Book Title: Aagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 580
________________ आगम (१६) प्रत सूत्रांक [ १०५ ] दीप अनुक्रम [१९५ ] “सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः) प्राभृत [२०], मूलं [ १०५ ] प्राभृतप्राभृत [-] मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यप्रज्ञसिवृत्तिः ( मल० ) ॥२८७॥ राहुक्रिया सू १०५ लावण्णा पण्णत्ते, अस्थि लोहिए राहुरिमाणे मंजिद्वावण्णाभे पण्णत्ते, अस्थि हालिए राहुविमाणे २ २० प्राभृते हलिहावण्णाभे पं०, अस्थि सुलिए राहुविमाणे भासरासिवण्णाने पं०, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा चिउद्देमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पञ्चस्थिमेणं वीतीवतति, तया णं पुरच्छिमेणं चंदे सूरे वा उवदंसेति पञ्चस्थिमेणं राहू, जदा णं राहुदेवे | आगच्छमाणे वा गच्छमाणे वा विउद्यमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस दाहिणेणं आव रित्ता उत्तरेणं बीतीवतति, तदा णं दाहिणेणं चंदे वा सूरे वा उबदंसेति उत्तरेणं राहू, एतेर्ण अभिलावेणं पचस्थिमेणं आवरिता पुरछिमेणं वीतीबतति उत्तरेणं आवरित्ता दाहिणेणं वीतिवतति, जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउद्यमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपचत्थिमेणं बीईयपइ तथा णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उबदंसेइ उत्तरपचस्थिमेणं राहू, जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउद्यमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपचत्थिमेणे आवरित्ता उत्तर पुरच्छिमेणं बीतीवनति तदा णं दाहिणपञ्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राहू, एतेणं अभिलावेणं उत्तरपञ्च्चत्थिमेणं आवरेशा दाहिणपुरच्छि मेणं बीतीबतति, उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपचत्थिमेणं बीती बयइ, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स या सरस्स या लेसं आवरेत्ता बीतीव० तदा णं मणुस्सलोए मणुस्सा वदंति -राहुणा चंदे सूरे वा गहिते, For Park Use Only ~579~ ||२८७||

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600