Book Title: Aagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०९)
“अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्ति:) वग्गः 31, - -------------- अध्य यनं [१] --------- --- - अध्ययन []
------ मूलं [] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०९], अंग सूत्र - [०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
अन्तकुद- शाः वृत्तिः
गाथा
एवं व०-इच्छामि गंभते! तुन्भेणं अम्भणुण्णाते समाणे जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं आयंबिल-2/३ वर्गे परिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणे विहरेत्तते छट्ठस्सविय णं पारणयंसि कप्पति आयंबिलं पडि- धन्यानगहित्तते नो चेव णं अणायंबिलं तंपि य संसट्ठ णो चेव णं असंसर्ट तंपिय णं उजियधम्मियं नो चेवणं गारव. अणुझियधम्मियं तपि य जं अन्ने बहवे समर्णमाहणअतिहिकिवणवणीमगा णावकखंति, अहासुहं देवागुप्पिया !मा पडिबंध०, तते णं से धन्ने अणगारे समणेणं भगवता महा० अन्भणुनाते समाणे हट्ठ जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं तबोकम्मेणं अपाणं भावेमाणे विहरति, तते णं से धण्णे अणगारे पढमछ
क्खमणपारणगंसि पढमाएं पोरसीए सज्झायं करेति जहा गोतमसामी तहेव आपुच्छति जाव जेणेव कायंदी णगरी तेणेव उवा०२ कायंदीणगरीए उच्च० जाव अडमाणे आयंबिलं जाव णावकखंति, तते णं से धन्ने अणगारे ताए अन्भुजताए पयययाए पयत्ताए पँग्गहियाए एसणाए जति भत्तं लभति तो पाणं ण
१ तथा 'आयंबिलंति शुद्धौदनादि. २ 'संसहति संसृष्टहस्तादिना दीयमानं संसृष्टम् . ३ 'उज्झियधम्मिय'ति उज्झितं-परित्यागः स एव धर्म:-पर्यायो यस्यास्ति तदुज्झितधर्मिकं. १ 'समणे'त्यादि श्रमणो-निम्रन्थादिः ब्राह्मणः-प्रतीतः अतिथि:-भोजनकालोपस्थितः प्राघूर्णकः कृपणो-दरिद्रः बनीपको-याचकविशेषः. ५ 'अब्भुजयाए'त्ति अभ्युद्यताः-सुविहितास्तत्सम्बन्धित्वादेषणाऽभ्युद्यता तया. ६ 'पयययाए'त्ति प्रयतया प्रकृष्टयज्ञवल्या. ७ पयत्ताए'त्ति प्रदत्तया गुरुमिरनुज्ञातयेत्यर्थः. ८ 'पगहियाए'त्ति प्रगृहीतया प्रकर्षगाभ्युपगतया.
दीप अनुक्रम [७-१०]
॥३॥
REscaling
ParalaBPNEUMOnly
munmarary.org
धन्य अनगार - कथा
~9~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4a77ee8c3b1fb14744168511893da7679524ea70137214122c18886203a3daf0.jpg)
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21