध्वस्ता भवति, तथा 'उवरिन्ति द्वादशमुहर्तानन्तरं सा योनिर्विध्वंसं गच्छति प्रामोतीत्यर्थः, अयमाशयः-ऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादशमुहूर्त्तमध्य एव गर्भभावः, तदनन्तरं वीर्यविनाशात् गभाभाव इति, तथा मनुष्यगर्भे जीवानां-गर्भजजन्तूनां परिसक्या-मानं|४ लक्षपृथक्त्वमुस्कृष्टतो भवति, सिद्धान्तभापया पृथक्त्वं द्विप्रभृतिरा नवभ्यः साया कथ्यते इति ॥ १२॥ अथ | [९-११] ANSACROSAX 'योनिर्विध्वंस' काल्मान कथयते ~ 11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117