Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
(१३)
-------- मूल [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
श्रीराजमश्नी मलयगिरी- या वृत्तिः
प्रत
सूत्रांक
दीप
निष्कटच्छायानि 'सप्रमाणि' स्वरूपतः प्रभावन्ति 'समरीचीन' बहिविनिर्गताकरणजालानि, अत एव सोयोतानि-बहिर्व्यवस्थि- अशोकवृक्षतवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपदचतुष्टयव्याख्या पूर्ववत् । 'तस्स णमित्यादि, तस्य 'ण'मिति प्राग्वत् , अशोकवर-12 वर्णनं पादपस्योपरि बहवः कृष्णचामरध्वजाः, चामरााण च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाच कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजाः, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छा:-स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः -लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रूपपट्टा' इति रूप्यो-रूप्यमयो बत्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः |'वहरदण्डा' इति बनो-बजरत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वजदण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां ते जलजामलगन्धकाः अत एव मुरम्या:-अतिशयेन रमणीयाः 'पासाइया' इत्यादि पूर्ववत् , तस्स णमिति माग्वत् , अशोकवरपादपस्योपरि बहूनि छत्रातिच्छत्राणि छत्रात्-लोकमसिद्धादेकसख्याकादतिशायीनि उवाण उपर्यधोभागेन दिसल्यानि त्रिसस्यानि वा छत्राणि छत्रातिच्छत्राणि, तथा बह्वधः 'पढागाइपडागा' इति पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशा-12 विन्यः पताकाः पताकातिपताकाः बहुनि नेवेव छ प्रातिच्छवादिषु घण्टायुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाः-Tak उत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पमहस्तकाः कुमुदहस्तकाः नलिनहस्तकाः मुभगहस्तका सौगन्धिकहस्तकाः पुण्डरीक-12 हस्तका महापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः, उत्पलं-गर्दभकं पन-मूर्यविकाशि पडूज मुकुद-कैरवं 6 नलिनम्-ईषद्रक्तं पद्म सुभगं-पद्मविशेषः सौगन्धिक- कल्हारं पुण्डरीक-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे |पत्रसयाविशेषावच्छिन्नौ पद्मविशेषौ, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः सर्वात्मना रत्नमयाः 'अच्छा सहा'
अनुक्रम
(३)
अशोकवृक्षस्य वर्णनं
~ 19~
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 304