SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) (१३) --------- मूलं [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक ARRHEORE यथा भवति एवं जात आनुपूर्वीसुजातः, तथा निरुपहत-उपदेहिकायुपद्रवरहित उद्विद्धा-उच्चः प्रवर:-प्रधानः स्कन्धी यस्य स] घनममणम्निग्धानुपूर्वीसुजातनिरूपहतोद्विदमवरस्कन्धः, तथा अनेकस्य नरस्य-मनुपस्य ये प्रवरा:-प्रलम्बा भुजाः-वाहयस्तग्नावःअपरिमेयोऽनेकनरमनरभुजाग्राह्यः, अनेफपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः, तथा कुसुमभरेण-पुष्पसम्भारेण सम-पदवनमन्त्या पत्रसमुद्धाः 'पत्तसमिद्धति खंधपित्तलमिति वचनात् विशाला-विस्नीणाः शाला:-शाखा यस्य स कुसुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरीणां भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्ति स्म, कर्मकर्तृत्वात्करि क्तमत्ययो, गुमगुमति शब्दं कृतवन्तः सन्न इत्यर्थो, निलीयमानाः-आश्रयन्त उड्डीयमानाः-तत्मत्यासन्नमाका परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुममुमायितनितीयमानोड्डीयमानसश्रीकः, तथा नानाजातीयानां शकुनगणानां यानि मिथुनानि-खीपुंसयुम्मानि तेपां प्रमोदवशतो यानि परस्परसुमधुराण्यत एवं कर्णमुखानि-कर्णसुखदायकानि प्रलप्तानि-भाषणानि, शकुनगणानां हि खेछया क्रीडता प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलते न्युक्तं, तेषां यः शब्दो-ध्वनिस्तेन मधुरो नानाशकुनगणमिथुन-11 सुमधुकर्णसुखमलपशब्दमधुरः, तथा कुशा-दर्भादयो विकुशा-बल्बजादयाः तेर्षिशुद्ध-रहितं वृक्षस्य-सकलस्याशोकपादपस्य, हार समूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामूलमिदं प्रशाखामूलमिदमित्यादि, ततः सकलाशोकपादप सत्कमूलपतिपत्नये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धक्षमूली, यश्चैवंविधः स द्रष्टुणां चित्तसन्तोषाय भवति, तत आह-0 प्रासादीपः- प्रसादाय-चित्तसन्तापाय- हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो द्रष्टुं योग्यः, कस्मादित्याह-'अभिरूपो' द्रष्टारं २ प्रत्यभिमुखं न कस्यचिद्विरागहेतू रूपम् आकारो यस्यासारभिरूपः, एवरूपोऽपि कुतः ? इत्याह-प्रतिरूपः-प्रतिविशिष्ट दीप अनुक्रम (३) Santaratinido Handiturary.com अशोकवृक्षस्य वर्णनं ~ 12 ~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy