Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
(१३)
--------- मूलं [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
ARRHEORE
यथा भवति एवं जात आनुपूर्वीसुजातः, तथा निरुपहत-उपदेहिकायुपद्रवरहित उद्विद्धा-उच्चः प्रवर:-प्रधानः स्कन्धी यस्य स] घनममणम्निग्धानुपूर्वीसुजातनिरूपहतोद्विदमवरस्कन्धः, तथा अनेकस्य नरस्य-मनुपस्य ये प्रवरा:-प्रलम्बा भुजाः-वाहयस्तग्नावःअपरिमेयोऽनेकनरमनरभुजाग्राह्यः, अनेफपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः, तथा कुसुमभरेण-पुष्पसम्भारेण सम-पदवनमन्त्या पत्रसमुद्धाः 'पत्तसमिद्धति खंधपित्तलमिति वचनात् विशाला-विस्नीणाः शाला:-शाखा यस्य स कुसुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरीणां भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्ति स्म, कर्मकर्तृत्वात्करि क्तमत्ययो, गुमगुमति शब्दं कृतवन्तः सन्न इत्यर्थो, निलीयमानाः-आश्रयन्त उड्डीयमानाः-तत्मत्यासन्नमाका परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुममुमायितनितीयमानोड्डीयमानसश्रीकः, तथा नानाजातीयानां शकुनगणानां यानि मिथुनानि-खीपुंसयुम्मानि तेपां प्रमोदवशतो यानि परस्परसुमधुराण्यत एवं कर्णमुखानि-कर्णसुखदायकानि प्रलप्तानि-भाषणानि, शकुनगणानां हि खेछया क्रीडता प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलते न्युक्तं, तेषां यः शब्दो-ध्वनिस्तेन मधुरो नानाशकुनगणमिथुन-11
सुमधुकर्णसुखमलपशब्दमधुरः, तथा कुशा-दर्भादयो विकुशा-बल्बजादयाः तेर्षिशुद्ध-रहितं वृक्षस्य-सकलस्याशोकपादपस्य, हार समूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामूलमिदं प्रशाखामूलमिदमित्यादि, ततः सकलाशोकपादप
सत्कमूलपतिपत्नये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धक्षमूली, यश्चैवंविधः स द्रष्टुणां चित्तसन्तोषाय भवति, तत आह-0 प्रासादीपः- प्रसादाय-चित्तसन्तापाय- हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो द्रष्टुं योग्यः, कस्मादित्याह-'अभिरूपो' द्रष्टारं २ प्रत्यभिमुखं न कस्यचिद्विरागहेतू रूपम् आकारो यस्यासारभिरूपः, एवरूपोऽपि कुतः ? इत्याह-प्रतिरूपः-प्रतिविशिष्ट
दीप
अनुक्रम
(३)
Santaratinido
Handiturary.com
अशोकवृक्षस्य वर्णनं
~ 12 ~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/280d580fdd8372ef365269f34318ec2b90306fc26cb269c99511d33892bffc96.jpg)
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 304