Book Title: Aagam 21 PUSHPIKAA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(२१)
“पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [५,६] --
------ मूलं [९,१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
प्रत
सुत्राक
अ०५
.जहणं भंते ! समणेणं भगवया उवखेवओ एवं खलु जैबू ! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेहए, सेणिए राया, सामी समोसरिते, परिसा निग्गया, तेणं कालेणं २ पुण्णभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए मुहम्माए पुण्णभईसि सीहासणंसि चउहि सामाणियसाहस्सीहिं जहा सूरियाभो जाव बत्तीसतिविहे नट्टविहिं उपदंसित्ता जामेव दिसि पाउन्भूते तामेव दिसिं पडिगते कूदागारसाला पुचभवपुच्छा एवं गोयमा ! तेणे कालेणं २ इहेब जंयुहीवे दीवे भारहे चासे मणि वझ्या नार्म नगरी होत्था रिद्ध, दो, ताराइणे येइए, तस्य णं मणिवइयाए नगरीए पुण्णभद्दे नाम गाहावई परिवसति अड़े। तेणं कालेणं २ थेरा भगवंतो जातिसंपण्णा जाव जीवियासमरणभयविष्पमुक्का बहुस्सुया बहुपरियारा पुवाणुपुर्वि जाच समोसदा, परिसा निम्गया। तते णं से पुष्णभद्दे गाहाचई इमीसे कहाए लातु समाणे ४ जाव पण्णत्तीए गंगदत्ते तहेब निग्गच्छई जाव निवखंतो जाव गुत्तभचारी। तते णं से पुण्णभद्दे अणगारे भगवंताणं अंतिए सामाइयमादियाई एकारस अंगाई अहिज्जइ २ बहुहिं चउत्थछट्टम जाव भाविता बहई वासाई सामण्णपरियागं पाउणति २ मासियाए संलेहणाए सहि भनाई अणसणाए टेदिचा आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे पुण्णभद्दे विमाणे उववातसभाते देवसयणिजंसि जाव भासामणपज्जत्तीए । एवं खलु गोयमा । पुष्णभरणं देवेणं सा दिवा देविड़ी जाव अभिसमप्णागता । पुष्णभहस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णता ? गोयमा ! दोसागरोचमाई
ठिई पण्णता । पुणभहणं भंते ! देवे तातो देवलोगातो जाव कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा ! महाविदेडे AL बासे सिज्झिहिति जाच अंतं काहिति ! एवं खलु जंबू ! समणेणं भगवता जाव संपत्तेणं निवखेरओ॥५॥ अ०६.जाणे भंते ! समणेणं भगवया जाव सपत्तेणं उक्खेवओ एवं खलु अंबू ! तेणे कालेणं २ रायगिहे नगरे, गुणसिलए
*
दीप
अनुक्रम
Marattrarporg
अध्ययनं-५- 'पूर्णभद्र' आरब्धं एवं परिसमाप्तं [मलसूत्र ९]
अध्ययनं-६- 'माणिभद्र' आरभ्यते [मूलसूत्र १०]
~33~

Page Navigation
1 ... 32 33 34 35 36