Book Title: Aagam 21 PUSHPIKAA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [४]
------- मूलं [८]
(२१)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
निरया॥२९॥
किका.
बहनियंसि सीहासणंसि चाहिं सामाणियसाहस्सीहिं चरहिं महत्तरियाहिं जहा मुरियामे जाव भुंजमाणी विहरइ, इमं चणं केवलकप्प जंबुद्दीवं दीवं विउलेणे ओहिणा आभोएमाणी२ पासति २ समणं भगवं महावीरं जहा मुस्यिाभो जाव णमंसित्ता सीहासणवरंसि पुरच्छाभिमुहा सभिसन्ना। आभियोगा जहा भूरियाभस्स, सूसराघंटा, आलिओगियं देवं सद्दावेइ, जाणविमाण जोयणसहस्सविच्छिण्ण, जाणविमाणवण्णओ, जाव उत्तरिल्लेणं निजाणमग्गेणं जोयणसाहस्सिरहिं विग्गहेहि आगता जहा मूरियामे, धम्मकहा सम्मत्ता । तते णं सा बहुपुतिया देवी दाहिण भुर्य पसारेइ वेवकुमाराणं अट्टसर्य, देवकूमारियाण य वामाओ भयाओ१०८ तयाणतरं पण बहवे दारगा य दारियाओ य डिभए य डिभियाओ य विउदइ, नविहिं जहा मरियाभो उपदसित्ता पडिगते । भंते ति भयवं गोयमे समणं भगवं महावीरं वंदइ नमसति कूडागारसाला बहुषुत्तियाए णं भते देवीए सा दिवा
देविड़ी पुच्छा जाप अभिसमण्णागता । एवं खलु गोयमा ! तेणं कालेणं २ बाणारसी नाम नगरी, अंबसालवणे चेहए। तत्थ का वाणारसीए नगरीए भद्दे नाम सत्यवाहे होत्या, अड्डे अपरिभूते । तस्स णं भहस्स य सुभद्दा नाम भारिया सुकुमाला वंशा
एतस्स 'दिव्या देषिड़ी पुच्छ' त्ति, किण्हं लद्धा-केन हेतुनोपार्जिता? किण्णा पत्ता-केन रेतना प्राता साना प्राप्तिमुपगता? किण्णा भिसमण्णागय ' त्ति प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्याडोग्यतामुपगतेति? पर्व पृष्टे सत्याह-पवं खलु' इत्यादि । वाणारस्यां भवनामा सार्थवाहोऽमूत् । 'अड़े' इत्यादि अडे दित्ते वित्त विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणजाइआययणआभोगपओगसंपउत्ते विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलकप्पभूप बहुजणस्स अपरिमूप, सुगमान्येतानि, नवरं आढधः-प्रवचा परिपूर्णः, हप्तः-दर्पवान, वित्तो-पिण्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला | विंझ' ति अपत्यफलापेक्षया निष्फला,
अनुक्रम
1॥२९॥
READIMonal
aunmurary.org
~ 20~
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36