Book Title: Aagam 21 PUSHPIKAA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ आगम (२१) प्रत सूत्रांक [-] दीप अनुक्रम [4-6] “पुष्पिका” - उपांगसूत्र-१० ( मूलं + वृत्तिः ) - अध्ययनं [२३] मूलं [४,५-७] मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [२१], उपांग सूत्र [१०] " पुष्पिका" मूलं एवं चन्द्रसूरि विरचिता वृत्तिः 469)-45086-46) जाब बलिं वइस्सदेवं करेति २ कट्टमुद्दाए मुहं बंधति तुसिणीए संचिट्ठति । तते णं तस्स सोमिलमाहणरिसिस्स पुचरत्तावरतकालसमयसि एगे देवे अंतिय पाउन्भूते । तते ण से देवे सोमिलं माहणं एवं क्यासि-हं भो सोमिलमाहणा ! पञ्चइया दुपइतं ते । तते णं से सोमिले तस्स देवस्स दोचं पि तच पि एयमहं नो आदाति नो परिजागड़ जात्र तुसिणीए संचिति । तते गं से देवे सोमिलेणं माहणरिसिणा अणाढाइज्जमाणे जामेव दिसि पाउब्भूते तामेव जाव पडिगते । तते से सोमिले कलंजाब जलते बागलवत्थनियत्ये कढिणसँकाइयं गहियग्गिोत्तभंडोवकरणे कट्टमुद्दाए मुहं बंधति २ उत्तराभिमुहे संपत्थिते । तते णं से सोमिले वितियदिवसम्मि पुवावरण्यकालसमयंसि जेणेव सत्तिवन्ने अहे कठिणसंकाइयं वेति २ वेति बड़ेवि २ जहा असोगबरपायवे जाव अरिंग हुणति, कट्ठमुद्दाए मुहं बंधत, तुसिणीए संचिद्वति । तते णं तस्स सोमिलस्स पुरता वरत्तकालसमर्थसि एगे देवे अंतिर्थ पाउन्भूए । तते णं से देवे अंतलि खपडिवन्ने जहा असोगवरपायवे जाव पडिगते । तते णं से सोमिले कल्ले जाव जलते बागलवत्य नियत्थे कठिणसंकाइयं गेहति २ कट्टमुद्दाए मुद्दे बंधति २ उत्तर दिसाए उत्तराभिमु संपत्थिते । तते णं से सोमिले ततियदिवसम्मि पुवावरण्हकालसमयंसि जेणेव असोगवर पायवे वा २ असोगवरपायवस्स अहे कठिणसंकाइयं वेति, वेतिं वड़ेति जाब गंग महानई पच्चुत्तरति २ जेणेव असोगवरपायवे तेणेव उवा० २ बेतिं रएति २ कट्टमुद्दाए मुहं बंधति २ तुसिणीए संचिद्वति । तते णं तरस सोमिलस्स पुरचावतकाले एगे देवे अंतियं पाउ० तं चैव भगति जाव पडिगते । तते णं से सोमिले जाव जलते वागलवत्थनियत्थे 'पुव्वरस्तावरतकालसमयंसि ' त्ति पूर्वरात्र-रात्रेः पूर्वभागः, अपररात्रो - रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमय:- कालरूपसमयः स तथा तत्र रात्रिमध्यान्हे (मध्यरात्रे) इत्यर्थः । अन्तिकं समीपं प्रादुर्भूतः । इत अदूर्ध्वं सर्व निगदसिद्धं जाव ~ 17~ ntrary org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36