Book Title: Aagam 21 PUSHPIKAA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(२१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [<]
Jan Educat
“पुष्पिका” उपांगसूत्र-१० (मूलं+वृत्तिः)
अध्ययनं [४]
मूलं [८]
मुनि दीपरत्नसागरेण संकलित...... ..आगमसूत्र [२१], उपांग सूत्र [१०] " पुष्पिका" मूलं एवं चन्द्रसूरि विरचिता वृत्तिः
-
अवियाउरी जाणुको परमाता याविहोत्या । तते णं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुवरत्तावरचकाले कुटुंबजागरियं इमेयारूवे जाव संकप्पे समुप्पज्जित्था एवं खलु अहं भद्देणं सत्यबाहेणं सद्धिं बिउलाई भोगभोगाई भुजमाणी विहरामि, नो चेवणं अहं दार वा दारियं वा पयामि तं धन्नाओ ताओ अग्मगाओ जाव मुलद्धे णंतासि अम्मगाणं मणुयजम्मजीवितफले, जासि मन्ने नियकुच्छ संभूयगाई थणदुद्धलदगाई महुरसमुल्लावगाणि मंजुल (मम्मण) पर्जपिताणि थणमूलकक्खदेस भागं अभिसरमाणगाणि पहयंति, पुणो य कोमलकम लोवमेहिं हत्येहिं गिण्हिऊणं उच्छंगनिवेसियाणि देवि, समुल्लावर सुमुहुरे पुणो पुणो मम्मण (मंजुल) 'अविधाउरि त्ति प्रसवानन्तरमपत्यमरणेनापि फलतो बन्ध्या भवति अत उच्यते-अवियाउरि ति अधिजननशीलाऽपत्यानाम्, अत एवाह-जानु कूर्पराणामेव माता-जननी जानुकूर्परमाता, पतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवा जानु कूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकर्षरमात्रः । ' इमे यारुवे 'ति इवैवं दृश्यं “ अयमेयारूचे अज्झत्थिए चितर पत्थिय मणोगप संकप्पे समुप्पजित्था " तत्रायम् पतद्रूपः आध्यात्मिकः - आत्माश्रितः चिन्तितः स्मरणरूपः मनोगतो- मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः । 'धन्नाओ ताओ' इत्यादि धन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बाः स्त्रियः पुण्याः पवित्राः कृतपुण्याः-कृतसुकृताः कृतार्थाः-कृतप्रयोजनाः कृतलक्षणाः सफलीकृतलक्षणाः। ' सुलद्धे णं तासि अम्मगाणं मणुयजम्मजीवियफले' सुलब्धं च तासां मनुजजन्म जीवितफलं च 'जाति' ति यासां मन्ये इति वितर्कांर्थो निपातः । निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः । स्तनदुग्धे लुब्धानि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनम्-अव्यक्तमीपलितं प्रजल्पितं येषां तानि तथा । स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानि-अव्यक्तविज्ञानानि भवन्ति । पण्डयंति- दुग्धं पिवन्ति । graft कोमलकायां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति । ददति समुल्लापकान, पुनः पुनः मञ्जुल
For Penena Prats Use Only
~21~
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36