Book Title: Aagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [१००] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
१९प्राभूते
प्रत सूत्रांक [१००
गाथा:
सूर्यप्रज्ञ-14 सय'मित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादक तदपि सुगम, 'अहासीई चत्ता'इति अष्टाशीतिः ।। विवृत्तिः शतसहस्राणि चत्वारिंशानि-चत्वारिंशत्सहस्राधिकानि शेषं गताध, सम्प्रति सकलमनुष्यलोकगततारागणस्यैवोपसंहा- चन्द्रसूर्या(मल०) रमाह-एसो'इत्यादि, एषः-अनन्तरगाथोक्तसङ्ग्याकस्तारापिण्डः सर्वसङ्ख्यया मनुष्यलोके आख्यात इति गम्यते, बहिः दिपरिमाणं ॥२७॥
पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः-सर्वज्ञेस्तीर्धकृर्भिणिता असङ्ख्याताः, द्वीपसमुद्राणामसवातत्वात् , प्रतिद्वीपंसू १०० पुनमनुष्यलाकात प्रतिसमुद्रं च यथायोगे सोयानामसङ्ख्येयानां च ताराणां सद्भावात् , 'एचइय'मित्यादि, एतावत्सङ्ग्याक तारापरिमाणं || यदनन्तरं भणित मानुषे लोके तत् ज्योतिष्क-ज्योतिष्कदेवधिमानरूपं 'कदम्बापुष्पसंस्थित'कदम्बपुष्पयत् अधः सङ्कचितं उपरि विस्तीर्णमुत्तानीकृतार्द्धकपित्यसंस्थानसंस्थितमित्यर्थः चारं चरति चार प्रतिपद्यते, तथाजगत्स्वाभाव्यात्, ताराग्रहणं चोपलक्षणं तेन सूर्यादयोऽपि यथोक्कसयाका मनुष्यलोके तथाजगत्स्वाभाब्याचार प्रतिपद्यन्ते इति द्रष्टव्यं ।। सम्प्रत्येतद्गतमेवोपसंहारमाह-रवी'त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणि च एतावन्ति-एतावत्स-10 यानि आख्यातानि सर्वज्ञर्मनुष्यलोके, येषां किमित्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविना प्रत्येकं 'नामगोत्राणि'इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः-नामगोत्राणि-अन्वर्थयुक्तानि नामानि यदिवा नामानि च गोत्राणि च नामगोत्राणि प्राकृता-अनतिशयिनः पुरुषा न कदाचनापि प्रज्ञापविष्यन्ति, केपलं यदा तदा या सर्वज्ञा एव, तत इदमपि सूर्यादिसञ्जयानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक
॥२७॥ Mश्रद्धेयमिति । 'छावट्ठी पिडगाई'इत्यादि, इह द्वौ चन्द्रौ द्वौ सूयौं चैकं पिटकमुच्यते, इत्यम्भूतानि च चन्द्रादित्यानां
दीप अनुक्रम [१२९
-१९२]
~553~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7938b1f0c0648dc3dcb8855a41405b4b5e66921e57c8012882d8049264e7baec.jpg)
Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600