SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ आगम (२१) “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [१] --- ------ मूलं [१-३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: बलिका निरया॥२२॥ जाव पाजुवासति, धम्म सोचा निसम्म जे नवरं वाणुप्पिया ! जेट्टपुत्तं कुटुंबे ठावेमि । तते णं अहं देवाणुप्पियाणं जाव पञ्चयामि, जहा गंगदत्तो तहा पचतिते जाव गुत्तर्वभयारी । तते ण से अंगती अणगारे पासस्स अरहतो तहारूबाणं थेराणं अंतिए सामाइयमाझ्याई एकारस अंगाई अहिज्जति २ बहहिं च उत्थ जाब भायमाणो बहूई वासाई सामनपरियागं पाउणति २ अद्धमासियाए सलेहणाए तीसं भत्ताई अणसणाए छेदिता विराहियसामन्ने कालमासे कालं किच्चा चंदबटिसए विमाणे उबवाते सभाते देवसयणिज्जसिं देवदूसंतरिए चंदे जोइसिंदत्ताए उववन्ने । तते णं से चंदे जोइसिदे जोइसिराया अहुणोवन्ने I है अनुक्रम [१-३] देवाणुप्पियाणं अतिए पव्वयामि । यथा गङ्गदनो भगवत्यङ्गोक्तः, स हि किंपाकफलोषमं मुणिय विसयसोक्खं जलबुडबुयसमार्ण कुसम्गबिंदुचंचलं जीविय च नाऊणमधुर्व चइता हिरण्ण विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पयालरसरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अणगारियं पब्वइओ जहा तहा अंगई वि गिहनायगो परिश्चइय सव्वं पवइओ जाओ य पंचसमिओ तिगुत्तो अममो अकिंचणो गुतिदिओ गुत्त बंभयारी इत्येवं याषच्छरदात् दृश्यम् । चउत्थछट्ठहमदसमदुवालसमासद्धमासखवणेहि अप्पाणं भावेमाणे बहूई बासाई सामनपरियागं पाउणइ । 'विराहियसामग्ने' त्ति श्रामण्य-व्रत, तहिराधना चात्र न मूलगुणविषया, किं ठूत्तरगुणविषया, उत्तरगुणाभ पिण्डविशुद्धचादयः, तत्र कदा. चित् द्विचत्वारिंशदोषविशुद्धाहारस्य प्रहणं न कृतं कारणं विनाऽपि, बालग्लानादिकारणेऽशुद्धमपि गृहन्न दोषवानिति, पिण्डस्याशुद्धतादौ विराधितश्रमणता ईयादिसमित्यादिशोधनेऽनादरः कृतः, अभिप्रहाश्च गृहीताः कदाचिद्भमा भवन्तीति शुण्ठचादिसन्निधिपरिभोगमङ्गशालनपादक्षालनादि च कृतबानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति, सा च नालोचिता गुरुसमीपे हत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिकेन्द्र चन्द्ररूपतयोत्पन्नः । TH॥२२॥ JAINER a tornada . ~6~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy