Book Title: Aagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 5
________________ आगम (०९) “अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्तिः ) वर्ग: [१], ---------------------- अध्ययनं [१] ---------------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०९], अंग सूत्र - [०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक चन्द्रगच्छीयश्रीमदभयदेवाचार्यदृब्धविवरणयुताः अनुत्तरोपपातिकदशाः दीप अनुक्रम तेणं कालेणं तेणं समएणं रायगिहे अजसुहम्मस्स समोसरणं परिसा णिग्गया जाव जंबू पजुवासति । एवं व-जति णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पपणत्ते नवमस्सणं लाभते ! अंगस्स अणुत्तरोववाइयदसाणं जाव संपत्तेणं के अद्वे पपणते?, तेणं० से सुधम्मे अणगारे जंबुं अण-| गारं एवं वयासी-एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोबवाइयदसाणं तिपिण १ अथानुत्तरोपपातिकदशासु किश्चिद्वयाख्यायते--तत्रानुत्तरेषु सर्वोत्तमेषु विमानविशेषेधूपपातो-जन्म अनुत्तरोपपातः स विद्यते येषां | तेऽनुत्तरोपपातिकास्तत्प्रतिपादिका दशाः-दशाध्ययन प्रतिबद्धप्रथमवर्गयोगादशाः-अन्धविशेषोऽनुत्तरोपपातिकदशास्तासां च सम्बन्धसूत्र तसाख्यानं च जाताधर्मकथाप्रथमाध्ययनादवलेयं. शेषं सूत्रमपि कण्ठय..manusoom P wiumurary.org ~ 4~

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21