Book Title: Aagam 21 PUSHPIKAA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(२१)
“पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [१] ---
------ मूलं [१-३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
बलिका
निरया॥२२॥
जाव पाजुवासति, धम्म सोचा निसम्म जे नवरं वाणुप्पिया ! जेट्टपुत्तं कुटुंबे ठावेमि । तते णं अहं देवाणुप्पियाणं जाव पञ्चयामि, जहा गंगदत्तो तहा पचतिते जाव गुत्तर्वभयारी । तते ण से अंगती अणगारे पासस्स अरहतो तहारूबाणं थेराणं अंतिए सामाइयमाझ्याई एकारस अंगाई अहिज्जति २ बहहिं च उत्थ जाब भायमाणो बहूई वासाई सामनपरियागं पाउणति २ अद्धमासियाए सलेहणाए तीसं भत्ताई अणसणाए छेदिता विराहियसामन्ने कालमासे कालं किच्चा चंदबटिसए विमाणे उबवाते सभाते देवसयणिज्जसिं देवदूसंतरिए चंदे जोइसिंदत्ताए उववन्ने । तते णं से चंदे जोइसिदे जोइसिराया अहुणोवन्ने
I
है
अनुक्रम [१-३]
देवाणुप्पियाणं अतिए पव्वयामि । यथा गङ्गदनो भगवत्यङ्गोक्तः, स हि किंपाकफलोषमं मुणिय विसयसोक्खं जलबुडबुयसमार्ण कुसम्गबिंदुचंचलं जीविय च नाऊणमधुर्व चइता हिरण्ण विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पयालरसरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अणगारियं पब्वइओ जहा तहा अंगई वि गिहनायगो परिश्चइय सव्वं पवइओ जाओ य पंचसमिओ तिगुत्तो अममो अकिंचणो गुतिदिओ गुत्त बंभयारी इत्येवं याषच्छरदात् दृश्यम् । चउत्थछट्ठहमदसमदुवालसमासद्धमासखवणेहि अप्पाणं भावेमाणे बहूई बासाई सामनपरियागं पाउणइ । 'विराहियसामग्ने' त्ति श्रामण्य-व्रत, तहिराधना चात्र न मूलगुणविषया, किं ठूत्तरगुणविषया, उत्तरगुणाभ पिण्डविशुद्धचादयः, तत्र कदा. चित् द्विचत्वारिंशदोषविशुद्धाहारस्य प्रहणं न कृतं कारणं विनाऽपि, बालग्लानादिकारणेऽशुद्धमपि गृहन्न दोषवानिति, पिण्डस्याशुद्धतादौ विराधितश्रमणता ईयादिसमित्यादिशोधनेऽनादरः कृतः, अभिप्रहाश्च गृहीताः कदाचिद्भमा भवन्तीति शुण्ठचादिसन्निधिपरिभोगमङ्गशालनपादक्षालनादि च कृतबानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति, सा च नालोचिता गुरुसमीपे हत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिकेन्द्र चन्द्ररूपतयोत्पन्नः ।
TH॥२२॥
JAINER
a tornada .
~6~

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36