Book Title: Aagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 11
________________ आगम (०९) “अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्ति:) वर्ग: [3], ---------------------- अध्ययनं [१] ------------------- मूलं [३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०९], अंग सूत्र - [०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्राक गाथा लभति अह पाणं तो भत्तं न लभति, तते णं से धन्ने अणगारे अदीणे अविमणे अकलुसे अविसादी अपरितंतजोगी जयणघडणजोगचरिते अहापजत्तं समुदाणं पडिगाहेति २ काकंदीओ णगरीतो पडिणिक्खमति जहा। गोतमे जाव पडिदंसेति,तते णं से धन्ने अणगारे समणेणं भग० अन्भणुनाते समाणे अमुच्छिते जाव अणझोविवन्ने विलमिव पण्णगभूतेणं अप्पाणेणं आहारं आहारेति २ संजमेणं तवसा विहरति, समणे भगवं महावीरे म अण्णया कयाइ काकंदीए णगरीतो सहसंबवणातो उजाणातो पडिणिवस्वमति २ बहिया जणवयविहारं वि हरति, ततेणं से धन्ने अणगारे समणस्स भ० महावीरस्स तहारूवाणं घेराणं अंतिते सामाइयमाइयाई एक्कारस अंगाई अहिजति संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से धन्ने अणगारे तेणं ओरालेणं जहा | खंदतो जाव मुहुय चिट्ठति, धन्नस्स णं अणगारस्स पादाणं अयमेयास्वेतवरूवलायन्ने होत्या, से जहाणामते | १ अदीनः अदीनाकारयुक्त इत्यर्थः 'अविमनाः'अविगतचित्ता अशून्यमना इत्यर्थः अकलुषः-क्रोधादिकालुष्यरहितत्वात् 'अविषादी' विषादवर्जितः 'अपरितन्तयोगी' अविश्रान्तसमाधिः 'जयणघडणजोगचरित्तेत्ति यतनं-प्राप्तेषु योगेषूद्यमकरणं घटनं च-अप्राप्तानां तेषां प्राप्त्यर्थं यः यतनघटनप्रधाना योगा:-संयमव्यापारा मनःप्रभृतयो वा यत्र तत्तथा तदेवंभूतं चरित्रं यस्य स तथा 'अहापज्जत्तत्ति यधापर्याप्त-यथालन्धमित्यर्थः समुदाणति भैक्ष्यं. २ 'बिलमिवे'त्यादि, अस्यायमर्थः-यथा बिले पन्नगः पार्श्वसंस्पर्शनात्मानं प्रवेशयति तथाऽयमाहारं मुखेनासंस्पृशन्निव राग-| | विरहितत्वादाहारयति-अभ्यवहरतीति, ३ 'तवरूवलावणे' त्ति तपसा-करणभूतेन रूपस्य-आकारस्य लावण्यं-सौन्दर्य तपोरूपलावण्यमभूत् ।। दीप अनुक्रम [७-१०] A mamurary.org धन्य अनगार - कथा ~ 10~

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21