Book Title: Aagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 555
________________ आगम “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०० **+CONCC-CRACK गाथा: पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टिः-षट्पष्टिसङ्ख्याकानि । अथ किंप्रमाणे पिटकमिति पिटकप्रमाणमाह-एकैकस्मिन्नपि पिटके द्वौ चन्द्रौ द्वौ सूर्यो भवतः, किमुक्कं भवति ?-द्वौ चन्द्रौ द्वौ सूर्यायित्येतावत्प्रमाणमेकैकं । चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकै जम्बूद्वीये, एकं जम्बूद्वीपे द्वयोरेव चन्द्रमसोईयोरेव च सूर्ययोर्भावात् । ला पिटके लवणसमुढे तत्र चतुर्णा चन्द्रमसा चतुर्णा च सूर्याणां भावात् , एवं पद पिटकानि धातकीखण्डे एकविंशतिः। कालोदे पत्रिंशदभ्यन्तरपुष्कराढ़ें इति भवन्ति सर्वमीलने चन्द्रादित्यानां षट्पष्टिः पिटकानि । 'छावट्ठी'त्यादि, सर्वस्मिन्नपि मनुष्यलोके सर्वसङपया नक्षत्राणां पिटकानि भवन्ति षट्षष्टिः, नक्षत्रपिटकप्रमाणं च शशिद्वयसम्बन्धिनक्षत्र-| सङ्ख्यापरिमाण, तथा चाह-एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पश्चादात्सवानि, किमुक्तं भवति ?-पट्पश्चाशनक्षत्र-13 सङ्ख्याकमेकैक नक्षत्रपिटक, अत्रापि पट्षष्टिसमाभावना एवं-एक नक्षत्रपिटकं जम्बूद्वीपे दे लवणसमुद्रे षट् धातकी खण्डे एकविंशतिः कालोदे षत्रिंशदभ्यन्तरपुष्कराइँ इति । 'छावट्ठी'त्यादि, महाग्रहाणामपि सर्वस्मिन् मनुष्यलोके सर्व-18 ट्रासपया पिटकानि भवन्ति पट्पष्टिः, महपिटकप्रमाणं च शशिद्वयसम्बन्धिग्रहसङ्घषापरिमाण, तथा चाह-एकैकस्मिन् | ग्रहपिटके भवति पटूसप्तत्यधिकं ग्रहशतं, सप्तत्यधिकमहशतपरिमाणमेकैकं ग्रहपिटकमिति भावः, पदूषष्टिसयाभावना |च प्राग्वत्कर्त्तव्या। चत्तारिय' इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पतयश्चतस्रो भवन्ति, तद्यथा-वे पती चन्द्राणां द्वे सूर्याणां, एकका च पतिर्भवति पटवष्टिः-पक्षष्टिसूर्यादिसङ्ख्या, तद्भावना चैवं-एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिभागे चारं चरन् वर्तते एक उत्तरभागे एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं | दीप अनुक्रम [१२९ -१९२] ~554~


Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600