Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 14
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ----------- मूलं [] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः अशोकक्ष प्रत सूत्रांक [३] दीप श्रीराजप्रश्नी सकलजगदसाधारणं रूपं यस्य सपतिरूपः, 'सेणं असोगवरपायचे' इत्यादि 'जाय नंदिरुक्वहि' इत्यत्र यावच्छब्दकरणात, 'लउमलयगिरी- एहिं छत्तावहिं सिरीसेहिं सत्तवण्णेहिं लोद्धेहिं दधिवन्नेहिं चंदणेहिं अज्जुणेहिं नीवहिं कयंत्रेहि फणसेहिं दाडिमेहि सालेहि | वर्णन या हातातभालेहिं पियालहिं पियंगृहिं रायरुक्वेहिं नंदीरकखेहि इति परिग्रहः, एते च लवकच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलुब्धकधव मू०३ चन्दनार्जुननीपकदम्बफनसदाडिमतालतमालप्रियालप्रियङ्गराजवृक्षनन्दिवृक्षाः प्रायः सुप्रसिद्धाः, 'तेणं तिलगा जाव नंदिरुकखा कुस-2 |विकुसे स्यादि ते तिलका यावत्रंदिवृक्षाः कुशविकुशविशुद्धवृक्षमूलाः, अत्र व्याख्या पूर्ववत्, 'मूलबन्त: मूलानि प्रभूतानि दूरावगाढानि | च सन्त्येषामिति मूलचन्तः, कन्द एपामस्तीति कन्दवन्तः, यावच्छब्दकरणात् सन्धिमन्तो तयामन्तो सालमन्तो पवालमन्तो पत्तमंतो all पुष्फर्मतो फलमंतो वीयमंतो अणुपुचिमुजायरुइलबट्टभावपरिणया एगखंधा अणेगसाहप्पसाहविडिमा अणेगनरवाममुष्पसारियअगिज्झ-6 घणविपुलचट्टखंधा अच्छिदपत्ता अविरलपत्ता अबाईपचा अणईणपत्ता णिव्वुयजरढपंडुपत्ता नबहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवनिग्गयनवतरुणपत्तपल्लवा कोमलउज्जलचलंतकिसलयसुकुमालपबालसोभियवरंकुरग्गसिहरा निचं कुसुमिया निचं मउलिया निचं लवइया निच्चं थवइया निच्चं गुलइया निचं गोच्छिया निच्चं जमलिया निचं जुयलिया णि णमिया - निचं पणमिया निचं कुसुमियमउलियलवइयथवइयगुलइयगुच्छियजमलियजुयालयविणमियपणमियसुविभत्तपिंडिमंजरिवर्डिसयधरा सुकवरहिणमयणसल्लागाकोइलकोरुगकभिंगारककोंडलकजीवंजीवकनंदीमुखकविलपिंगलक्खगकारंडवचकवाककलहंससारसअणेगसउणगणमिहुणविरश्यसोनइयमहुरसरणाइया सुरम्मा सुपिडियदरियभमरमहुयरिपहकरपरिल्लवमत्तछप्पयकुसुमासवलो| लमहुरगुमगुमंतगुर्जुनदेसभागा अम्भिरपुष्फफला बाहिरपत्तोच्छण्णा पत्तेहि य पुप्फेहि य उच्छन्नपलिच्छिन्ना निरोगका सार अनुक्रम (३) G andiarary.org अशोकवृक्षस्य वर्णनं ~ 13~

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 304